अपहृति अलंकारः - लक्षण १

रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे.


उपमेयतावच्छेदकनिषेधसामानाधिकरण्येनारोप्यमाणमुपमानता-दात्म्यमपह्लुति: ॥

रूपकवारणाय तृतीयान्तम्‍ । अस्यां चोपमेयतावच्छेदकस्य निषेधा-दुपमेयतावच्छेदकोपमानतावच्छेदकयोर्विरोधो गम्यते । रूपके तु तयो: सामानाधिकरण्यप्रत्ययात्स निवर्तते ।

उदाहरणम्‍-

‘ स्मितं नैतक्तिं तु प्रकृतिरमणीयं विकसितं मुखं ब्रूते मूढ: कुमुदमिमुद्यत्परिमलम्‍ ।

स्तनद्वन्द्वं मिथ्या कनकनिभमेतत्फलयुगं लता रम्या सेयं भ्रमरकुलनम्या न रमणी ॥’

इयं चानुग्राह्यानुग्राहकभावापन्नावयवकसंघातात्मकतया सावयवा ।

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP