द्वितीयोध्यायः - सूत्र १३

ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


अपि चैवमेके ॥१३॥

अपि चैवमेके अपि चैवं भेददर्शननिन्दापूर्वकमभेददर्शनमेवैके शाखिन: समामनन्ति मनसैवेद माप्तव्यं नेह नानास्ति किंचन ।
मृत्यो: स मृत्युमाप्नोति य इह नानेव पश्यतीति ।
तथान्येऽपि भोक्ता भोग्यं प्रेरितारं च मत्वा सर्वं प्रोक्तं त्रिविधं ब्रम्हामेतदिति समस्तस्य भोग्यभोक्तृतियन्तृलक्षणस्य प्रपञ्चस्य ब्रम्हौकस्वभावतामधीयते ॥१३॥

अरुपवदेव हि तत्प्रधानंत्वात ॥१४॥

कथं पुनराकारवदुपदेशिनीष्वनाकारोपदेशिनीषु च ब्रम्हाविषयासु श्रुतिषु सतीष्वनाकारमेव ब्रम्हावधार्यते न पुनर्विपरीतमिति ।
अत उत्तरं पठति - अरूपवदेव हि तत्प्रधानत्वात् ॥
रुपाद्याकाररहितमेव ब्रम्हावधारयितव्यं न रूपादिमत् । कस्मात् ।
तत्प्रधानत्वात् ।
अस्थूलमनव्णहरस्वमदीर्गमशब्दमस्पर्शमरूपमव्ययमाकाशो वै नां नामरूपयोर्निर्वहिता ते यदन्तरा तदब्रम्हा दिव्यो हयमूर्त: पुरुष: सबाह्याभ्यन्तरो ह्यजस्तदेतदब्रम्हापूर्वमनपरमनन्तरभबाहयमयमात्मा ब्रम्हा सर्वानुभूरित्येवमादीनि वाक्यानि निष्प्रपञ्चब्रम्हात्मतत्त्वप्रधानानि नार्थान्तरप्रधानानीत्येतत्प्रतिष्ठापित तत्तु समन्वयादित्यत्र ।
तस्मादेवंजातीयकेषु वाक्येषु यथाश्रुतं निराकारमेव ब्रम्हावधारयितव्यम् ।
इतराणि त्वाकारवदब्रम्हाविषयाणि वाक्यानि न तत्प्रधानानि ।
उपासनाविधिप्रधानानि हि तानि तेष्वसति विरोधे यथा श्रुतमाश्रयितव्यम् ।
सति तु विरोधे तत्प्रधानान्यतत्प्रधानेभ्यो बळीयांसि भवन्तीति ।
एष विनिगमनायां हेतु: ।
येनोभयीष्वपि श्रुतिषु सतीष्वनाकारमेव ब्रम्हावधार्यते न पुनर्विपरीतमिति ॥१४॥

प्रकाशवच्चावैयंर्थ्यात् ॥१५॥

का तहर्याकारवद्विषयाणां श्रुतीनां गतिरित्यत आह ।
प्रकाशवच्चावैयर्थ्यात् ॥
यथा प्रकाश: सौरश्चान्द्रन्द्रमसो वा वियद्वयाप्यावतिष्ठमानेऽङ्गुल्याद्युपाधिसंत्रन्धात्तेष्वृजुवक्रादिभावां प्रतिपद्यमानेषु तद्बावमिव प्रतिपद्यते ।
एवं ब्रम्हापि पृथिव्याद्युपाधिसंत्रन्धात्तदाकारतामिव प्रतिपद्यते तदालम्बनो ब्रम्हाण आकारविशेषोपदेश उपासनार्थोन न विरुध्यते ।
एव्मवैयर्थ्यवत्त्वं कस्यचिदनर्थवत्त्वमिति युक्तं प्रतिपत्तुं प्रमाणत्वाविशेषात् ।
नन्वेवमपि यत्पुरस्तात्प्रतिज्ञात्म नोपाधियोगादप्युबयलिङ्गरवं ब्रम्हाणोऽस्तीति तद्विरुध्यते ।
नेति ब्रूम: ।
उपाधिनिमितस्य वस्तुधर्मतानुपपत्ते: ।
उपाधीनां चाविद्याप्रत्युपस्थापितत्वात् ।
सत्यामेव च नैसर्गिक्यामविद्याश्रां लोकवेदव्यवहारावतार इति तत्र तत्रावोचाम ॥१५॥

N/A

References : N/A
Last Updated : December 19, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP