अनुभूतिलेश - श्लोक ७६ ते ९०

वामन नरहरी शेष उर्फ वामन पंडित (इ.स.१६३६ ते १६९५) हे १७ व्या शतकात होऊन गेलेले प्रख्यात मराठी कवी होते


अविद्या ब्रम्हाणोऽन्या चेन्मायातीतमधर्मकम् ।
वेत्थ त्वं सर्वदात्मानमविद्या च ततोऽन्यथा ॥७६॥
अविद्या वेगळी ब्रम्हा जेव्हां निर्धर्म सर्वदा ।
आत्मा मायांतीत जाणे अविद्या तरि अन्यथा ॥७६॥

स्वब्रम्हात्वेनैव यदि स्वब्रम्हात्वं हि वेद तत् ।
स्वब्रम्हात्वेनैव तर्हि  स्वब्रम्हात्वं न  वेद तत् ॥७७॥
स्वब्रम्हात्वें आपणातें जाणतें ब्रम्हा तें तरी ।
स्वब्रम्हात्वें आपणातें आपणातें न जाणे सिद्ध होतसे ॥७७॥

ब्रम्हौच तदविद्यास्याद्यदि निर्धर्मनिर्गुणम् ।
ब्रम्हौव ब्रम्हाविद्या स्यात्तर्हि निर्धर्म निर्गुणम् ॥७८॥
निर्गुण ब्रम्हा निर्धर्म अविद्या जरि तें असे ।
निर्गुण ब्रम्हा निर्धर्म विद्याही तरि होइल ॥७८॥

अविद्यावृत्तिरन्या चेन्निर्गुणाद्वृत्तिवर्जितात् ।
स्वविद्यावृत्तिरप्यन्या निर्गुणादिति सिध्यति ॥७९॥
वृत्तिवर्जित निर्गुण अविद्यावृत्ति त्याहुनी ।
जरी अन्य तरी सिद्ध अन्य विद्या तयाहुनी ॥७९॥

विद्याविद्ये मम तनू विद्धयुद्धव शरीरिणाम् ।
मोक्षबंधकरी आद्ये मायया मे विनिर्मिते ॥८०॥
विद्याऽविद्या मम तनू उद्धवा जीव जे तयां ।
मोक्षा आद्य दुजी बंधा माझे मायेन र्निर्मली ॥८०॥

श्रीमद्भागवते स्पष्टमेवं निर्णीतमेव तत् ।
विद्यापि मायावृत्ति: स्यांदविद्यापि तथाविधा ॥८१॥
श्रीमद्भागवताठायीं स्पष्ट निर्णय हा असे ।
जसी मायावृत्ति विद्या अविर्याही तसीच ते ॥८१॥

विद्यायाश्चाप्यविद्याया जडत्वात्तत्प्रकाशक्रम् ।
ब्रम्हौ वेत्तीति निर्णीतं ततस्ततट्टश्यते धिया ॥८२॥
विद्ये अविद्येस असे जडत्व तत्प्रकाशक ।
ब्रम्हाची निर्णयो यास्तौ बुद्धीकरुनि तें दिसे ॥८२॥

दृश्यते स्वग्र्यया बुद्धया सूक्ष्मयेति श्रुति: व्कचित् ।
ह्रदा मनीषा मनसेत्येवं च श्रूयते व्कचित् ॥८३॥
‘दृश्यते त्वग्र्यया बुद्धया’ ऐसी कोठें श्रुती असे ।
‘ह्रदा मनीषा मनसा’ ऐशीही श्रुति वर्तते ॥८३॥

इत्यादिषु प्रमाणेषु तेषां श्रद्धा न जयते ।
आहुर्बुद्धया दृश्यते चेदबुद्धेर्विषयतां गते ॥८४॥
त्यांला याही प्रमाणाचे ठायीं श्रद्धा न होतसे ।
वदे बुद्धी दृश्य तरी बुद्धी द्विषय पावले ॥८४॥

विषयत्वभिया तेषां न श्रद्धा निगमादिषु ।
तथा शद्धा मते तेषां सत्यं ब्रम्हा विकारत: ॥८५॥
विषयत्वभयें त्यांतें न श्रद्धा निगमादिकीं ।
श्रद्धा मतीं तसी त्यांच्या सत्य ब्रम्हाविकारवत् ॥८५॥

आत्मानं निर्गुणत्वेन न वेदोति स्वरूपता ।
न मृता निर्गुणत्वेन वेदात्मानं यहा बृहत् ॥८६॥
निर्गुणत्वें आपणातें जाणेना ते  स्वरूपता ।
न मरेहि न ते वाढे जाणतां  आपणा तसा ॥८६॥

गत्वा विद्यास्वरूपत्वं ब्रम्हाणो निर्गुणस्य हि ।
सिद्धविद्यास्वरूपत्वं दुग्धत्वस्य दधित्ववत् ॥८७॥
ब्रम्हा निर्गुणिं अविद्या स्वरूप जाउनी तयीं ।
सिद्ध विद्या स्वरूपत्वदुग्धत्वास दधित्ववत् ॥८७॥

तण्डुलस्यौदनत्वं हि पाकादिक्रियया भवेत् ।
अज्ञस्य निर्गुणस्येव सुज्ञत्वमुपदेशत:  ॥८८॥
तंडुलाचें ओदन जें होतें पाकक्रियादिकें ।
तसा निर्गुण जो अज्ञ तो सुज्ञं उपदेशितां ॥८८॥

एतावता विकारित्वं निर्विकारस्य सिध्यनि ।
विरोधाच्च प्रमाणानां तन्मतं स्यादसंमतम् ॥८९॥
र्निर्वकारा विकारित्व सिद्ध एवंच होतसे ।
प्रमाणाच्या विरोधेंही मत त्याचें असंमत ॥८९॥

एवं ब्रम्हाविकारित्वं प्रमाणानां विरोधतान् ।
न पश्यन्तो वदन्तीति सिद्धमेवं पुन: पुन: ॥९०॥
एवं ब्रम्हीं विकारित्व प्रमाणास विरोध हा ।
वदताती न पाहोनी सिद्ध हेंच पुन: पुन: ॥९०॥

N/A

References : N/A
Last Updated : November 29, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP