मराठी मुख्य सूची|स्तोत्रे|विष्णु स्तोत्रे|
श्री नखस्तुतिः

श्री नखस्तुतिः

विष्णू हि सर्वोच्च शक्ती असून, त्रिमूर्ती ब्रह्मा, विष्णू आणि महेश यांपैकी, भगवान विष्णूचे कार्य विश्वाचा सांभाळ आणि प्रतिपाळ करणे आहे
Vishnu,also known as Narayana is the Supreme Being or Ultimate Reality
In the Trimurti, Vishnu is responsible for the maintenance or 'preservation' of the universe.


पान्त्वस्मान् पुरुहूतवैरि बलवन्मातङ्ग माद्यद्घटा ।
कुंभोच्चाद्रि विपाटनाधिकपटु प्रत्येक वज्रायिताः  ।
श्रीमत्कंठीरवास्य प्रतत सुनखरा दारितारातिदूर ।
प्रद्ध्वस्तध्वांत शांत प्रवितत मनसा भावितानाकिवृंदैः ॥१॥
लक्ष्मीकांत समंततोऽपिकलयन् नैवेशितुस्ते समम् ।
पश्याम्युत्तम वस्तु दूरतरतोपास्तं रसोयोऽष्टमः ।
यद्रोशोत्कर दक्ष नेत्र कुटिलः प्रांतोत्थिताग्नि स्फुरत् ।
खद्योतोपम विस्फुलिङ्गभसिता ब्रह्मेशशक्रोत्कराः ॥२॥
इति श्रीमदानंदतीथर्भगवत्पादाचायर्विरचितं
श्रीनृसिंहनखस्तुतिः संपुर्णम्
 ॥भारतीरमणमुख्यप्राणांतर्गत श्रीकृष्णापर्णमस्तु ॥
वायुभीर्मो भीमनादो महूजाः सवेर्शां च प्राणिनां प्राणभूतः  ।
अनावृत्तिदेर्हिनां देहपाते तस्माद्वायुदेर्वदेवो विशिष्टः ॥
ज्ञाने विरागे हरिभक्तिभावे धृतिस्थितिप्राणबलेषि योगे  ।
बुद्धौ च नान्यो हनुमत्समानः पुमान् कदाचित् क्वचकश्च नैव ॥
वातेन कुन्त्यां बलवान् स जातः शूरस्तपस्वी द्विषतां निहंता  ।
सत्ये च धर्मे च रतः सदैव पराक्रमे शत्रुभिरप्रधृष्यः ॥
यो विप्रलंभविपरीतमतिप्रभूतान् वादान्निरस्त कृतवान्भुवि तत्त्ववादम्  ।
सवेर्श्वरो हरिरिति प्रतिपादयंतमानंदतीथर् मुनिवयर्महं नमामि ॥
यस्य त्रीण्युदितानि वेदवचने रूपाणि दिव्यान्यलम् ।
बट् तद्दर्शनमित्थमेव निहितं देवस्य भगोर् महत् ।
वायो रामवचोनयं प्रथमकं पृक्षो द्वितीयं वपुः  ।
मध्वो यत्तु तृतीयमेतदमुना ग्रन्थः कृतः केशवे ॥
महाव्याकरणांभोधि मंथमानसमंदरम् ।
कवयंतं रामकीत्यार् हनूमंतमुपास्महे ॥
ब्रह्मान्ता गुरवः साक्षादिष्टं दैवं श्रियः पतिः  ।
आचार्याः श्रीमदाचार्याः संतु मे जन्म जन्मनि ॥
प्रथमो हनुमान्नामा द्वितीयो भीम एव च ।
पूर्णप्रज्ञ तृतीयस्तु भगवत्कायर्साधकः ॥
मुख्यप्राणाय भीमाय नमो यस्य भुजांतरम्
नाना वीरसुवणार्नां निकषाश्मायितं बभौ ॥
स्वांतस्थानंतशैयाय पूर्णज्ञानरसाणर्से  ।
उत्तुङ्गवाक्तरङ्गाय मध्वदुग्धाब्धये नमः ॥
येनाहं इह दुर्मार्गात् उद्धृत्यादि निवेशितः  ।
सम्यक् श्रीवैष्णवे मार्गे पूर्णप्रज्ञं नमामि तम् ॥
हनूमानंजनी सूनुः वायुपुत्रो महाबलः  ।
रामेष्टः फल्गुणसखः पिङ्गाक्षोऽमितविक्रमः ॥
उदधिक्रमणश्चैव सीतासंदेशहारकः  ।
लक्ष्मणप्राणदाता च दशग्रीवस्य दर्पहा ॥
मारुतिः पाण्डवो भीमो गदापाणिवृर्कोदरः  ।
कौन्तेयः कृष्णदूतश्च भीमसेनो महाबलः ॥
जरासंधांतको वीरो दुःशासन विनाशनः  ।
पूर्णप्रज्ञो ज्ञानदाता मध्वो ध्वस्त दुरागमः ॥
तत्त्वज्ञो वैष्णवाचार्यो व्यासशिष्यो यतीश्वरः ॥
शुभतीर्थाभिधानश्च जितामित्रो जितेन्द्रियः  ।
श्रीमदानंद सन्नाम्नामेव द्वादशकं जपेत्  ।
लभते वैष्णवीं भक्तिं गुरुभक्ति समन्वितम् ॥
मनोजवं मारुततुल्यवेगं जितेन्द्रियं बुद्धिमतां वरिष्ठम्  ।
वातात्मजं वानरयूथमुख्यं श्रीरामदूतं शिरसा नमामि ॥
बुद्धिर्बलं यशो धैयर्ं निभर्यत्त्वं अरोगता  ।
अजाड्यं वाक्पटुत्त्वं च हनूमत्स्मरणद्भवेत् ॥
न माधवसमो देवो न च मध्व समो गुरुः  ।
न तद्वाक्यसमं शास्त्रं न च तस्य समः पुमान् ॥
भीमसेन समो नास्ति सेनयोरुभयोरपि  ।
पाण्डित्येच पटुत्वे च शूरत्वे च बलेपि च ॥
आचार्यः पवनोऽस्माकं आचार्याणी च भारती ।
॥ देवो नारायणः श्रीशः देवी मङ्गळ देवता ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP