द्वितीयाः पाद: - सूत्र ३२

ब्रह्मसूत्र वरील हा टीकाग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


सर्वथानुपपत्तेश्च ॥३२॥

सर्वथानुपपत्तेश्च ।
किं बहुना सर्वप्रकारेण यथा यथायं वैनाशिकसमय उपपत्तिमत्त्वाय परीक्ष्यते तथा तथा सिकताकूपवद्विदीर्यत एव कांचिदप्यत्रोपपत्तिं पश्याम: ।
अतश्चानुपपन्नो नैनाशिकतन्त्रव्यवहार: ।
अपि च बाहयार्थविज्ञानशून्यवादत्रयमितरेतरविरुद्धमुपदिशता सुगतेन स्पष्टीकृतमात्मनोऽसंबद्धप्रलापित्वं प्रद्वेषो वा प्रजासु विरुद्धार्थप्रतिपत्त्या विमुहयेयुरिमा: प्रजा इति ।
सर्वथाऽप्यनादरणीयोऽयं सुगतसमय: श्रेयस्कामैरित्यभिप्राय: ॥३२॥

N/A

References : N/A
Last Updated : December 07, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP