सा च शुद्धा निश्चयगर्भा निश्चयान्ता चेति त्रिविधा ।

आद्या यथा-

‘ मरकतमणिमेदिनीधरो वा तरुणतरस्तरुरेष वा तमाल: । रघुपतिमवलोक्य तत्र दूरादृषिनिकरैरिति संशय: प्रपेदे ॥’

द्वितीया यथा-

‘ तरणितनया किं स्यादेषा न तोयमयी हि सा मरकतमणिज्योत्स्ना वा स्यान्न सा मधुरा कुत: ।

इति रघुपते: कायच्छायाविलोकनकौतुकै- र्वनवसतिभि: कै: कैरादौ न संदिदिहे जनै: ॥’

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP