प्रथम: पाद: - सूत्र ३५

ब्रह्मसूत्र वरील हा टीकाग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


न कर्माविभागादिति मेन्नादाइत्वात् ॥३५॥

न कर्माविभागादिति चेन्नानादित्वात् ।
सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयमिति प्राक्सृष्टेरविभागावधारणान्नास्ति कर्म यदपेक्ष्य विषमा सृष्टि: स्यात् ।
सृष्टयुत्तरकाले हि शरीरादिविभागापेक्षं कर्म कर्मापेक्षश्च शरीरादिविभाग इतीतरेतराश्रयत्वं प्रसज्येत ।
अतो विभागादूर्ध्वं कर्मापेक्ष ईश्वर: प्रवर्ततां नाम: ।
प्राग्विभागाद्वैचित्र्यनिमित्तस्य कर्मणोऽभावात्तुल्यैवाद्या सृष्टि: प्राप्नोतीति चेत् ।
नैष दोष: । अनादित्वात्संसारस्य ।
भवेदेष दोषो यद्यादिमान्संसार: स्यात् ।
अनादौ तु संसारे बीजाङकुरवद्धेतुहेतुमद्भावेन कर्मण: सर्गवैषम्यस्य च प्रवृत्तिर्न विरुध्यते ॥३५॥
कथं पुनरवगम्यतेऽनादिरेष संसार इति । अत उत्तरं पठति ॥

N/A

References : N/A
Last Updated : December 06, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP