चतुर्थः पाद: - सूत्र १८-१९

ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


भेदश्रुते: ॥१८॥

कुतस्च तत्त्वान्तरभूता । भेदश्रुते: ॥
भेदेन वागादिभ्य: प्राण: सर्वत्र श्रूयते ते ह वाचमूचुरित्युपक्रम्य वागादीनसुरपाप्मविध्वस्तानुपन्यस्योपसंहृत्य वागादि प्रकरणमथ हेममासन्यं प्राणमूचुरित्यसुरविध्वंसिनो मुख्यस्य प्राणस्य पृथगुपक्रमणात् ।
तथा मनो वाचं प्राणं तान्यात्मनेऽकुरुतेत्येवमाद्या अपि भेदश्रुतय उदाहर्तन्य: ।
तस्मादपि तत्त्वान्तरभूता मुख्यादितरे ॥१८॥

वैलक्षण्याच्च ॥१९॥

कुतश्च तत्वान्तरभुता: । वैलक्षण्याच्च ॥ वैलक्शण्यं च भवति मुख्यस्येतरेषं च ।
मुड्ड्प्रषु वागादिधु मुख्य एको जागर्ति स एव चैको मृत्युना नाप्त आप्तास्तिवतरे ।
तस्यैव च स्थित्युत्क्रान्तिभ्यां देहधारणपतनेहतुत्वं नेन्द्रियाणाम् ।
विषयाकोचनहेतुत्वं चोन्द्रयाणां न प्राणस्येत्येवंजातीयको भूयाल्लँक्षणभेद: प्राणोन्द्रियाणाम् ।
तस्मादप्येषां तत्त्वान्तरभावसिद्धि: ।
यदुक्तं त एतस्यैव सर्वे रूपमभवन्निति श्रुते: प्राण एवेन्द्रियाणीति तदयुक्तम् ।
तत्रापि पौर्वापर्यालोचनाद्भेदप्रतीते: ।
तथाहि वद्धिप्याम्येवाहभिति वाग्दध्र: इति वागादीनीन्द्रियाण्यनुक्रम्य तानि मृत्यु: श्रमो भूत्वोपयेमे तस्माछाम्यत्येव वागिति च चश्ररूपेण मृत्युना ग्रस्तत्वं वागादीनामभिधायाथेममवे नाप्नोद्योऽयं मध्यम: प्राण इति पृथक्प्राणं मृत्युनानभिभूतं तमनुक्रामति ।
अयं वै न: श्रेष्ठैइति च श्रेष्ठतामस्यावधारयति ।
तस्मात्तदविरोधेन वागाद्दिषु परिस्पन्दलाभस्य प्राणायत्तत्वं तद्रूपभवनं वागादीनामिति मन्तव्यं न तादात्म्यम् ।
अत एव चप्राणशब्दस्येन्द्रियेषु लाक्षणिकत्वसिद्धि: ।
तथा च श्रुतिस्त एतस्यैव सर्वे रूपमभवन् ।
तस्मादेत एतेनाख्यायन्ते प्राणा इति मुख्यप्राणविषयस्यैव प्राणशब्दस्येन्द्रियेषु लाक्षणिकीं वृत्तिं दर्शयति ।
तत्मात्तत्त्वान्तराणि पाणादिन्द्रियाणीति ॥१९॥

N/A

References : N/A
Last Updated : December 12, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP