उमाशतकम् - प्रथमं दशकम्

देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. स्तोत्रे स्तुतीपर असल्याने, त्यांना कोणतेही वैदिक नियम नाहीत. स्तोत्रांचे पठण केल्याने इच्छित फल प्राप्त होते.
In Hinduism, a Stotra is a hymn of praise, that praise aspects of Devi and Devtas. Stotras are invariably uttered aloud and consist of chanting verses conveying the glory and attributes of God.


फुल्लत्वं रविदीधितिनिरपेक्षमुमामुख्याब्जस्य ।
पूर्णं करोतु मानसमभिलाषं पुण्यभूमिजुषाम् ॥१॥

कैलासवासिनी वा धवलद्युतिबिम्बनिलया वा ।
आकाशान्तरपीठस्थितोत मे देवता भवति ॥२॥

आकाशान्तरपीठस्थितैव साक्षात्पराशक्तिः ।
तस्या अंशव्यक्ती शशिनि सिताद्रौ च राजन्त्यौ ॥३॥

सङ्कल्पवातसङ्गादानन्दरसो घनीभूतः ।
अन्तर्व्यापकशक्तेः समपद्यत ते वपुर्मातः ॥४॥

इच्छाविचित्रवीर्यात्तेजःपटलो घनीभूतः ।
अन्तर्व्यापकशक्तेः समपद्यत ते विभोर्गात्रम् ॥५॥

इच्छायोगात्तेजसि तव भागः कश्चिदस्तीशे ।
विज्ञानयोगतो मुदि भाग्यस्त्वयि कश्चिदीशस्य ॥६॥

सम्राजौ शशभृति यौ गृहवन्तौ यौ च सितगिरिणा ।
तदिदं युवयोर्माया वेषान्तरमिथुनयुगलमुमे ॥७॥

यद्यपि विभूतिरधिकं युवयोर्विश्वाम्बिके भवति ।
मिथुने तथाप्यमू वां नेदिष्ठे देवि पश्यामः ॥८॥

दम्पत्योर्भगवति वां प्रतिबिम्बौ भास्करे भवतः ।
देहभुवौ भूचक्रस्वप्नप्रव्यक्त्ती सुधामहसि ॥९॥

देहे भुवः प्रतिबिम्बः प्राणन्मूलस्य नेदीयान् ।
प्रतिबिम्बव्यक्त्तेश्च स्वप्नव्यक्त्तिश्च नेदिष्ठा ॥१०॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP