अनुभूतिलेश - श्लोक २४१ ते २५५

वामन नरहरी शेष उर्फ वामन पंडित (इ.स.१६३६ ते १६९५) हे १७ व्या शतकात होऊन गेलेले प्रख्यात मराठी कवी होते


‘पुरुष: प्रकृतिस्थो हि भुंक्ते प्रकृतिजान् गुणान् ।
एतावता तु गुणभुक् प्रोक्तो गुणविलक्षण: ॥२४१॥
गुण प्रकृतिचे भोगी प्रतिबिंबोनि तज्जळीं ।
गुणविलक्षण ऐसा जो गुणभोक्ता तोचि बोलिजे ॥२४१॥

‘पुरुष: प्रकृतिस्थो हि भुंक्ते प्रकृतिजान् गुणान्’ ।
मनइंद्रियबुद्धिस्थो भोक्तेत्युक्तं हि तावता ॥२४२॥
गुण प्रकृतिचे भोगी प्रतिबंबोनि तज्जळीं ।
मन इंद्रिय बुद्धिस्थ भोक्ता तेणेंचि बोलिला ॥२४२॥

अत: प्रकृतिभागस्य मन आदेर्न भोक्तृता ।
निर्गुण: पुरुषो भोक्ता हित्वा प्रकृतिजान् गुणान् ॥२४३॥
मनादिप्रकृतीभागा यास्तौ भोक्तृत्वता नसे ।
भोक्ता निर्गुण पुरुष प्रकृतीगुण टाकुनी ॥२४३॥

एवं सर्वेषु शास्त्रेषु निषिद्धा जडभोक्तृता ।
किं बहुक्तेन भोक्तृत्वं यस्य तस्यैव सुक्तता ॥२४४॥
एवं च सर्वही शास्त्रीं निषेधी भोक्तृता जडा ।
बहु वोलों काय ज्यास भोक्तृता त्यास मुक्तता ॥२४४॥

जडस्य भोगो यदि चेन्मोक्षस्तस्यैव केवलम् ।
यो रोगदु:खमश्नाति तस्यैवारोग्यमुच्यते ॥२४५॥
जडा भोग जरि तरी मोक्ष केवळ त्यासची ।
ज्याला रोगें दु:ख प्राप्त आरोग्य त्यास बोलिजे ॥२४५॥

मृषा मनोभोगवार्ता भोगो न ब्रम्हाणोऽपि च ।
भोक्ता चिदंश इत्युत्को सत्त्वांबुज्ञानभास्कर: ॥२४६॥
मना भोग मृषा वार्ता ब्रम्हाला भोग तों नसे ।
भोक्ता चिदंश बोले ज्या सत्त्वांभुज्ञानभास्करा ।२४६॥

केचिदु:खस्य मिथ्यात्वान्नस्वीकुर्वन्ति भोक्तृताम् ।
अश्नाति स्वप्नजं मिथ्या मुक्तिर्दु:खं विना कुत: ॥२४७॥
कित्येक दु:खमिथ्यात्वात् न स्वीकारिति भोक्तृता ।
भोगितो स्वप्नज मिथ्या मुक्ति दु:खाविना कसी  ॥२४७॥

भोगस्तु यावदज्ञानमित्याहुर्नेति कोऽब्रवीत् ।
तावदेव हि भोक्ता य: स चिदंश इति स्मृत: ॥२४८॥
भोग यावत अज्ञान वदे कोण न तें म्हणें ।
तावत्पर्यत जो भोक्त तो चिदंशचि बोलिजे ॥२४८॥

स्वदेहात्तं विदित्वान्यमन्यत्रानधिगस्य तम् ।
ब्रम्हा ज्ञातमिति पाहु: सर्वं यत्सर्वगं बृहत् ॥२४९॥
स्वदेहात् जाणुनी अन्य सर्वत्रीं तें न जाणुनी ।
जें सर्व सर्वग ब्रम्हा जाणिलेंसेंच बोलती ॥२४९॥

सत्यं ज्ञानमनन्तं तद ब्रम्हा सत्यमसत्तथा ।
जडसज्जगतो व्याप्तं येन तत्सचराचरम् ॥२५०॥
असत्यत्वाज्जड जग तेंचि जें सचराचर ।
सत्य ज्ञानानंतकत्वें व्यापी त्या ब्रम्हा सत्य जें ॥२५०॥

तद् व्यापकत्वमाचार्याद्विज्ञायादौ ततोऽखिलम् ।
तदैवेति भवेद्रोध: श्रीगुरोरुपदेशत: ॥२५१॥
तें व्यापकत्व आचार्यापासुनी अधिं जाणतां ।
मग अखिल तें ज्ञान होतसे गुरुपासूनी ॥२५१॥

तदा तज्ज्ञानमित्याहु: स गुरु: शिष्य एव स: ।
यथाह भगवान् कृष्णो गीतायां तत्र तत्र च ॥२५२॥
तदा ज्ञान असें बोले तो गुरु शिष्य तोच ही ।
वदे हें भगवान् कृष्ण गीतेमध्यें स्थळोस्थळीं ॥२५२॥

“येन भूतान्यशेषेण द्रक्ष्यस्यात्मन्यथो मयि ।
तज्ज्ञानमुपदेक्ष्यन्तीत्येवं” पूर्वेण चान्वय: ॥२५३॥
चराचरें आपणांत मजशीम ऐक्य देखसी ।
उपदेशिति तें ज्ञान त्याणेंच पूर्व अन्वय ॥२५३॥

अन्वयव्यतिरेकाम्यां यत्स्यात्सर्वत्र सर्वगम् ।
तज्जिज्ञास्यमिति प्रोक्तं श्रीमद्भागवते स्फुटम् ॥२५४॥
अन्वयव्यतिरेकें ही जें सर्वत्रचि सर्वग ।
जाणेच्छा करि तें बोले श्रीमद्बागवतीं स्फुट ॥२५४॥

एतावदेव जिज्ञास्यं तत्त्वजिज्ञासुनात्मन: ।
अन्वयव्यतिरेकाभ्यां यत्स्यात्सर्वत्र सर्वदा ॥२५५॥
जिज्ञासूनें इतुकेंची जाणावें तत्त्व आत्मन: ।
अन्वयें व्यतिरेकेंही तेंचि सर्वत्र सर्वदा ॥२५५॥

N/A

References : N/A
Last Updated : November 29, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP