चतुर्थः पाद: - सूत्र ७

ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


अणवश्च ॥७॥

अणवश्च ॥ अधुना प्राणानामेव स्वभावान्तरमभ्युच्चिनोति ।
अणवश्चैते प्रकृता: प्राणा: प्रतिपत्तव्या: ।
अणुत्वं चैषां सौक्ष्म्यपरिच्छेदौ न परमाणुतुल्यत्वं कृत्स्नदहव्यापिकार्यानुपपत्तिप्रसङ्गात् ।
सूक्ष्मा एते प्राणा ।
स्थूलाश्चेत्स्युश्रेत्स्युर्मरणकाले शरीरान्निगच्छन्ता चिलादहिरिवोपलभ्यरान्म्रयमाणस्य पश्चिस्थै ।
पारच्छिन्नाश्चैतं प्राणा: ।
सर्वगताश्चत्स्पुरुत्क्रान्तगत्यागतिश्रुतिव्याकोप: स्यात् ।
तद्नुणसारत्वं च जीवस्य न सिद्ध्येत्  ।
सर्वंगतानामपि वृत्तिलाभ: शरीरदशं स्यादिति चेत् । न ।
वृत्तिमात्रस्य करणत्वांपपत्त: ।
यदंव हयुपलब्धिसाधनं वृत्तिरन्यद्ध तस्यैव न: करणत्वं संज्ञामात्रे विवाद इति करणानां व्यापित्वकल्पना निरर्थिका ।
तस्मात्सूक्ष्मा:परि च्छिन्नाश्च प्राणा इत्यध्यवस्याम: ॥७॥

N/A

References : N/A
Last Updated : December 12, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP