मराठी मुख्य सूची|स्तोत्रे|गुरु स्तोत्रे|
बुद्धाद्यागम बाह्य दुर्मत...

श्रीशङ्कराचार्यस्तवः - बुद्धाद्यागम बाह्य दुर्मत...

गुरु म्हणजे शिक्षक ज्ञान देणारा. खरे तर आई हीच पहिली गुरु होय.


बुद्धाद्यागम बाह्य दुर्मत घटा प्रोद्दण्डकण्ठीरवः
शुद्धाद्वैत सुधापयोनिधि शरद्राका सुधादीधितिः ।
बद्धानां हितकाम्यया गुरुवरैः संस्थापितो भाति यः
कालट्यां विमलां धियं वितनुतां श्रीशङ्करार्यस्स नः ॥
कल्यादौ श्रुतिबोधिते प्रविहते धर्मे जनैर्नास्तिकैः
सर्वास्तानभिभूय वज्रकठिनैस्तर्कैर्विधायाश्रवान् ।
आम्नायोदित धर्ममत्र निखिले लोके व्यवातिष्ठिपत्
यः श्रीशङ्करदेशिकस्स तनुतां श्रेयांसि भूयांसि नः ॥
॥इति श्रीशङ्कराचार्यस्तवः॥

N/A

References : N/A
Last Updated : July 12, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP