तृतीयाः पाद: - सूत्र २२

ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


स्वशब्दोन्मानाभ्यां च ॥२२॥

स्वशब्दोन्मानाभ्यां च ।
इतश्चाणुरात्मा यत: साक्षादेवास्याणुत्ववाची शब्द: श्रूयत एषोऽणुरात्मा चेतसा वेदितव्यो यस्मिन्प्राण: पञ्चधा संविवेशेति ।
प्राणसंबन्धाच्च जीव एवायमणुरभिहित इति  गन्यते तथोन्मानमपि जीवस्याणिमानं गमयति बालाग्रशतभागस्य शतधा कल्पितस्य च ।
भागो जीव: स विज्ञेय इति ।
आराग्रमात्रो हयवरोऽपि दृष्ट इति चोन्मानान्तरम् ॥२२॥

N/A

References : N/A
Last Updated : December 10, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP