गोमयगणपतिविधानम्‌

हें विधान शीघ्रकार्यसिद्धि वा त्वरित द्रव्यलाभ याकरतां तंत्रग्रंथांत सांगितलें आहे.

हें विधान शीघ्रकार्यसिद्धि वा त्वरित द्रव्यलाभ याकरतां तंत्रग्रंथांत सांगितलें आहे. थोडक्यांत त्याची माहिती अशी :

स्नानादि नित्यकर्म झाल्यावर शुद्धस्थलीं शुचिर्मूत व सुप्रसन्न अंत:करणानें बसावें. गोमय म्हणजे गाईचे शेणाची लहान गणेशमूर्ति करावी. साधारण गणपतीचा आकार बनवावा. आचमन प्राणायामादि संकल्प झाल्यावर ती गोमयमूर्ति डावे हातावर घ्यावी. पुढें प्रयोगांत दिल्याप्रमाणें प्राणप्रतिष्ठा, न्यास, ध्यान करून “ओं नमो वक्रतुण्डाय” या नाममंत्राने षोडशोपचार पूजा करावी. इच्छा व सवड असेल तर अभिषेकसमयीं अथर्वशीर्ष म्हणावें. पूजेनंतर “ओं नमो वक्रतुण्डाय” या मंत्राचा (१००८) एकहजारआठ अथवा (१०८) एकशेंआठ जप कार्याच्या निकडीप्रमाणें करावा. जपानंतर पुन: ह्रदयादि षडंगन्यास करून गंधपुष्प समर्पण करून नाममंत्रानें “देवं विसर्जंयाभि” असें म्हणून विसर्जंन करावें. पूजेंत नैवेद्याकरितां रोज खडीसाखरेचा खडा असावा. विसर्जनानंतर मूर्ति भूमीवर ठेवून तो साखरेचा खडा खावा. मूर्ति उदकांत विसर्जित करावी. पुन: दुसरे दिवशीं नवीन गोमयमूर्ति करून असाच विधि आचरावा. याप्रमाणें एकवीस दिवस अनुष्ठान करावें अनुष्ठानारंभ चतुर्थीपासून किंवा शुभदिवशीं करावा. उत्तम अनुभव येतो, असें पूर्वाचार्यांचें मत आहे.

अथ प्रयोग: ।

अथ संङ्कटनाशककार्यसिद्धिदगणपतिप्रयोग: ।
आचम्येत्यादि० श्रीपरमेश्वरप्रीत्यर्थं मम त्वरित द्रव्यप्राप्त्यर्थं गोमयगणपतिपूजां करिष्ये ।
तदङ्गं प्राणप्रतिष्ठां करिष्ये ।
इति सङ्कल्प्य गोमयगणपर्ति कृत्वा (गाईच्या शेणाचा) हस्ते धृत्वा - ॐ आं र्‍हीं क्रों अं यं लं वं शं षं सं हं लं क्षं हंस: सोऽहम्‌ ।
अस्यां गोमयगणपतिमूर्तौ प्राणा इह प्राणा: ।
ॐ आं र्‍हीं क्रों० पुन: पठित्वा अस्यां गोमयमूर्तौ जीव इह स्थित; ।
पुन: आं र्‍हीं क्रों० इत्यादि - अस्यां गोमयगणपतिमूर्तौ सर्वेन्द्रियाणि वाङ्गनस्त्वक्‌चक्षु:श्रोत्रजिव्हाघ्राणपाणिपादपायूपस्थाख्यानि सुखं चिरं तिष्ठन्तु स्वाहा ।
ॐ असुनीते पुनरस्मा सुचक्षु: पुन: प्राणमिहनौ श्वेहिभोगं ॥
ज्योकपश्येम सूर्यमुच्चरंत मनुमते मृकयान: स्वस्ति ॥इति ।
अस्य देवस्य गर्भाधानादि  पञ्चदशसंस्कारसिद्धयर्थं पञ्चदशप्रणवावृत्ती: करिष्ये ।
ॐ इति पञ्चदशवारं जप्त्वा देवाय --

ॐ नमो वक्रतुण्डाय इति मन्त्रेण नैवेद्यं समर्पयेत्‌ ।
तत: न्यासं कुर्यात्‌-स यथा --
ॐ नमो वक्रतुण्डाय अङ्गुष्ठाभ्यां नम: ।
ॐ नमो वक्रतुण्डाय तर्जनीभ्या० ।
ॐ नमो वक्र० मध्यमाभ्यां० ।
ॐ नमो वक्र० अनामिकाभ्यां० ।
ॐ नमो वक्र० कनिष्ठिकाभ्यां० ।
ॐ नमो वक्र० करतलकरपृष्ठाभ्यां नम: ।

तत: ह्रदयादिषडङ्गन्यास :---

ॐ नमो वक्र० ह्रदयाय नम: ।
ॐ नमो वक्र० शिरसे स्वाहा ।
ॐ नमो वक्र० शिखायै वषट्‌ ।
ॐ नमो वक्र० कवचाय हुं ।
ॐ नमो वक्र० नेत्रत्रयाय वौषट्‌ ।
ॐ नमो वक्र० अस्त्राय फट्‌ इति ।

अथ ध्यानं - प्रसन्नवदनं ध्यायेत्सर्वविध्नोप शाष्तये ।
अभीप्सितार्थसिद्धयर्थं पूजितो य सुरासुरै: ।
अभीप्सितार्थसिद्धयर्थं पूजितो य सुरासुरै: ॥
इति ध्वात्वा नत्वा नाममन्त्रेण पूजां कुर्यात्‌ ।
यथा - ॐ नमो वक्रतुण्डाय आवाहयामि ।
ॐ नमो वक्रतुण्डाय आसनार्थे अक्षतान्‌ (दूर्वाडकुरान्‌ वा) समर्पयामि ।
ॐ नमो वक्र० पाद्यं समर्पयामि ।
ॐ नमो वक्र० अर्ध्यं समर्पयामि ।
ॐ नमो वक्र० आचमनीयं समर्पयामि ।
ॐ नमो वक्र० स्नानं समर्पयामि । शक्यं चेत्‌ -
ॐ नमो वक्र० पञ्चामृतस्नानं समर्पयामि ।
ॐ नमो वक्र० शुद्धोदकस्नानं समर्पयामि ।
ॐ नमो वक्र० वस्त्रार्थे अक्षतान्‌ (दुर्वाङकुरान्‌ वा) समर्पयामि ।
ॐ नमो वक्र० विलेपनार्थे चन्दनं समर्पयामि ।
ॐ नमो वक्र० सिन्दूरं समर्पयामि ।
ॐ नमो वक्र० अलङ्कारार्थे अक्षतान्‌ समर्पयामि ।
ॐ नमो वक्र० रक्तपुष्प (तांबडें फूल) समर्पयामि ।
ॐ नमो वक्र० धूपं समर्पयामि ।
ॐ नमो वक्र० दीपं समर्पयामि ।
ॐ नमो वक्र० नैवेद्यार्थे खण्डशर्करानैवेद्यं (खडीसाखर) समर्पयामि ।
ॐ नमो वक्र० पूगीफलताम्बूलं समर्पयामि ।
ॐ नमो वक्र० दक्षिणां समर्पयामि ।
ॐ नमो वक्र० दूर्वाङ्‍कुरान्‌ समर्पयामि ।
ॐ नमो वक्र० मन्त्रपुष्पं समर्पयामि ।
ॐ नमो वक्र० नमस्करोमि ।
एवं षोडशोपचारपूजा कृत्वा
“ॐ नमो वक्रतुण्डाय” अस्य मन्त्रस्य विशिष्टकामनासिद्धयै १००८ जप: कार्य: ।
(१०८ वारं वा ।)
जपोत्तरं षडङ्गन्यासं कृत्वा देवाय जपं निवेद्य नत्वा अनेन जपाख्येन कर्मणा भगवान्‌ गोमयगणपति: वक्रतुण्ड: प्रीयताम्‌ ।
“ॐ तमो वक्रतुण्डाय विसर्जयामि” इति मन्त्रेण विसर्जनं कृत्वा, भूमौ निधात पश्चात्‌ शर्कराभक्षणं कार्य्म्‌ ।
एवं एकविंशतिदिनपर्यन्तमनुतिष्ठेत्‌ ।
मूर्ते: जलादौ विसर्ग: ।
प्रत्यहं नूतनां मूर्ति कुर्यात्‌ ।
अनेन त्वरितकार्यसिद्धि: द्रव्यलाभश्च ।

इति प्राचीनतन्त्रग्रंथस्थ गोमयगणपतिविधानम्‌ ।

N/A

References : N/A
Last Updated : May 24, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP