चतुर्थः पाद: - सूत्र ९

ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


वृत्तिवृत्तिमतोश्चाभेदात् ॥९॥

न हि करणव्यापार एव सन्करणेभ्य: पृथगुदिश्येत ।
तथा एतस्माज्जायते प्राणो मन: सर्वेन्द्रियाणि च ।
खं वायुरित्येवमादयोऽपि वायो: करणेभ्यश्च प्राणस्य पृथगुपदेशा अनुसर्तव्या: ।
न च समस्तानां करणानामेका वृत्ति: स्भवति प्रत्येकंककैकवृत्तित्वात्समुदायस्य चाकारकत्वात् ।
ननु पञ्जरचालनन्यायेनैतद्भविप्यति ।
तथैकपञ्जत्वर्तिन एकादश पक्षिण: प्रत्येकं प्रतिनियतव्यापारा: सन्त: संभूयैकं पञ्ज्रं चालयन्येवमेकशरीरवर्तिन एकादश प्राणा: प्रत्येकं प्रतिनियतवृत्त्य: सन्तसंभूयैकां प्राणाख्यां वृत्तिं प्रतिलप्स्यन्त इति ।
नेत्युच्यते ।
युक्तं तत्र प्रत्येकवृत्तिभिरवान्तरव्यापारै: पञ्जरचालनानुरुपैरेवोपेता: पक्षिण: संभुयैक पञ्जरं चालयेयुरिति तथा दृश्टत्वात् ।
इह तु श्रवणाद्यवान्तरव्यापारोपेता: प्राणा न संभूय प्राण्युरिति युक्तं प्रमाणाभावत् ।
अत्यन्तविजातीयत्वाच्च श्रवणादिभ्य: प्राणनस्य ।
तथा प्राणस्य श्रेष्ठत्वाद्युद्धाषेणं गुणभावोपगमश्च तं प्रति वागादीनां न करणवृत्तिमात्रे प्राणेऽवकल्पते ।
तस्मादन्यो वायुक्रियाभ्यां प्राण: ।
कथं तर्हीयं श्रुतिर्य: प्राण: स वायुरिति ।
उच्यते ।
वायुरवायमध्यात्ममापन्न: पञ्चव्यूहो विशेयात्मनाऽवतिष्ठमान: प्राणो नाम भण्यते न तत्त्वान्तरं नापि वायुमात्रम् ।
अतश्चोभे अपि भेदाभेदश्रुती न सिरुध्येते ॥९॥

N/A

References : N/A
Last Updated : December 12, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP