इन्द्राणीसप्तशती - चतुर्थं बार्हतं शतकम्

‘ इन्द्राणीसप्तशती ’ गाथेचा पाठ केल्याने इंद्राची स्तुती केल्याचे पुण्य मिळते.


॥प्रथमो हलमुखीपादः ॥

क्षीरवीचिपृषतसितं प्रेमधारिदरहसितम् ।
नाकराजनलिनदृशः शोकहारि मम भवतु ॥३०१॥
अध्वनो गलितचरणामध्वरक्षितिमविभवाम् ।
आदधातु पथि विमले वैभवे च हरितरुणी ॥३०२॥
ब्रह्मणश्वितिरथनभः कायभागवगतिमती ।
या तदा पृथगिव बभौ धर्मितां स्वयमपि गता ॥३०३॥
मोदबोधविभवकृतप्राकृतेतरवरतनु ।
सर्वसद्गुणगणयुतं या ससर्ज सुरमिथुनम् ॥३०४॥
पुंसि दीप्तवपुषि तयोर्ब्रह्म सोऽहमिति लसति ।
योषिते किल धियमदात्तस्य शक्तिरहमिति या ॥३०५॥
याभिमानबलवशतस्तामुदारतमविभवाम् ।
मन्यते स्म वरवनितां स्वाधिदैविकतनुरिति ॥३०६॥
आदिपुंसि गगनतनुर्या तनोति तनुजमतिम् ।
आदधाति युवतितनुः प्राणनायक इति रतिम् ॥३०७॥
तां परां भुवनजननीं सर्वपापततिशमनीम् ।
तन्त्रजालविनुतबलां स्तौमि सर्वमतिममलाम् ॥३०८॥
सा मतिर्विदितविषया सा रुचिर्विततविषया ।
सा रतिर्विनुतविषया सा स्थितिर्विधुतविषया ॥३०९॥
यत्र यत्र मम धिषणा ग्राह्यवस्तुनि गतिमती ।
तत्र तत्र विलसतु सा सर्वगा सकलचरिता ॥३१०॥
दुर्बलस्य बहुलबलैरर्दितस्य जगति खलैः ।
आदिदेवि तव चरणं पावनं भवति शरणम् ॥३११॥
पौरुषे भवति विफले त्वामयं जननि भजते ।
किं नुते यदि विमुखता पौरुषं कथय भजताम् ॥३१२॥
कर्तुरप्रतिहतगिरः पौरुषाच्छतगुणमिदम् ।
ध्यातुरस्खलितमनसः कार्यसिद्धिषु तव पदम् ॥३१३॥
पौरुषं विदितमफलं काङ्क्षिते मम सुरनुते ।
शक्तमीदृशि तु समये श्रद्दधामि तव चरणम् ॥३१४॥
पौरुषं यदि कविमतं देवि तेऽपि पदभजनम् ।
दैववादपटुवचसो मूकतैव मम शरणम् ॥३१५॥
पूर्वजन्मसुकृतफलं दैवमम्ब निगदति यः ।
भक्तिपौरुषविरहिणो भावितस्य रिपुदयितम् ॥३१६॥
उद्यतस्य तव चरणं संश्रितस्य च सुरनुते ।
पूर्वजन्मसुकृतबलश्रद्धयाऽलमहृदयया ॥३१७॥
अस्तु पूर्वभवसुकृतं मास्तु वा जननि जगताम् ।
साम्प्रतं तव पदयुगं संश्रितोस्म्यव विसृज वा ॥३१८॥
नास्ति सम्प्रति किमपि किं भूतिमाप्स्यसि किमु ततः ।
अन्यजन्मनि वितरणे का प्रसक्तिरमरनुते ॥३१९॥
नान्यजन्मनि बहुशिवं नापि नाकभुवनसुखम् ।
कामये फलमभिमतं देहि सम्प्रति शचि न वा ॥३२०॥
मेदिनी भुवनतलतो निस्तुलादुत गगनतः ।
भास्करादुत रुचिनिधेः काम्यमीश्वरि वितर मे ॥३२१॥
विष्टपे क्वचन वरदे दातुमीश्वरि कृतमतिम् ।
वारयेज्जननि न परस्त्वां जनस्तव पतिमिव ॥३२२॥
देहि वा भगवति न वा पाहि वा शशिमुखि न वा ।
पावनं तव पदयुगं न त्यजानि हरिदयिते ॥३२३॥
रक्षितुं भरतविषयं शक्तमिन्द्रहृदयसखी ।
चन्द्रबिम्बरुचिरमुखी सा क्रियाद्भुवि गणपतिम् ॥३२४॥
सम्प्रहृष्यतु हलमुखीर्भास्वतीर्गणपतिमुनेः ।
सा निशम्य सुरनृपतेर्मोहिनी सदयहृदया ॥३२५॥

॥द्वितीयो भुजगशिशुभृतापादः ॥

मरुदधिपमनोनाथा मधुकरचिकुरास्माकम् ।
वृजिनविधुतिमाधत्तां विशदहसितलेशेन ॥३२६॥
अखिलनिगमसिद्धान्तो बहुमुनिवरबुद्धान्तः ।
सुरपरिबृढशुद्धान्तो भरतवसुमतीमव्यात् ॥३२७॥
भगवति भवतीचेतो रतिकृदभवदिन्द्रस्य ।
स तव जननि सन्तानद्रुमवनमतिरम्यं वाम् ॥३२८॥
पतिरखिलयुवश्रेष्ठः किमपि युवतिरत्नं त्वम् ।
वनविहृतिषु वां चेतो हरणमभवदन्योन्यम् ॥३२९॥
मधुरललितगम्भीरैस्तव हृदयमुपन्यासैः ।
वनविहरणलीलायामहरदयि दिवो राजा ॥३३०॥
कलवचनविलासेन प्रगुणमुखविकासेन ।
भुवनमपिमनोऽहार्षीर्जननि वनविहारे त्वम् ॥३३१॥
कनककमलकान्तास्या धवलकिरणवक्त्रेण ।
असितजलजपत्राक्षी सितनलिनदलाक्षेण ॥३३२॥
अलिचयनिजधम्मिल्ला नवजलधरकेशेन ।
मृदुलतमभुजावल्ली दृढतमभुजदण्डेन ॥३३३॥
अमृतनिलयबिम्बोष्ठी रुचिरधवलदन्तेन ।
अतिमुकुरलसद्गण्डा विकचजलजहस्तेन ॥३३४॥
युवतिरतितरां रम्या सुललितवपुषा यूना ।
भगवति शचि युक्ता त्वं त्रिभुवनविभुनेन्द्रेण ॥३३५॥
विकचकुसुममन्दारद्रष्ठ्हमवनवरवाटीषु ।
विहरणमयि कुर्वाणा मनसिजमनुगृह्णासि ॥३३६॥
तव शचि चिकुरे राजत्कुसुमममरवृक्षस्य ।
नव सलिलभृतो मध्ये स्फुरदिव नवनक्षत्रम् ॥३३७॥
अभजततरुरौदार्यं विभवमपि महान्तं सः ।
विकचकुसुमसम्पत्त्या भगवति भजते यस्त्वाम् ॥३३८॥
अमरनृपतिना साकं कुसुमितवनवाटीषु ।
भगवति तव विश्रान्तेः स जयति समयः कोऽपि ॥३३९॥
अमरतरुवरच्छायास्वयि मुहुरुपविश्य त्वम् ।
शचि कृतिजनरक्षायै मनसि वितनुषु चर्चाम् ॥३४०॥
किमु वसु वितराण्यस्मै सुमतिमुत ददान्यस्मै ।
क्षमतममथवाऽमुष्मिन् बलमुरुघटयानीति ॥३४१॥
हरितरुणि कदा वामे विनमदवनचर्चासु ।
स्मरणसमय आयास्यत्यमलहृदयरङ्गे ते ॥३४२॥
शचि भगवति साक्षात्ते चरणकमलदासोऽहम् ।
इह तु वसुमतीलोके स्मर मम विषयं पूर्वम् ॥३४३॥
न यदि तव मनो दातुं स्वयमयि लघवे मह्यम् ।
उपवनतरुकर्णे वा वद मदभिमतं कर्तुम् ॥३४४॥
निजविषयमतिश्रेष्ठं विपदि निपतितं त्रातुम् ।
स्वकुलमपि सदध्वानं गमयितुमपथे श्रान्तम् ॥३४५॥
अखिलभुवनसम्राजः प्रियतरुणि भवत्यैव ।
मतिबलपरिपूर्णोएऽयं गणपतिमुनिराधेयः ॥३४६॥
न किमु भवति शं देशे गतवति कलुषे काले ।
तव भजनमघं सद्यो हरिहयललने जेतुम् ॥३४७॥
त्रिजगति सकलं यस्य प्रभवति पृथुले हस्ते ।
स बहुलमहिमा कालो मम जननि विभूतिस्ते ॥३४८॥
अनवरतगलद्बाष्पां भरतवसुमतीं त्रातुम् ।
वितरतु दयिताजिष्णोर्गणपतिमुनये शक्तिम् ॥३४९॥
भुजगशिशुभृता एताः कविगणपतिना गीताः ।
विदधतु मुदितां देवीं विबुधपतिमनोनाथाम् ॥३५०॥

॥तृतीयो मणिमध्यापादः ॥

मङ्गलधायी पुण्यवतां मन्मथधायी देवपतेः ।
विष्टपराज्ञीहासलवो विक्रमधायी मे भवतु ॥३५१॥
दृष्टिविशेषैश्शीततरैर्भूर्यनुकम्पैः पुण्यतमैः ।
भारतभूमेस्तापततिं वासवकान्ता सा हरतु ॥३५२॥
पावनदृष्टिर्योगिहिता भासुरदृष्टिर्देवहिता ।
शीतलदृष्टिर्भक्थिता मोहनदृष्टिश्शक्रहिता ॥३५३॥
उज्ज्वलवाणी विक्रमदा वत्सलवाणी सान्त्वनदा ।
मञ्जुलवाणी सम्मददा पन्नगवेणी सा जयति ॥३५४॥
शारदराकाचन्द्रमुखी तोयदमालाकारकचा ।
मेचकपाथोजातदलश्रीहरचक्षुर्वासिकृपा ॥३५५॥
चम्पकनासागण्डविभामण्डलखेलत्कुण्डलभा ।
उक्तिषु वीणाबिम्बफलश्रीहरदन्तप्रावरणा ॥३५६॥
निर्मलहासक्षालितदिग्भित्तिसमूहा मोहहरी ।
काञ्चनमालाशोभिगला सन्ततलीला बुद्धिकला ॥३५७॥
विष्टपधारि क्षीरधरस्वर्णघटश्रीहारिकुचा ।
कापि बिडौजो राज्यरमा चेतसि माता भातु मम ॥३५८॥
दिव्यसुधोर्मिर्भक्तिमतां पावककीला पापकृताम् ।
व्योम्नि चरन्ती शक्रसखी शक्तिरमोघा मामवतु ॥३५९॥
सम्मदयन्ती सर्वतनुं संशमयन्ती पापततिम् ।
सम्प्रथयन्ती सर्वमतीस्सङ्घटयन्ती प्राणबलम् ॥३६०॥
निर्जितशोकाधूततमास्संस्कृतचित्ता शुद्धतमा ।
वासवशक्तेर्व्योमजुषः काचन वीचिर्मां विशतु ॥३६१॥
उद्गतकीलं मूलमिदं भिन्नकपालं शीर्षमिदम् ।
उज्झित मोहं चित्तमिदं वासवशक्तिर्मां विशतु ॥३६२॥
दृश्यविरक्तं चक्षुरिदं भोगविरक्तं कायमिदम् ।
ध्येयविरक्ता बुद्धिरियं वासवशक्तिर्मां विशतु ॥३६३॥
चक्षुरदृश्यज्वालभृता व्यापकखेन प्रोल्लसता ।
विस्मृतकायं सन्दधती वासवशक्तिर्मां विशतु ॥३६४॥
कायमजस्रं वज्रदृढं बुद्धिमशेषे व्याप्तिमतीम् ।
दिव्यतरङ्गैरादधती वासवशक्तिर्मां विशतु ॥३६५॥
मूर्ध्नि पतन्ती व्योमतलात्सन्ततमन्तः सर्वतनौ ।
सम्प्रवहन्ती दिव्यझरैर्वासवशक्तिर्मां विशतु ॥३६६॥
भानुविभायां भासकता दिव्यसुधायां मोदकता ।
काऽपि सुरायां मादकता वासवशक्त्यां तत्त्रितयम् ॥३६७॥
भासयतान्मे सम्यगृतं मोदमुदारं पुष्यतु मे ।
साधुमदं मे वर्धयतान्निर्जरभर्तुः शक्तिरजा ॥३६८॥
कश्चन शक्तिं योगबलादात्मशरीरे वर्धयति ।
एषि विवृद्धिं भक्तिमतः कस्यचिदेशे त्वं वपुषि ॥३६९॥
साधयतां वा योगविदां कीर्तयतां वा भक्तिमताम् ।
वत्सलभावादिन्द्रवधूर्गर्भभुवां वा याति वशम् ॥३७०॥
यस्य समाधिः कोऽपि भवेदात्ममनीषा तस्य बलम् ।
यस्तव पादाम्भोजरतस्तस्य खलु त्वं देवि बलम् ॥३७१॥
द्वादशवर्षी योगबलाद्या खलु शक्तिर्युक्तमतेः ।
तां शचि दातुं भक्तिमते कापि घटी ते मातरलम् ॥३७२॥
योगबलाद्वा ध्यानकृतो भक्तिबलाद्वा कीर्तयतः ।
यातु विवृद्धिं विश्वहिता वासवशक्तिर्मे वपुषि ॥३७३॥
दुःखितमेतच्छ्रीरहितं भारतखण्डं सर्वहितम् ।
त्रातुमधीशा स्वर्जगतः सुक्षमबुद्धिं मां कुरुताम् ॥३७४॥
सन्तु कवीनां भर्तुरिमे सुन्दरबन्धाशुद्धतमाः ।
सन्मणिमध्याः स्वर्जगतो राजमहिष्याः कर्णसुखाः ॥३७५॥

॥चतुर्थो मात्रसमकपादः ॥

शुक्ल्ज्योतिः प्रकरैर्व्याप्तः सूक्ष्मोऽप्यन्तान् हरितां हासः ।
जिष्णोः पत्न्यास्तिमिरारातिर्निश्शेषं मे हरतान्मोहम् ॥३७६॥
शृण्वत्कर्णा सदयालोका लोकेन्द्रस्य प्रियनारी सा ।
नित्याक्रोशैर्विरुदद्वाणीं पायादेतां भरतक्षोणीम् ॥३७७॥
देवेषु स्वः परिदीप्यन्ती भूतेष्विन्दौ परिखेलन्ती ।
शक्तिर्जिष्णोर्द्वपदां सङ्घे हन्तैतस्यां भुवि निद्राति ॥३७८॥
निद्राणाया अपि ते ज्योतिर्गन्धादेते धरणीलोके ।
मर्त्याः किञ्चत्प्रभवन्तीशे त्वं बुद्धा चेत्किमु वक्त्व्यम् ॥३७९॥
मेघच्छन्नोऽप्यरुणस्तेजो दद्यादेव प्रमदे जिष्णोः ।
अत्रस्थानां भवतीग्रन्थिच्छन्नाप्येवं कुरुते प्रज्ञाम् ॥३८०॥
ध्यायामो यत्कथयामो यत्पश्यामो यच्छृणुमो यच्च ।
जीवामो वा तदिदं सर्वं निद्राणाया अपि ते भासा ॥३८१॥
नाडीबन्धादभिमानाच्च च्छन्ना मातर्भवती देहे ।
एकापायादितरो नश्येत्तस्माद्द्वेधा तपसः पन्थाः ॥३८२॥
चित्तं यस्य स्वजनिस्थाने प्रज्ञा बाह्या न भवेद्यस्य ।
आधत्से त्वं भुवनाधीशे बुद्धा क्रीडां हृदये तस्य ॥३८३॥
वाणी यस्य स्वजनिस्थाने दूरे कृत्वा मनसा सङ्गम् ।
मातस्तत्र प्रतिबुद्धा त्वं श्लोकैर्लोकं कुरुषे बुद्धम् ॥३८४॥
हित्वा दृश्यान्यतिसूक्ष्मायां चक्षुर्यस्य स्वमहो वृत्तौ ।
विश्वाऽलिप्ता जगतां मातर्जाग्रत्यस्मिन्नचला भासि ॥३८५॥
शृण्वन् कर्णो दयिते जिष्णोरन्तः शब्दं ध्रियते यस्य ।
बुद्धा भूत्वा वियता साधोरेकीभावं कुरुषे तस्य ॥३८६॥
यातायातं सततं पश्येद्यः प्राणस्य प्रयतो मर्त्यः ।
विश्वस्येष्टां तनुषे क्रीडां तस्मिन् बुद्धा तरुणीन्द्रस्य ॥३८७॥
स्वान्तं यस्य प्रभवेत्कार्येष्वम्बैतस्मिन्नयि निद्रासि ।
आत्मा यस्य प्रभवेत्कार्येष्वम्बैतस्मिन्नयि जागर्षि ॥३८८॥
यस्याऽहन्ता भवति स्वान्ते तस्य स्वान्तं प्रभवेत्कर्तुम् ।
यस्याऽहन्ता भवति स्वात्मन्यात्मा तस्य प्रभवेत्कर्तुम् ॥३८९॥
स्वान्तं यस्य प्रभवेत्कर्तुं तत्कर्माल्पं भवति व्यष्टेः ।
आत्मा यस्य प्रभवेत्कर्तुं तच्छ्लाध्यं ते बलजित्कान्ते ॥३९०॥
एतत्स्वान्तं हृदयाज्जातं शीर्षे वासं पृथगाधाय ।
हार्दाहन्तां स्वयमाक्रम्य भ्रान्तानस्मान् कुरुते मातः ॥३९१॥
अस्माकं भोः कुरुते बाधामस्मज्योतिर्जननि प्राप्य ।
स्वान्ते नैतत्कृतमन्याय्यं कान्ते जिष्णोः शृणु राज्ञि त्वम् ॥३९२॥
स्वान्ते तेजो हृदयादायाच्चन्द्रे तेजो दिनभर्तुर्वा ।
आश्रान्तं यो मनुते धीरस्तस्य स्वान्तं हृदि लीनं स्यात् ॥३९३॥
मूलान्वेषिस्फुरदावृत्तं नीचैरायात्कबलीकृत्य ।
जानन्त्येका हृदयस्थाने युञ्जानानां ज्वलसीशाने ॥३९४॥
शीर्षे चन्द्रो हृदये भानुर्नेत्रो विद्युत्कुलकुण्डेऽग्निः ।
सम्पद्यन्ते महसाऽशैस्ते जिष्णोः कान्ते सुतरां शस्ते ॥३९५॥
मन्वानां त्वां शिरसि स्थाने पश्यन्तीं वा नयनस्थाने ।
चेतन्तीं वा हृदयस्थाने राजन्तीं वा ज्वलनस्थाने ॥३९६॥
यो ना ध्यायेज्जगतां मातः कश्चिच्छ्रेयानवनौ नाऽतः ।
पूतं वन्द्यं चरणं तस्य श्रेष्ठं वर्ण्यं चरितं तस्य ॥३९७॥
दोग्ध्रीं मायां रसनां वा यो मन्त्रं मातर्जपति प्राज्ञः ।
सोऽयं पात्रं करुणायास्ते सर्वं काम्यं लभते हस्ते ॥३९८॥
छिन्नां भिन्नां सुतरां सन्नामन्नाभावादभितः खिन्नाम् ।
एतां पातुं भरतक्षोणीं जाये जिष्णोः कुरु मां शक्तम् ॥३९९॥
क्लृप्तैः सम्यग्बृहतीछन्दस्येतैर्मात्रसमकैर्वृत्तैः ।
कर्णाध्वानं प्रविशद्भिस्सा पौलोम्यम्बापरितृप्तास्तु ॥४००॥

॥चतुर्थं बार्हतं शतकं समाप्तम् ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP