उपदेशसाहस्री - उपदेश १

भारतीय संस्कृतिच्या विकासात आद्य शंकराचार्यांचे विशेष योगदान आहे.


चैतन्यं सर्वगं सर्वं सर्वभूतगुहाशयम् । यत् सर्वविषयातीतं तस्मै सर्वविदे नमः ॥
समापय्य क्रियाः सर्वा दाराग्न्याधानपूर्विकाः । ब्रह्मविद्यामथेदानीं वक्तुं वेदः प्रचक्रमे ॥
कर्माणि देहयोगार्थं देहयोगे प्रियाप्रिये । ध्रुवे स्यातां ततो रागो द्वेषश्चैव ततः क्रियाः ॥
धर्माधार्मौ ततोऽज्ञास्य देहयोगस्तथा पुनः । एवं नित्यप्रवृत्तोऽयं संसारश्चक्रवद् भृशम् ॥
अज्ञानं तस्य मूलं स्यादिति तद्धानमिष्यते । ब्रह्मविद्यात आरब्धा ततो निःश्रेयसं भवेत् ॥
विद्यैवाज्ञानहानाय न कर्माप्रतिकूलतः । नाज्ञानस्याप्रहाणे हि रागद्वेषक्षयो भवेत् ॥
रागद्वेषक्षयाभावे कर्म दोषद्भवं ध्रुवम् । तस्मान् निःश्रेयसार्थाय विद्यैवात्र विधीयते ॥
ननु कर्म तथा नित्यं कर्तव्यं जीवने सति । विद्यायाः सहकारित्वं मोक्षं प्रति हि तद् व्रजेत् ॥
यथा विद्या तथा कर्म चोदितत्वाविशेषतः । प्रत्यवायस्मृतेश्चैव कार्यं कर्म मुमुक्षुभिः ॥
ननु ध्रुवफला विद्या नान्यत् किंचिदपेक्षते । नाग्निष्टोमो यथैवान्यद् ध्रुवकार्योऽप्यपेक्षते ॥
तथा ध्रुवफला विद्या कर्म नित्यमपेक्षते । इत्येवं केचिदिच्छन्ति न कर्म प्रतिकूलतः ॥
विद्यायाः प्रतिकूलं हि कर्म स्यात् साभिमानतः । निर्विकारात्मबुद्धिश्च विद्येतीह प्रकीतिता ॥
अहं कर्ता ममेदं स्यादिति कर्म प्रवर्तते । वस्त्वधीना भवेद् विद्या कर्तधीनो भवेद् विधिः ॥
कारकाण्युपमृद्नाति विद्याऽब्बुद्धिमिवोषरे । तत्सत्यमतिमादाय कर्म कर्तुं व्यवस्यति ॥
विरुद्धत्वादतः शक्यं कर्म कर्तुं न विद्यया । सहैवं विदुषा तस्मात् कर्म हेयं मुमुक्षुना ॥
देहाद्यैरविशेषेण देहिनो ग्रहणं निजम् । प्राणिनां तदविद्योत्थं तावत् कर्मविधिर्भवेत् ॥
नेति नेतीति देहादीनपोह्यात्मावशेषितः । अविशेषात्मबोधार्थं तेनाविद्या निवर्तिता ॥
निवृत्ता सा कथं भूयः प्रसूयेत प्रमाणतः । असत्येवाविशेषे हि प्रत्यगात्मनि केवले ॥
न चेद् भूयः प्रसूयेत कर्ता भोक्तेति धीः कथम् । सदस्मीति च विज्ञाने तस्माद् विद्यासहायिका ॥
अत्यरेचयदित्युक्तो न्यासः श्रुत्यात एव हि । कर्मभ्यो मानसान्तेभ्य एतावदिति वाजिनाम् ॥
अमृतत्वं श्रुतं तस्मात् त्याज्यं कर्म मुमुक्षुभिः । अग्निष्टोमवदित्युक्तं तत्रेदमभिधीयते ॥
नैककारकसाध्यत्वात् फलान्यत्वाच् च कर्मणः । विद्या तद्विपईतातो दृष्टान्तो विषमो भवेत् ॥
कृष्यादिवत् फलार्थत्वादन्यकर्मोपबृंहणम् । अग्निष्टोमस्त्वपेक्षेत विद्यान्यत् किमपेक्षते ॥
प्रत्यवायस्तु तस्यैव यस्याहंकार इष्यते । अहंकारफलार्थित्वे विद्येते नात्मवेदिनः ॥
तस्मादज्ञानहानाय संसारविनिवृत्तये । ब्रह्मविद्याविधानाय प्रारब्धोपनिषत् त्वियम् ॥
सदेरुपनिपूर्वस्य क्विपि चोपनिषद् भवेत् । मन्दीकरणभावाच् च गर्भादेः शातनात् तथा ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP