रूपकालंकारः - लक्षण २०

रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे.


यथा-

‘ कैशोरे वयसि क्रमेण तनुतामायाति तन्व्यास्तना-वागामिन्यखिलेश्वरे रतिपतौ तक्तालमस्याज्ञया ।
आस्ये पूर्णशशाड्कता नयनयोस्तादात्म्यमम्भोरुहां किं चासीदमृतस्य भेदविगम: साचिस्मिते तात्तिक: ॥’

अत्र शशाड्कता-तादात्म्य-भेदविगमशब्दैरभिधीयमानं रूपकं प्रथ-

मान्तविशेष्यतावादिनां मते विशेष्यम्‍ । क्तियाविशेष्यतावादिनां तु तत्रैव किंचिव्द्यत्यासेन निष्ठान्तक्रियादाने ।

क्कचिच्च विशेषणम्‍ । यथा-

‘ अविचिन्त्यशक्तिविभवेन सुन्दरि प्रथितस्य शम्बररिपो: प्रभावत: । विधुभावमञ्चतितमां तवाननं नयनं सरोजदलनिर्विशेषताम्‍ ॥’
इह द्वितीयार्थे विशेषणीभूतं विधुत्वादि विध्वभेदात्मकतया रूपकम्‍ ।

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP