तृतीयः स्कन्धः - अध्यायः ३३

भागवत पुराणात पुढे येणार्‍या कलियुगात काय घडणार आहे, याबद्दलचे  सविस्तर वर्णन केले आहे.


मैत्रेय उवाच
एवं निशम्य कपिलस्य वचो जनित्रीसा कर्दमस्य दयिता किल देवहूतिः
विस्रस्तमोहपटला तमभिप्रणम्यतुष्टाव तत्त्वविषयाङ्कितसिद्धिभूमिम्
देवहूतिरुवाच
अथाप्यजोऽन्तःसलिले शयानं भूतेन्द्रियार्थात्ममयं वपुस्ते
गुणप्रवाहं सदशेषबीजं दध्यौ स्वयं यज्जठराब्जजातः
स एव विश्वस्य भवान्विधत्ते गुणप्रवाहेण विभक्तवीर्यः
सर्गाद्यनीहोऽवितथाभिसन्धिरात्मेश्वरोऽतर्क्यसहस्रशक्तिः
स त्वं भृतो मे जठरेण नाथ कथं नु यस्योदर एतदासीत्
विश्वं युगान्ते वटपत्र एकः शेते स्म मायाशिशुरङ्घ्रिपानः
त्वं देहतन्त्रः प्रशमाय पाप्मनां निदेशभाजां च विभो विभूतये
यथावतारास्तव सूकरादयस्तथायमप्यात्मपथोपलब्धये
यन्नामधेयश्रवणानुकीर्तनाद्यत्प्रह्वणाद्यत्स्मरणादपि क्वचित्
श्वादोऽपि सद्यः सवनाय कल्पते कुतः पुनस्ते भगवन्नु दर्शनात्
अहो बत श्वपचोऽतो गरीयान्यज्जिह्वाग्रे वर्तते नाम तुभ्यम्
तेपुस्तपस्ते जुहुवुः सस्नुरार्या ब्रह्मानूचुर्नाम गृणन्ति ये ते
तं त्वामहं ब्रह्म परं पुमांसं प्रत्यक्स्रोतस्यात्मनि संविभाव्यम्
स्वतेजसा ध्वस्तगुणप्रवाहं वन्दे विष्णुं कपिलं वेदगर्भम्
मैत्रेय उवाच
ईडितो भगवानेवं कपिलाख्यः परः पुमान्
वाचाविक्लवयेत्याह मातरं मातृवत्सलः
 कपिल उवाच
मार्गेणानेन मातस्ते सुसेव्येनोदितेन मे
आस्थितेन परां काष्ठामचिरादवरोत्स्यसि
श्रद्धत्स्वैतन्मतं मह्यं जुष्टं यद्ब्रह्मवादिभिः
येन मामभयं याया मृत्युमृच्छन्त्यतद्विदः
मैत्रेय उवाच
इति प्रदर्श्य भगवान्सतीं तामात्मनो गतिम्
स्वमात्रा ब्रह्मवादिन्या कपिलोऽनुमतो ययौ
सा चापि तनयोक्तेन योगादेशेन योगयुक्
तस्मिन्नाश्रम आपीडे सरस्वत्याः समाहिता
अभीक्ष्णावगाहकपिशान्जटिलान्कुटिलालकान्
आत्मानं चोग्रतपसा बिभ्रती चीरिणं कृशम्
प्रजापतेः कर्दमस्य तपोयोगविजृम्भितम्
स्वगार्हस्थ्यमनौपम्यं प्रार्थ्यं वैमानिकैरपि
पयःफेननिभाः शय्या दान्ता रुक्मपरिच्छदाः
आसनानि च हैमानि सुस्पर्शास्तरणानि च
स्वच्छस्फटिककुड्येषु महामारकतेषु च
रत्नप्रदीपा आभान्ति ललना रत्नसंयुताः
गृहोद्यानं कुसुमितै रम्यं बह्वमरद्रुमैः
कूजद्विहङ्गमिथुनं गायन्मत्तमधुव्रतम्
यत्र प्रविष्टमात्मानं विबुधानुचरा जगुः
वाप्यामुत्पलगन्धिन्यां कर्दमेनोपलालितम्
हित्वा तदीप्सिततममप्याखण्डलयोषिताम्
किञ्चिच्चकार वदनं पुत्रविश्लेषणातुरा
वनं प्रव्रजिते पत्यावपत्यविरहातुरा
ज्ञाततत्त्वाप्यभून्नष्टे वत्से गौरिव वत्सला
तमेव ध्यायती देवमपत्यं कपिलं हरिम्
बभूवाचिरतो वत्स निःस्पृहा तादृशे गृहे
ध्यायती भगवद्रूपं यदाह ध्यानगोचरम्
सुतः प्रसन्नवदनं समस्तव्यस्तचिन्तया
भक्तिप्रवाहयोगेन वैराग्येण बलीयसा
युक्तानुष्ठानजातेन ज्ञानेन ब्रह्महेतुना
विशुद्धेन तदात्मानमात्मना विश्वतोमुखम्
स्वानुभूत्या तिरोभूत मायागुणविशेषणम्
ब्रह्मण्यवस्थितमतिर्भगवत्यात्मसंश्रये
निवृत्तजीवापत्तित्वात्क्षीणक्लेशाप्तनिर्वृतिः
नित्यारूढसमाधित्वात्परावृत्तगुणभ्रमा
न सस्मार तदात्मानं स्वप्ने दृष्टमिवोत्थितः
तद्देहः परतः पोषोऽप्यकृशश्चाध्यसम्भवात्
बभौ मलैरवच्छन्नः सधूम इव पावकः
स्वाङ्गं तपोयोगमयं मुक्तकेशं गताम्बरम्
दैवगुप्तं न बुबुधे वासुदेवप्रविष्टधीः
एवं सा कपिलोक्तेन मार्गेणाचिरतः परम्
आत्मानं ब्रह्मनिर्वाणं भगवन्तमवाप ह
तद्वीरासीत्पुण्यतमं क्षेत्रं त्रैलोक्यविश्रुतम्
नाम्ना सिद्धपदं यत्र सा संसिद्धिमुपेयुषी
तस्यास्तद्योगविधुत मार्त्यं मर्त्यमभूत्सरित्
स्रोतसां प्रवरा सौम्य सिद्धिदा सिद्धसेविता
कपिलोऽपि महायोगी भगवान्पितुराश्रमात्
मातरं समनुज्ञाप्य प्रागुदीचीं दिशं ययौ
सिद्धचारणगन्धर्वैर्मुनिभिश्चाप्सरोगणैः
स्तूयमानः समुद्रेण दत्तार्हणनिकेतनः
आस्ते योगं समास्थाय साङ्ख्याचार्यैरभिष्टुतः
त्रयाणामपि लोकानामुपशान्त्यै समाहितः
एतन्निगदितं तात यत्पृष्टोऽहं तवानघ
कपिलस्य च संवादो देवहूत्याश्च पावनः
य इदमनुशृणोति योऽभिधत्ते कपिलमुनेर्मतमात्मयोगगुह्यम्
भगवति कृतधीः सुपर्णकेतावुपलभते भगवत्पदारविन्दम्

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP