अनुभूतिलेश - श्लोक ३१६ ते ३२५

वामन नरहरी शेष उर्फ वामन पंडित (इ.स.१६३६ ते १६९५) हे १७ व्या शतकात होऊन गेलेले प्रख्यात मराठी कवी होते


यावत्स्थि वृत्तिरशेषशेष तावद्भवेत् कुंभक आत्मनीशे ।
जगस्युपादानतयेक्षितुं तां योगी शनैर्मुच्यतिरेचकोऽयम् ॥३१६॥
जों स्थीरवृत्तीच अशेषशेषी तों तो तरी कुंभक आत्मनीशीं ।
जगीं उपादानपणें पहाया, वृत्ती हळू सोडित रेचकें या ॥३१६॥

स्वयं घ्याता घ्येयो भवति तदनन्येन मनसा स्मृतिश्चेत्तत् घ्यानं सततमितरदघ्यानमथ किम् ।
क्वचित्तद्विस्मृत्या स्मरति जडतां तत्र च तदित्यहं प्रत्याहारो भवति खलु योगी क्षितिपति: ॥३१७॥
स्वयें घ्याता घ्येयो घडत तदनन्येन मनसा स्मृती तद्धयानाची सतत इतर घ्यानहि कशा ॥
क्वचित् ते विस्मृती स्मरत जडता तेथचि तया तयीं मी प्रत्याहार घडत खलु योगीक्षितिप त्या ॥३१७॥

कटकादिषु हेमधारणा मनसीत्थं जगति स्वधारणा ।
यदि चेदनिशं भवेत्स्थिरा स हि योगिक्षितिपालकोदित: ॥३१८॥
कटकीं जसि हेमधारणा, तसि मनीं जगीं स्वधारणा ।
होय जरि निरंतर स्थिर, राजयोगि तो बोलियला तर ॥३१८॥

चराचरोर्मिष्वनिशं चिदींब्ध पश्यत्यखण्ड: स समाधिरुक्त: ।
कालात्मनावञ्चितकालमृत्युश्चित्पार्थिवं पश्यति चित्पृथिव्याम् ॥३१९॥
चराचरीं या लहरीं चिदब्धी, अखंड पाहे तरि तो समाधी ।
कालात्मनें वंचित कालमृत्यु, चित्पृथ्वि चित्पार्थिव पाहे उक्ता ॥३१९॥

मृषा बालान् बाला रचयति यथा सा सुतवती जडान्यङ्गान्येवं रचयति यमादीन्यपि जन: ।
स चाख्यातो योगी हयपि पतति वै मृत्युवदने श्रुतिर्मृत्योर्मृत्युं वदति यदि नानात्वदृगिह ॥३२०॥
म्रुषा बालें बाळा करुनि म्हणवी मी सुतवती जडें अंगें अज्ञ जन तसे यमादीक करिती ।
तया बोले योगी तरिहि पडतो मृत्युवदनीं जगीं नानाद्रष्टे श्रुति वदति तो मृत्युसदनीं ॥३२०॥

जडयम: सजडान् विषयान यदि जडह्रषीकसुखैर्न हि सेवते ।
रचयतिस्म जडान् नियमादिकान् कथमसावमरो जडदृग्भवेत् ॥३२१॥
जडचि तो यम तै जड इंद्रियें जरिहि सेवि न त्यां विषयां स्वयें ।
करितसेच जडा नियमादि तो अमर होय कसा जडदृगचि तो ॥३२१॥

जडप्राणायामो जडविजनवासो जडतनुं समां कृत्वा स्थाणूपम उपविश्यत्यासनजड: ।
जडप्रत्याहारो भवति जडनानात्वदृगिति श्रुतिप्रोक्तं मृत्युं व्रजति स च योगी कथमहो ॥३२२॥
जड प्राणायाम जड विजनवासो जडतनू करुनी खुंटासा बसवित जडा आसनिं तनू ।
घडे प्रत्याहार जडहि जड नानात्वदृग जो अहो कैसा योगी श्रुति वदति मृत्यू वरि च जो ॥३२२॥

योगाङगमात्रं तु चिदात्ममात्रं नानात्वमात्रापि खपुष्पमात्रम् ।
मृत्योश्च मृत्यु: स हि राजयोगी जीवन्विमुक्तो गुरुदेवभक्त: ॥३२३॥
योगांग जें मात्रचिदात्ममात्र, नानात्वमात्रचि खपुष्पमात्र ।
तो राजयोगी गुरुदेवभक्त तो मृत्युचा मृत्यु जितांच मुक्त ॥३२३॥

श्रीसच्चिदानन्दगुरुर्मुकुन्दो य: प्रादुरासीन्मलयाद्रिदेशे ।
तस्यानुकम्पालवलेशलब्धाऽनु भतिलेशोऽयमिह प्रसिद्ध: ॥३२४॥
श्रीसच्चिदानन्द गुरू मुकुंद मल्याद्रिदेशीं प्रकटे स्वछंद ।
त्याचे कृपेनें लवलेश लब्ध अनुभूतिलेश टिका प्रसिद्ध ॥३२४॥

त्रिविक्रमत्वं खलु वामनस्य विश्वात्मता कृष्णकृपावलोकात् ।
तस्यानुभूत्यम्बुनिधेस्तरङ्गोऽनुभूतिलेशोऽयमिहाविरासीत् ॥३२५॥
त्रिविक्रमत्व खलु वामनातें, विश्वात्मते कृष्णकृपेन ज्यातें ।
त्यासिंध्वनूभूतितरंग तेथ लेशानुभूति प्रकटे ति येथ ॥३२५॥


॥ इति श्रीसच्चिदानंदमुकुंदचरणांबुजीं ।

N/A

References : N/A
Last Updated : November 29, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP