इन्द्राणीसप्तशती - प्रथमं गायत्रं शतकम्

‘ इन्द्राणीसप्तशती ’ गाथेचा पाठ केल्याने इंद्राची स्तुती केल्याचे पुण्य मिळते.

॥प्रथमः शशिवदनापादः ॥

हरिललने मे पथि तिमिराणि । हरदरहासद्युतिभिरिमानि ॥१॥
अगतिमवीर्यामपगतधैर्याम् । अवतु शची मे जनिभुवमार्याम् ॥२॥
शृणु करुणावत्यलघुमखर्वे । स्तवमहमार्यस्तव शचि कुर्वे ॥३॥
त्रिजगदतीतो विलसति नित्यः । अणुरणुतो यो भगवति सत्यः ॥४॥
त्वमखिलकार्येष्वयि धृतसक्तिः । उरुगतिरस्य प्रभुतमशक्तिः ॥५॥
विदुरिममेके जगति महेन्द्रम् । जगुरयि केचिज्जननि महेशम् ॥६॥
अवगतवेदो वदति महेन्द्रम् । परिचिततन्त्रो भणति महेशम् ॥७॥
जननि शचि त्वं प्रथमदलस्य । भगवति दुर्गास्यपरदलस्य ॥८॥
न शचि शिवातस्त्वमितरदैवम् । बहुमुनिवाणीसमरसतैवम् ॥९॥
दिवि च सिताद्रौ शचिवपुषोर्वाम् । पृथगुपलम्भादयि भिदयोक्तिः ॥१०॥
तनुयुगमूलं वपुरतिमायम् । करचरणाद्यैर्वियुतममेयम् ॥११॥
त्वमुदरवर्तित्रिभुवनजीवा । भवसि शची सा जननि शिवा वा ॥१२॥
विभुशुचिकीलाततिरयि धूमम् । त्वममरमार्गं बत वमसीमम् ॥१३॥
जयसि नभस्थो जननि परस्तात् । नभसि च भान्ती भवसि पुरस्तात् ॥१४॥
त्वमतनुरम्ब ज्वलसि परस्तात् । इह खशरीरा लससि पुरस्तात् ॥१५॥
जननि परस्तान्मतिरसि भर्तुः । असि खशरीरा पृथगवगन्त्री ॥१६॥
अणुचयरूपं भगवति शान्तम् । न भवति शून्यं तदिदमनन्तम् ॥१७॥
दिवि दधतीशे पुरुषशरीरम् । जननि पुरन्ध्री तनुरभवस्त्वम् ॥१८॥
दृशि विलसन्तं प्रभुमुपयान्ती । भवसि विराट् त्वं नृतनुषु भान्ती ॥१९॥
तव गुणगानं जननि विधातुम् । भवति पटुः को वियदिव मातुम् ॥२०॥
भगवति तृप्तिर्भवतु न वा ते । अभिलषिताप्तिर्भवतु न वा मे ॥२१॥
भजति तवाङ्घ्रिं मम खलु भाषा । पति मनुरागात् प्रियमिव योषा ॥२२॥
अघमपहर्तुं शुभमपि कर्तुम् । अलमजरे ते गुणगणगानम् ॥२३॥
अवसि जगत्त्वं कुलिशिभुजस्था । अव मुनिभूमिं गणपतिधीस्था ॥२४॥
शशिवदनाभिर्गणपतिजाभिः । शशिवदनाद्या परिचरिताऽस्तु ॥२५॥

॥द्वितीयस्तनुमध्यापादः ॥

ध्वान्तं परिहर्तुं तेजांस्यपि भर्तुम् । अन्तर्जगदम्बा हासं कुरुतान्मे ॥२६॥
भीतामरिधूतामार्यावनिमेताम् । सम्राज्ञि बुधानां दूनामव दीनाम् ॥२७॥
ईशस्य सहायां विश्वस्य विधाने । आकाशशरीरामम्बां प्रणमामः ॥२८॥
कर्तुर्भुवनानां मायासि शचि त्वम् । सत्यस्य तपोऽसि ज्ञस्यासि मनीषा ॥२९॥
आज्ञासि विनेतुस्तेजोऽसि विभातः । निर्यत्नसमाधेरानन्दरसोऽसि ॥३०॥
तस्य त्वमनन्याऽप्यन्येव खकाया । अत्यद्भुतमाया जायाऽसि सहाया ॥३१॥
आकाशशरीरां जायामशरीरः । आलिङ्ग्य विभुस्त्वां नन्दत्ययि चित्रम् ॥३२॥
वज्रेश्वरि घस्रे यद्वन्मुकुटेन । दीप्तेन सवित्र मूर्धा तव भाति ॥३३॥
नक्षत्रसहस्रैश्शुभ्रद्युतिभिस्ते । पुष्पायितमेतैर्मातर्निशिमस्ते ॥३४॥
घस्रः खलु कालो राज्यं ननु कर्तुम् । रात्रिः खलु कालो रन्तुं रमणेन ॥३५॥
निःशब्दतरङ्गास्वग्लौषु निशासु । नूनं खशरीरे कान्तं रमयन्ती ॥३६॥
सान्द्रोडुसुमस्रग्विभ्राजितकेशा । ध्वान्तासितचेला शान्ताऽप्यसि भीमा ॥३७॥
राजन्मिततारामन्दारवतंसाम् । मातस्सितभासा स्मेरां हसितेन ॥३८॥
ज्योत्स्ना घनसारद्रावैरनुलिप्ताम् । त्वां वीक्ष्य न शान्तिः कस्य क्षणदासु ॥३९॥
बालारुणरोचिः काश्मीररजोभिः । आलिप्तमुखीं त्वां प्रातः प्रणमामि ॥४०॥
सायं समयश्री लाक्षारसरक्तम् । प्रत्यक् प्रसृतं ते वन्दे वरदेऽङ्घ्रिम् ॥४१॥
दीप्तार्ककिरीटां सर्वान् विनयन्तीम् । वन्दे भुवनानां राज्ञीमसमानाम् ॥४२॥
धूताखिलरोगाः श्वासास्तव वाताः । मातर्वितरन्तु प्राणस्य बलं नः ॥४३॥
प्राञ्चस्तव वाताः स्वासाः शमुशन्तु । प्रत्यञ्च एमे नः पापं शमयन्तु ॥४४॥
मन्मातरवाञ्चो वीर्यं वितरन्तु । सन्तापमुदञ्चः सर्वं च हरन्तु ॥४५॥
अस्या इव भूमेर्भूतप्रसवायाः । एकैकश आहुर्येषां महिमानम् ॥४६॥
अद्रेरुपलानां नद्याः सिकतानाम् । येषां च न कध्च्छिक्तो गणनायाम् ॥४७॥
रोमायितमेतैर्गोलैस्तव काये । व्याख्यातमनेन श्लाघ्यं तव भाग्यम् ॥४८॥
विश्वं वहसीदं जम्भारिभुजस्था । आर्यान्वहमातर्वासिष्ठमतिस्था ॥४९॥
आद्यां भुवनानां भर्तुस्तनुमध्याम् । भक्त्स्य भजन्तामेतास्तनुमध्याः ॥५०॥

॥तृतीयो मुकुलपादः ॥

हासाः शक्रगृहेश्वर्याश्चन्द्ररुचः । भूयासुर्विमलप्रज्ञायै हृदि मे ॥५१॥
इन्द्राण्याः करुणा लोकाश्शोकहृतः । भूयासुर्भरतक्ष्मायै क्षेमकृतः ॥५२॥
व्यक्तिर्व्योमतनुः शक्तित्वाद्वनिता । ज्ञातृत्वात्पुरुषः केषाञ्चिद्विदुषाम् ॥५३॥
व्यक्तिं व्योमतनुं ये प्राहुः पुरुषम् । तेषां तत्त्वविदां कल्पस्स्यात् त्रिविधः ॥५४॥
रुद्रं केऽपि जगुः शक्रं केऽपि विदुः । भाषन्ते भुवनप्राणं केऽपि विदः ॥५५॥
व्यक्तिं व्योमतनुं प्राहुर्ये वनिताम् । तेषां च त्रिविधः कल्पश्शास्त्रविदाम् ॥५६॥
दुर्गा सूरिवरैः कैश्चित्सा गदिता । शच्यन्यैर्विबुधैर्ज्ञैरन्यैरदितिः ॥५७॥
एकेषां विदुषां व्यक्तिर्व्योमतनुः । न स्त्री नो पुरुषो ब्रह्मैतत्सगुणम् ॥५८॥
त्वं विश्वस्य महान् प्राणः कः परमे । त्वं रुद्रः प्रणवस्त्वं शक्रोऽभ्रशिखी ॥५९॥
त्वं कस्यास्यदितिस्त्वं रुद्रस्य शिवा । त्वं शक्रस्य शची शक्तिर्देवनुते ॥६०॥
प्राणश्च प्रणवो ज्योतिश्चाम्बरगम् । वस्त्वेकं त्रिगुणं नो वस्तु त्रितयम् ॥६१॥
शक्तेरम्बपरे शक्त्स्यापि भिदा । ज्वाला पावकवद्भाषा भेदकृता ॥६२॥
सर्वं दृश्यमिदं भुञ्जाने परमे । पुंनामस्तुतयो युज्यन्ते खलु ते ॥६३॥
कुर्वाणेम्बसतस्सन्तोषं सततम् । स्त्रीनामस्तुतयः शोभां ते दधते ॥६४॥
सद्ब्रह्म ब्रुवते विद्वांसो विगुणम् । त्वं मातस्सगुणं ब्रह्मासि प्रथिते ॥६५॥
शब्दाद्यैर्वियुतं सद्ब्रह्मामलिनम् । शब्दाद्यैः सहिता त्वं देव्यच्छहिता ॥६६॥
साक्षि ब्रह्म परं त्वं मातः कुरुषे । सर्वेषां जगतां कार्यं सर्वविधम् ॥६७॥
द्यौर्माता जगतो द्यौरेवास्य पिता । व्याप्तं भाति जगद्द्यावा सर्वमिदम् ॥६८॥
आकाशाद्रजसो द्यौरन्या विरजाः । आकाशेऽस्ति पुनस्तत्पारे च परा ॥६९॥
द्यावं तां जगतो रङ्गे व्योमतनुम् । पारे शुद्धतमां विद्मस्त्वां परमे ॥७०॥
त्वां पूर्णामदितिं शक्तिं देवि शचीम् । नित्यं शब्दवतीं गौरीं प्रब्रुवते ॥७१॥
पुंनामा भवतु स्त्रीनामास्त्वथवा । व्यक्तिर्व्योमतनुर्लोकं पात्यखिलम् ॥७२॥
नाके सा किल भात्यैन्द्री राज्यरमा । विभ्राणा ललितं स्त्रीरूपं परमा ॥७३॥
शक्तां देवि विधेह्यार्तानामवने । इन्द्रस्येव भुजां वासिष्ठस्य मतिम् ॥७४॥
पूजाशक्रतरुण्यैतैस्सिध्यतु ते । गातृणां वरदे गायत्रौर्मुकुलैः ॥७५॥

॥चतुर्थो वसुमतीपादः ॥

मोहं परिहरन् योगं वितनुताम् । देवेन्द्रदयिता हासो मम हृदि ॥७६॥
आभातु करुणा सा भारतभुवि ।
सुत्रामसुदृशो यद्वन्निजदिवि ॥७७॥
वन्दारुजनतामन्दारलतिकाम् ।
वन्दे हरिहयप्राणप्रियतमाम् ॥७८॥
शोकस्य दमनीं लोकस्य जननीम् ।
गायामि ललितां शक्रस्य दयिताम् ॥७९॥
रम्या सुमनसां भूपस्य महिषी ।
सौम्या जनिमतां माता विजयते ॥८०॥
वीर्यस्य च धियस्त्रैलोक्यभरणे ।
दात्री मघवते देवी विजयते ॥८१॥
व्याप्ता जगदिदं गुप्ता हृदि नृणाम् ।
आप्ता सुकृतिनां दैवं मम शची ॥८२॥
खे शक्तिरतुला पारे चिदमला ।
स्वश्चारुमहिला दैवं मम शची ॥८३॥
शस्त्रं मघवतः शास्त्रं यमवताम् ।
वस्त्रं त्रिजगतो दैवं मम शची ॥८४॥
युक्त्स्य भजतः शर्मान्तरतुलम् ।
वर्मापि च बहिर्दैवं मम शची ॥८५॥
वीर्यं बलवतां बुद्धिर्मतिमताम् ।
तेजो द्युतिमतां दैवं मम शची ॥८६॥
एकैव जनयन्त्येकैव दधती ।
एकैव लयकृद्दैवं मम शची ॥८७॥
शक्तीरवितथाः क्षेत्रोषु दधती ।
बीजेषु च परा दैवं मम शची ॥८८॥
चिन्वन्त्यपि पचन्त्येका पशुगणम् ।
खादन्त्यपि भवे दैवं मम शची ॥८९॥
दृष्टौ धृतचितिर्दृश्ये ततगुणा ।
विश्वात्ममहिषी दैवं मम शची ॥९०॥
राकाशशिमुखी राजीवनयना ।
स्वः कापि ललना दैवं मम शची ॥९१॥
स्थाणावपि चरे सर्वत्र वितता ।
साक्षाद्भवतु मे स्वर्नाथदयिता ॥९२॥
यन्मातरनृतं ध्यातं च गदितम् ।
जुष्टं च हर मे तद्देवि दुरितम् ॥९३॥
मां मोचय ऋणादिन्द्राणि सुभुजे ।
मामल्पमतयो मा निन्दिषुरजे ॥९४॥
शत्रुश्च शचि मे सख्याय यतताम् ।
दृप्तश्च इमनुजो मामम्ब भजताम् ॥९५॥
कष्टं शचि विधूयेष्टं विदधती ।
आनन्दय जनं प्रेयांसमयि मे ॥९६॥
अस्त्रं मम भव ध्वंसाय रटताम् ।
सुत्रामरमणि श्रीमातरसताम् ॥९७॥
सम्पूरयतु मे सर्वं सुरनुता ।
स्वर्गक्षितिपतेश्शुद्धान्तवनिता ॥९८॥
संवर्धय शचि स्वं देशमवितुम् ।
बाहोरिव हरेर्बुद्धेर्मम बलम् ॥९९॥
एतैर्वसुमतीवृत्तैर्नवसुमैः ।
भूयाच्चरणयोः पूजा जननि ते ॥१००॥
॥प्रथमं गायत्रं शतकं समाप्तम् ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP