प्रथम: पाद: - सूत्र २७

ब्रह्मसूत्र वरील हा टीकाग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


श्रुतेस्तु शब्दमूलत्वात् ॥२७॥

श्रुतेस्तु शब्दमूलत्वात् ।
तुशब्देनाक्षेपं परिहरति ।
नखल्वस्मत्पक्षे कश्चिदपि दोषोस्ति ।
न तावत्कृत्स्नप्रसक्तिरस्ति ।
कुत: । श्रुते: ।
यथैव हि ब्रम्हाणो जगदुत्पत्ति: श्रूय़त एवं विकारव्यतिरेकेणापि ब्रम्हाणोऽवस्थानं श्रूयते ।
प्रकृतिविकारयोर्भेदेन व्यपदेशात् ।
सेयं देवतैक्षत हन्ताहमिमास्तिस्रो देवाता अनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणीति ।
तावानस्य महिमा ततो ज्यायांश्च पूरूषा: ।
पादोऽस्य सर्वा भूतानि त्रिपादस्यामृतं दिवीति चैवंजातीयकात् ।
तथा ह्रदयायतनत्ववचनात्संपत्तिवचनाच्च ।
यदि च कृत्स्नं ब्रम्हा कार्यभावेनोपयुक्तं स्यात्सता सोम्य तदा संपन्नो भवतीति सुषुप्तिगतं विशेषणमनुपपन्नं स्यात् ।
विकृतेन ब्रम्हाणा नित्यसंपन्नस्वादविकृतस्य च ब्रम्हाणोऽभावात् ।
तथेन्द्रिययगोचरत्वप्रतिषेधाहब्रम्हाणो विकारस्य चेन्द्रियगोचरत्वोपपत्त: ।
तस्मादस्त्यविकृतं ब्रम्हा ।
न च निरवयवत्वशब्दकोपोऽस्ति ।
श्रूयमाणत्वादेव निरवयवत्वस्याप्यभ्युपगम्यमानत्वात् ।
शब्दमूलं च ब्रम्हा शब्दप्रमाणकं नेन्द्रियादिप्रमाणकं तद्यथाशब्दमभ्युपगन्तव्यम् ।
शब्दश्चोभयमपि ब्रम्हाण: प्रतिपादयत्यकृत्स्नप्रसक्तिं निरवयवत्वं च ।
लौकिकानामपि मणिमन्त्रौषधिप्रभृतीनां देशकालनिमित्तवैचित्र्यवशाच्छक्तयो विरुद्धानेककार्यविषया दृश्यन्ते ।
ता अपितावन्नोपदेशमन्तरेण केवलेन सर्केणावगन्तुं शक्यन्तेऽस्य वस्तुन एतावत्य एतत्सहाया एतद्विषया एतत्प्रयोजनाश्च शक्तय इति ।
किमुताचिन्त्यप्रभावस्य ब्रम्हाणो रूपं विना शब्देन न निरूप्ये ।
तथा चाहु: पौराणिका: ।
अचिन्त्या: खलु ये भावा न तांस्तर्केण योजयेत् ।
प्रकृतिभ्य: परं यच्च तदचिन्त्यस्य लक्षणमिति ।
तस्माच्छब्दमूल एवातीन्द्रियार्थयाथात्म्याधिगम: ।
ननु शब्देनापि न शक्यते विरुद्धोऽर्थ: प्रत्याययितुं निरवयवं च ब्रम्हा परिणमते न च कृत्स्नमिति ।
यदि निरवयवं ब्रम्हा स्यान्नैव परिणमेत ।
कृत्स्नमेव वा परिणमेत ।
अथ केनचिद्रूपेण परिणमेत केनचिच्चावतिष्ठेतेति रूपभेदकल्पनात्सावयवमेव प्रसज्येत ।
क्रियाविषये हयतिरात्रे षोडशिनं गृहणति नातिरात्रे षोडशिनं गृहणतीत्येवंजातीयकायां विरोधप्रतीतावपि विकल्पाश्रयणं विरोधपरिहारकारणं भवति पुरुषतन्त्रत्वादनुष्ठानस्य ।
इह तु विकल्पाश्रयणेनापि न विरोधपरिहार: संभवति ।
अपुरुषतन्त्रत्वाद्वस्तुन: ।
तस्माद्दुर्घटमेतदिति ।
नैष दोष: । अविद्याकल्पितरूपभेदभ्युपगमात् ।
न हयविद्याकल्पितेन रूपभेदेन साबयवं वस्तु संपद्यते ।
न हि तिमिरोपहतनयनेनानेक इव चद्रमा दृश्यमानोऽनेक एव भवति ।
अविद्याकल्पितेन च नामरूपलक्षणेन रूपभेदेन व्याकृताव्याकृतात्मकेन तत्त्वान्यत्वाभ्यामनिर्वचनीयेन ब्रम्हा परिणामादिसर्वंव्यवहारास्पदत्वं प्रतिपद्यते पारमार्थिकेन च रूपेण सर्वव्यवहारातीतमपरिणतमवतिष्ठते ।
वाचारम्भणमात्रत्वाच्चाविद्याकल्पितस्य नामरूपभेदस्येति न निरवयवत्वं ब्रम्हाण: कुप्यति ।
न चेयं परिणामश्रुति: परिणामप्रतिपादनार्था तत्प्रतिपत्तौ फलानवगमात् ।
सर्वव्यवहारहीनब्रम्हात्मभावप्रतिपादनार्था त्वेषा तत्प्रतिपत्तौ फलावगमात्स एष नेति नेत्यात्मेत्युपक्रम्याह - अभयं वै जनक प्राप्तोऽसीति ।
तस्मादस्मत्पक्षे न कश्चिदपि दोषप्रसङ्गोऽस्ति ॥२७॥

N/A

References : N/A
Last Updated : December 06, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP