मराठी मुख्य सूची|मराठी साहित्य|अभंग संग्रह आणि पदे|श्रीमहालक्ष्मीची पदे|
श्रीमहालक्ष्मीची पदे भाग २

श्रीमहालक्ष्मीची पदे भाग २

देवीभागवत महापुराणात करवीर निवासिनी महालक्ष्मीला प्रथम स्थान दिले आहे, तिरूपति बालाजीच्या दर्शनानंतर महालक्ष्मीचे दर्शन भक्त घेतातच.


यदद्वैतरूपात्परब्रह्मणस्त्वम्‌
समुत्थापुनर्विश्वलीलोद्यमस्था ।
तदाहुर्जनास्त्वां हि गौरीं कुमारीम्‌
नमस्ते महालक्ष्मि कोलापुरेशि ॥६॥

हरीशादिदेहोत्थ तेजोमयप्र-
स्फुरच्चक्रराजाख्यलिंगस्वरूपे ।
महायोगिकोलर्षिहृत्पद्मगेहे
नमस्ते महालक्ष्मि कोलापुरेशि ॥७॥

नम: शंखचक्राभयाभीष्टहस्ते
नमस्ते अंबिके, गौरि पद्मासनस्थे ।
नम: स्वर्णवणें प्रसन्ने शरण्ये
नमस्ते महालक्ष्मि कोलापुरेशि ॥८॥

इदं स्तोत्ररत्नं कृतं सर्वदैवम्‌
ह्रदि त्वां समाधाय लक्ष्म्यष्टकं य: ।
पठेन्नित्यमेष व्रजत्याशु लक्ष्मीम्‌
सुविद्यां च सत्यं भवत्या: प्रसादात्‌ ॥

इति श्रीमुक्तांबास्तवकममलं य: प्रतिदिनम्‌
नरो भक्त्या युक्त: पठति ह्रदि कृत्वा भगवतीम्‌ ।
सुविद्यामैश्वर्य बहुलमिह लब्ध्वापि विबुधै:
सुपूज्य: सायुज्यं व्रजति हि महेश्या: पुनरयम्‌ ॥२०॥

गोकर्णाद्‌दक्षिणे भागे दशयोजनमात्रके ।
सह्याद्रे: दक्षिणे भागे नाम्ना कोलापुरं श्रुतम्‌ ॥

स्वर्णरेखांकितं लिंगं नास्ति नास्ति जगत्‌त्रये ।
वामभागाधिकं लिंगं न भूतं न भविष्यति ॥

स्त्रीकोल्लापुरवरेश्वर्यै स्त्रीमहालक्ष्म्यै नम:
हारीतकुलसंभूतरविदेवत्रिदंडिन:
तुष्टा कोल्लापुराद्देवी महालक्ष्मीरिहागता ॥
लक्ष्मीमाहात्म्यं मंगलं महाश्री महालक्ष्यै नम:

श्रुणुध्वं मुनय: सर्वे श्रीदेवीचरितं शुभम्‌ ।
यस्य श्रवणमात्रेण नृणां मुक्ति: प्रजायते ॥

पाहि देवि जगन्मात:, पाहि श्रीबनशंकरि ।
पाहि पद्मप्रिये पद्मे, पाहि श्रीसर्वमंगले ॥

इति स्तुत्वा महादेवीं त्रिगुणां वनशंकरीम्‌ ।
महाकाल्यादिरूपेण तृष्टावाथ पृथक्‌ पृथक्‌ ॥

श्रीगणेशं च बटुकं क्षेत्रपालं च भक्तित: ।
प्रणम्य द्वारपालांश्च रंगमंडपमागत: ॥
गर्भागारं प्रविश्यांबां सर्वमंगलहारिणीम्‌ ।
प्रणनाम सपत्नीक: साष्टांगं वनशंकरीम्‌ ॥
महाकालि महालक्ष्मि महापूर्वसरस्वति ।
अकारादिक्षकारांतमातृरूपिणि पाहि माम्‌

तत्रैका ह्युत्तरे भागे काशी भागीरथीतटे ।
पंचगंगातटे दक्षे करवीरपुरीतरा ॥

करवीराभिधं क्षेत्रं महाराष्ट्रेषु वर्तते ।
काशीतो महिमा यस्य श्रूयते हि यवाधिक: ॥
संज्ञा दक्षिणकाशीति प्राप्ता तेन महीयसी ।
तत्र गच्छ मुने शीघ्रं चित्तं ते शांतिमेष्यति ॥

मातर्नमामि कमले कमलायताक्षि ।
श्रीविष्णुहृत्कमलवासिनि विश्वमात: ॥
क्षीरोदजे कमलकोमलगर्भगौरि ।
लक्ष्मि प्रसीद सततं नमतां शरण्ये ॥
त्वं श्रीरुपेंद्रसदने भुवनैकमातर्‌ ।
ज्योत्स्नासि चंद्रमसि चंद्रमनोहरास्ये ॥
सूर्ये प्रभासि च जगत्‌त्रितये प्रभासि ।
लक्ष्मि प्रसीद सततं नमतां शरण्ये ॥
त्वं जातवेदसि सदा दहनात्मशक्तिर्‌ ।
वेधास्त्वया जगदिदं सकलं विदध्यात्‌ ॥
विश्वंभराऽपि बिभृयादखिलं भवत्या ।
लक्ष्मि प्रसीद सततं नमतां शरण्ये ॥

N/A

References : N/A
Last Updated : March 15, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP