रूपकालंकारः - लक्षण ९

रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे.


निरवयव्म केवलं यथा-

‘ बुद्धिर्दीपकला लोके यया सर्वं प्रकाशते । अबुद्धिस्तामसी रात्रिर्यया किंचिन्न भासते ॥’

अत्र रूपकद्वयमपि सापेक्षरूपकसंघातात्मकत्वविरहान्निरवयवम्‍ । मालात्मकत्वविरहाच्च केवलम्‍ ।

निरवयवं मालारूपकं यथा-

‘ धर्धस्यात्मा भागधेयं क्षमाया: सार: सृष्टेर्जीवितं शारदाया: । आज्ञा साक्षाद्व्रह्मणो वेदमूर्तेराकल्पान्तं राजतामेष राजा ॥’

एकविषयकनानापदार्थारोपरूपत्वान्मालारूपमिदम्‍ । परस्परसापेक्ष-त्वविरहाच्च निरवयवम्‍ ।

यत्र चारोप एवारोपान्तरस्य निमित्तं तत्परम्परितम्‍ । तत्रापि समर्थकत्वेन विवक्षितस्यारोपस्य श्लोषमूलकत्वे श्लिष्टपरम्परितम्‍ ॥

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP