उपदेशसाहस्री - उपदेश ४

भारतीय संस्कृतिच्या विकासात आद्य शंकराचार्यांचे विशेष योगदान आहे.


अहंप्रत्ययबीजं यदहंप्रत्ययवत्स्थितम् । नाहंप्रत्ययवह्न्युष्टं कथं कर्म प्ररोहति ॥
दृष्टवच् चेत् प्ररोहः स्यान् नान्यकर्मा स इष्यते । तन्निरोधे कथं तत् स्यात् पृच्छामो वस्तदुच्यताम् ॥
देहाद्यारम्भसामर्थ्याज् ज्ञानं सद्विषयं त्वयि । अभिभूय फलं कुर्यात् कर्मान्ते ज्ञानमुद्भवेत् ॥
आरब्धस्य फले ह्येते भोगो ज्ञानं च कर्मणः । अविरोधस्तयोर्युक्तो वैधर्म्यं चेतरस्य तु ॥
देहात्मज्ञानवज् ज्ञानं देहात्मज्ञानबाधकम् । आत्मन्येव भवेद् यस्य स नेच्छन्नपि मुच्यते ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP