प्रथम: पाद: - सूत्र ३७

ब्रह्मसूत्र वरील हा टीकाग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


सर्वधर्मोपपत्तेश्च ॥३७॥

सर्वधर्मोपपत्तेश्च । चेतनं ब्रम्हा जगत: कारणं प्रकृतिश्चेत्यस्मिन्नवधारिते वेदार्थे परैरुपक्षिप्तान्विलक्षणत्वादीन्दोषान्पर्यहार्षीदाचार्य: ।
इदानीं परपक्षप्रतिषेधप्रधानं प्रकरणं प्रारिप्समाण:  स्वपक्षपरिग्रहप्रधानं प्रकरणमुपसंहरति ।
यस्मादस्मिन्ब्रम्हाणि कारणे परिगृहयमाणे प्रदर्शितेन प्रकारेण सर्वे कारणधर्मा उपपद्यन्ते सर्वज्ञं सर्वशक्ति महामायं च ब्रम्होति तस्मादनतिशङ्कनीयमिदमौपनिषदं दर्शनमिति ॥३७॥

इति श्रीमच्छारीरकमीमांसाभाष्ये श्रीमद्नोविन्दभगवत्पूज्यपादशिष्यश्रीमच्छङ्करभगवत्पूज्यपादकृतौ द्वितीयाध्यायस्य प्रथम: पाद: समाप्त: ॥१॥

N/A

References : N/A
Last Updated : December 06, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP