मराठी मुख्य सूची|मराठी साहित्य|अभंग संग्रह आणि पदे|श्रीमहालक्ष्मीची पदे|
श्रीमहालक्ष्मीची पदे भाग १

श्रीमहालक्ष्मीची पदे भाग १

देवीभागवत महापुराणात करवीर निवासिनी महालक्ष्मीला प्रथम स्थान दिले आहे, तिरूपति बालाजीच्या दर्शनानंतर महालक्ष्मीचे दर्शन भक्त घेतातच.


प्रथमारंभी वंदित आधी कोल्हापुरची जगदंबा ।
गातां जोगवा, गातां महती, वाचे नाचे ही रंभा ॥

“स्वस्त्यनन्तरतमतमन्धकारविनिर्गतसमुद्‌भूतनिरामयोत्पत्ति-
महाशक्तिस्वरूप - परमोद्धारिकमहामूर्ति - सप्तकळप -
चतुर्विंशाष्टगुणेत्यष्टाविंशतयुगावतार - चतुस्सष्टियोगिनी -
सिद्धसंदोहपरिवेष्टित - ज्वम्बूद्वीपान्तर्गतशिवक्षेत्रमहापातकनिवासिनि
रुद्रार्द्धागोत्संगनिवासिनि श्रीविशाळादिसप्तसततीर्थ पवित्री -
क्रितोत्तमांगे ब्रह्मारधित सिंघवाहनि श्रीमत्कोलापूरपीठादि -
पीठाधिष्ठिते देवादिदेवि श्रीमन्महालक्ष्मीदेव्या: पादपद्मोपजीविरप्प
प्रभुराजवर्म्म.”

“स्वस्त्यनन्तानन्तकाळाभ्यन्तरतमतमंधकारविनिर्ग्गत महाशक्ति
जंबूद्वीपान्तर्गत शिवक्षेत्र महापातकविनसनी विशाळादिसप्तशततीर्थपवित्री-
कृतोत्तमांगे शतिगुणोपेता अष्टाविंश- युगावतारा चतुशष्ठियोगिनिपरिवेष्ठिता
श्रीकोल्लापुरपीठाधिष्ठिता श्रीमन्महादेव्या: पादपद्योपजीविरप्प.”

लक्ष्मीपुरे महालक्ष्मी: स्वनाम्ना लिंगमुमम्‌ ।
प्रतिष्ठाप्य तपस्यन्ती वर्तते पतिलब्धये ॥
आनीयतां महालक्ष्मीर्भर्त्रा योजय माचिरम्‌ ।
इति तस्य वच: श्रुत्वा मुमुदे कमलासन: ॥
नारायणाज्ञया ब्रह्मा गत्वा लक्ष्मीपुरं जवात्‌ ।
लक्ष्मीलिंगं च लक्ष्मीं च नत्वा भक्त्या पुन: पुन: ॥
संप्रार्थ्य लक्ष्मी लोकेश आनिनाय क्रतो: पुरम्‌ ।
युयोज हरिणा लक्ष्मीं दांपत्यं तदबभौ तदा ॥

नमस्ते जगद्‌धात्रि सद्‌ब्रह्मरूपे
नमस्ते हरोपेंद्रधात्रादिवंद्ये ।
नमस्ते प्रपन्नेष्टदानैकदक्षे
नमस्ते महालक्ष्मि कोलापुरेशि ॥१॥

विधि: कृत्तिवासा, हरिर्विश्वमेतत्‌
सृजत्यत्ति पातीति यत्तत्‌प्रसिद्धम्‌ ।
कृपालोकनादेव ते शक्तिरूपे
नमस्ते महालक्ष्मि कोलापुरेशि ॥२॥

त्वया मायया व्याप्तमेतत्समस्तम्‌
धृतं लीलया देवि कुक्षौ हि विश्वम्‌ ।
स्थितं बुद्धिरूपेण सर्वत्र जंतौ
 नमस्ते महालक्ष्मि कोलापुरेशि ॥३॥

जया भक्तवर्गा हि लक्ष्यन्त एते
त्वयात्र प्रकामं कृपापूर्णदृष्टया ।
अतो गीयसे देवि लक्ष्मीरिति त्वम्‌
नमस्ते महालक्ष्मि कोलापुरेशि ॥४॥

पुनर्वाक्‌पटुत्वादिहीना हि मूका
नरैस्तैर्निकामं खलु प्रर्घ्यसे यत्‌ ।
विजेष्टाप्तयं तच्च मूकांबिका त्वम्‌
नमस्ते महालक्ष्मि कोलापुरेशि ॥५॥

N/A

References : N/A
Last Updated : March 15, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP