मायापञ्चकम्

भारतीय संस्कृतिच्या विकासात आद्य शंकराचार्यांचे विशेष योगदान आहे.


निरुपमनित्यनिरंशकेऽप्यखण्डे मयि चिति सर्वविकल्पनादिशून्ये । घटयति जगदीशजीवभेदं त्वघटितघटनापटीयसी माया ॥१॥
श्रुतिशतनिगमान्तशोधकान-प्यहह धनादिनिदर्शनेन सद्यः । कलुषयति चतुष्पदाद्यभिन्ना-नघटितघटनापटीयसी माया ॥२॥
सुखचिदखण्डविबोधमद्वितीयं वियदनलादिविनिर्मिते नियोज्य । भ्रमयति भवसागरे नितान्तं त्वघटितघटनापटीयसी माया ॥३॥
अपगतगुणवर्णजातिभेदे सुखचिति विप्रविडाद्यहंकृतिं च । स्फुटयति सुतदारगेहमोहं त्वघटितघटनापटीयसी माया ॥४॥
विधिहरिहरविभेदमप्यखण्डे बत विरचय्य बुधानपि प्रकामम् । भ्रमयति हरिहरभेदभावा-नघटितघटनापटीयसी माया ॥५॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ मायापञ्चकम् संपूर्णम् ॥

N/A

References :
Encoded by Sunder Hattangad

Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP