अनुभूतिलेश - श्लोक २८६ ते ३००

वामन नरहरी शेष उर्फ वामन पंडित (इ.स.१६३६ ते १६९५) हे १७ व्या शतकात होऊन गेलेले प्रख्यात मराठी कवी होते


यदि चित्तं निराकारे निरुद्धंन स्थिरं भवे‍त् ।
अन्वयेन चिदाकारं जगत्पश्येत्समाहित: ॥२८६॥
जरि चित्त निरकारीं निरोधीं न भवे‌त् स्थिर ।
अन्वयेन चिदाकार पाहील जग समाहित ॥२८६॥

निर्विकल्पसमाधिं वा प्राप्तोऽपि सविकल्पकम् ।
योगमभ्यस्य सर्वत्र पश्येदब्रम्हौव केवलम् ॥२८७॥
निर्विकल्प समाधींत प्राप्तही सविकल्पक ।
योगअभ्यास सर्वत्र पहावें बम्हा केवळ ॥२८७॥

तरङ्गा: सलिलाकारास्तन्त्वाकारा: पटा यथा ।
मृदाकारा वटा यद्वच्चिदाकाराश्चराचरा: ॥२८८॥
तरंग सलिलाकार तत्त्वाकार जसा पट ।
मृदाकार घट जसा चिदाकार चराचर ॥२८८॥

किन्तु जाहयाच्चिदात्मत्वस्फूर्तिं यदि जडं जगत् ।
ध्यायेदवृथाश्रस्तस्य सिद्धिश्च स्फुरणस्मृतौ ॥२८९॥
चिदात्मस्फूर्ति टाकूनी जड जगचि घ्याइल ।
तरि त्याचा व्यर्थ श्रम सिद्धि ते स्फुरणस्मृती ॥२८९॥

ब्रम्हादिस्तम्बपर्यन्तं पूर्णमावरणै: सह ।
ब्रम्हाण्डमेकं हि यथा तथा संख्यातिकोटय: ॥२९०॥
ब्रम्हादिस्तांबपर्यंत पूर्ण आवरणासह ।
एक ब्रम्हांडचि जसें असंख्य कोटिही तसीं ॥२९०॥

यथा समुद्राम्बुतरङ्गमाला: स्फुरन्ति तोयेन जलैकमात्रा: ।
तथाण्डरूपाखिलजविकोशान् ध्यायेच्चिदब्धौ स्वचिदेकमात्रान् ॥२९१॥
जशा समुद्रांबुतरंगमाला तशाण्डरूपाखिल जीवमाला ।
तें स्फूरतें तोयचि एक मात्र घ्यावें तसें तें स्वचिदेकमात्र ॥२९१॥

चिदात्महेमस्फुरणा: स्फुरन्ति सर्वेऽप्यलंकारतयाण्डकोशा: ।
ततस्तु ते स्वात्महिरण्यमात्रा इति प्रतीति: स्थिरता समाधि: ॥२९२॥
चिदात्महेम स्फुरणात्स्फुरेत नगांड जे कोशचि सर्व तेथ ।
प्रतीति ते स्वात्म हिरण्यबुद्धि होऊनि राहे स्थिर ते समाधी ॥२९२॥

यथाखिलत्वं खलु देशतोऽस्य चिदात्मनो ब्रम्हाण एवमेव ।
सर्वत्रमीक्षेदथ कालतोऽपि स्फुरन्ति येनैव लवा निमेषा: ॥२९३॥
चिदात्म ब्रम्हा अखिलत्व जैसें देशेंहि काळेंहि करुनि तैसें ।
पहावें सर्वत्रचि कीं तयानें लवो निमीषेंहि स्फुरेत ज्याणें ॥२९३॥

द्रष्टात्र यो वा घटिकाख्ययन्त्रं क्षिप्तं जले मग्नमपि स्म वेद ।
येनात्मनान्तर्वहिरीक्षितेन तेनैव तावन्तमपि स्वकालम् ॥२९४॥
द्रष्टा जगीं या घटिकाख्य यंत्रा कोणी जळीं क्षिप्तहि मग्न तत्रा ।
निरीक्षि बाहयांतरिं आत्मतेनें जाणीतला काळ तसा तयानें ॥२९४॥

यन्त्राद्युपादानतया यथात्मा यन्त्रादिकार्त्यैक्यतया विभाति ।
*    *    *    *    *    *    *     ॥२९५॥
जसीं यंत्र उपादानकार्यें त्याचीं तदैक्यची ।
बासताति तसा भासे आत्मा तत्कार्य काळ जो ॥२९५॥

कालोऽयं द्विपरार्धान्तस्तत्स्फूर्ति: स्वेन तेन चैन् ।
स्वप्रकाशात्स सत्य: स्याच्चित्स्फूर्त्या चेत्तदेव स: ॥२९६॥
काळ जो द्विपरार्धांत तत्स्फूर्ति आत्मते जरी ।
स्वप्रकाशें ससत्यत्वें चित्स्फूर्त्या काळ तो तरी ॥२९६॥

किरीटकटकादीनां स्फूर्ति: स्यास्क्रनकादत: ।
हेमप्रकाशकार्याणामसत्वात्त्स्वर्णमेव तत् ॥२९७॥
किरीट कटकादीकां कनकें स्फूर्ति होतसे ।
हेमप्रकाश्य जें कार्य असत्य हेम सत्यचि ॥२९७॥

किरीटकटकादीनां स्वत: स्फूर्तिर्भवेद्यादि ।
सत्यत्वं वक्तुमुचितं तेषां च स्वप्रकाशत: ॥२९८॥
किरीटकटकादीकां स्वतां स्फूर्ति घडे जरी ।
सत्यत्व बोल उचित त्यांतेंच स्वप्रकाशत: ॥२९८॥

सत्यं सद्भाति तन्नास्ति सदेवास तत: स्मृतम् ।
अलंकारहिरण्यैक्यमेवं कालात्मनोरपि ॥२९९॥
सत्येंचि सत्य भासे जें नसे तें सत्यची असे ।
अलंकार हिरण्यैक्य कालात्मऐक्यची तसें ॥२९९॥

त्रुटयादि कालावयवा न स्फुरन्ति स्वयं यत: ।
असत्यास्ते ब्रम्हाणैव स्फुरन्ति बृहदेव ते ॥३००॥
त्रुटयादिकालावयव स्वयें न स्फुरतीच ते ।
असत्यास्तव ब्रम्होंची स्फुरती ब्रम्हा तें असें ॥३००॥

N/A

References : N/A
Last Updated : November 29, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP