द्वितीयाः पाद: - सूत्र २१

ब्रह्मसूत्र वरील हा टीकाग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


असति प्रतिज्ञोपरोधो यौगपद्यमन्यथा ॥२१॥

असति प्रतिज्ञोपरोधो यौगपद्यमन्यथा ।
क्षणभङ्गवादे पूर्वक्षणो निरोध्ग्रस्तत्वान्नोत्तरस्य क्षणस्य हेतुर्भवतीत्युक्तम् ।
अथासत्येव हेतौ फलोत्पत्तिं ब्रूयात्तत: प्रतिज्ञोपरोध: स्यात् ।
चतुर्विधान्हेतून्प्रतीत्य चित्तचैत्ता उत्पद्यन्त इतीयं प्रतिज्ञा हीयेत ।
निर्हेतुकायं चोत्पत्तावप्रतिबन्धात्सर्वं सर्वत्रोत्पद्येत ।
अथोत्तरक्षणोत्पत्तिर्यावत्तावदवतिष्ठते पूर्वक्षण इति ब्रूयात्ततो यौगपद्यं हेतुफलयो: स्यात् ।
तथापि प्रतिज्ञोपरोध एव स्यात् ।
क्षणिका: सर्वे संस्कारा इतीयं प्रतिज्ञोपरुध्येत ॥२१॥

N/A

References : N/A
Last Updated : December 06, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP