परिकर अलंकारः - लक्षण ४

रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे.


‘ द्विजराज कलाधार विश्वतापनिवारण । कथ्म मामबलां क्तूरै: करैर्दहसि निर्दय ॥ ’
इत्यादौ विशेषणाधिक्याव्द्यड्रयाधिक्ये चमत्काराधिक्यम्‍ ।
अयं च वाच्यसिद्धयड्रव्यड्रयगर्भत्वेनोपस्कारकव्यड्रयगर्भत्वेन द्विधा-भवन्‍ व्यड्रयस्य वाच्यायमानत्व-तद्विपर्ययाभ्यां चतुर्धा ।
आद्यो यथा-
‘ विहाय संसारमहामरुस्थलीमलीकदेहादिमिलन्मरीचिकाम्‍ । कृपातरड्राकुल मन्मनोमृगो विगाढुमीश त्वयि गाढमीहते ॥ ’
अत्र गाहनसिद्धयड्रं कृपेत्यादे: समुद्ररूपं व्यड्रयं वाच्यायमानम्‍ ।
द्वितीयो तथा-
‘ खर्वीकृतेन्द्रगर्व त्वरया चक्तेण भिन्ननक्तमुख । लीलात्तकोकमूर्ते मामुद्धर्तुं कथं न शक्तोऽसि ॥ ’
अत्र गोवर्धनगजेन्द्रवसुंधराणामुद्धारो वाच्यतास्पर्शशून्य एवोपालम्भ-सिद्धयड्रम्‍ । तृतीयस्तु ‘ धृतशार्ड्रगदारिनन्दक ’ इत्यत्र, चतुर्थ: ‘ वीचिक्षालि-तकालियाहितपदे ’ इत्यत्र च बोध्य: ।

इति रसगंगाधरे परिकरालंकारप्रकरणम्‍ ।

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP