मराठी मुख्य सूची|स्तोत्रे|शिव स्तोत्रे|
गणेशं शारदां शंभुं देवीं ...

रामनाथ - गणेशं शारदां शंभुं देवीं ...

शिव हि महान शक्ति असून त्रिमूर्तींपैकी एक आहेत. विश्वाची निर्मीती ब्रह्मदेवाने केली असून नाश करण्याचे कार्य शिवाचे आहे. शिवाचे वास्तव्य कैलास पर्वतावर आहे.
Shiva is one of the gods of the Trinity. He is said to be the 'god of destruction'. Shiva is married to the Goddess Parvati (Uma). Parvati represents Prakriti. Lord Shiva sits in a meditative pose on Mount Kailash against,  Himalayas.


गणेशं शारदां शंभुं देवीं दुर्गां च राघवम् ।
रामनाथं नमस्कृत्य सुप्रभातं करोम्यहम् ॥१॥
नमस्ते गिरिजा-कान्त शरणागत-वत्सल ।
उत्तिष्ठ करुणासिन्धो सन्ध्याकालः प्रवर्तते ॥२॥
उत्तिष्ठोत्तिष्ठ गौरीश उत्तिष्ठ वृषभ-ध्वज ।
उत्तिष्ठ पार्वती-नाथ त्रैलोक्यं मङ्गलं कुरु ॥३॥
मातः पुरारि-हृदयांबुज-नित्यवासे भक्त्या मुरारि-मुखपूजित-पादयुग्मे ।
श्रीशंकराश्रित-जनेषु दयार्द्र-चित्ते श्रीरामनाथ-दयिते तव सुप्रभातम् ॥४॥
तव सुप्रभातममरेन्द्र-वन्दिते निज-दीन-भक्त-वरदान-शोभिते ।
हर्-इधातृ-देवरमणीभिरर्चिते ह्यव रामनाथ-दयिते दयायुते ॥५॥

रामादि-भक्तनिचयास्त्वदुपासनाय गंगादि-पुण्यसरिदाहृत-दिव्यपुष्पैः ।
आगत्य पादयुगलार्चन-जागरूकाः श्रीगन्धमादनविभो तव सुप्रभातम् ॥६॥
वीणा-मृदङ्ग-परिमण्डित-नारदाद्यैः संगीयमान-चरितामृत पुण्यदेह ।
चूडामणीकृत-मनोहर-चन्द्रबिंब श्रीगन्धमादनविभो तव सुप्रभातम् ॥७॥
रामेश्वरेति प्रथिते प्रदेशे रामं पुरस्कृत्य शिवं स्तुवन्ति ।
ऐक्यं प्रदिष्टं शिवरामयोश्च विष्ण्वीशमूर्ते  तव सुप्रभातम् ॥८॥
ब्रह्मेन्द्र-विष्णु-गुह-वाक्पति-सोमसूर्याः मृत्युञ्जयादि-चरितं बहुधा स्तुवन्ति ।
वाचस्पतिर्वदति वासरशुद्धिमारात् श्रीगन्धमादनविभो तव सुप्रभातम् ॥९॥
दुष्पण्यजात-शिशुमारणवारकं च यत्पावकाख्यमतिपावनमग्नितीर्थम् ।
आवाति मन्दमनिलस्सह तस्य तोयैः श्रीगन्धमादनविभो तव सुप्रभातम् ॥१०॥

श्रीराममन्त्र-जपपावन-चित्तवृत्तिः आपादवक्त्रमनुलेपित-रक्तवर्णः ।
श्रीमारुतिर्जयति मन्दिर-पूर्वभागे श्रीगन्धमादनविभो तव सुप्रभातम् ॥११॥
सीतापहर्तृ-दशकण्ठ-विमर्दनाय देवांशभूत-हरियूथ-सहायकेन ।
रामेण बद्ध-वरसेतुतल-प्रसन्न श्रीगन्धमादनविभो तव सुप्रभातम् ॥१२॥
ब्रह्मघ्न-पाप-परिहारविधौ यतेन रामेण पूजित-पवित्र-पदाब्ज-युग्म ।
भक्तार्ति-भञ्जन निरञ्जन रामनाथ श्रीगन्धमादनविभो तव सुप्रभातम् ॥१३॥
शैलाधिराज-तनयाञ्चिअत-वामभाग कैलासवास करुणामृत-पूर्ण-नेत्र ।
गंगाधर त्रिनयनाङ्कित चन्द्रचूड श्रीगन्धमादनविभो तव सुप्रभातम् ॥१४॥
नित्याभिषेचन-विधौ तव गाङ्ग-तोयं येन प्रदिष्टमिह रावण-घातकेन ।
तत्कोटि-तीर्थ-महिमावृत-सन्निधान श्रीगन्धमादनविभो तव सुप्रभातम् ॥१५॥

शेषेण वायुकृत-विक्रम-वाद-युद्धे वातेन भेदितमभूत् किल पर्वताग्रम् ।
तद्गन्धमादन-गिरौ कृत-सन्निधानं श्रीगन्धमादनविभो तव सुप्रभातम् ॥१६॥
गङ्गानदी-तट-वराल-पुण्यभूमौ ब्रह्मादि-देव-निकरैः स्तुत-विश्वनाथः ।
त्वद्वामभाग-परिकल्पित-मन्दिरस्थः श्रीगन्धमादनविभो तव सुप्रभातम् ॥१७॥
पूर्णेन्दु-बिंब-वदनस्सरसीरुहाक्षः कोदण्ड-मण्डित-करः करुणा-समुद्रः ।
सीतापतिर्जयति सुन्दर ते समक्षं श्रीरामनाथ शिव भो तव सुप्रभातम् ॥१८॥
नन्दीश्वरेण गजवक्त्र-षडाननाद्यैः देवैरनन्त-वरदैश्च नवग्रहाद्यैः ।
भक्त्या समर्चित-निजाम्बुज-पाद-युग्म श्रीरामनाथ शिव भो तव सुप्रभातम् ॥१९॥
पद्मालयापति-विधीन्द्र-किरीट-रत्नैः नीराजिताङ्घ्रि-युगला गिरिराज-पुत्री ।
त्वद्दक्षिणालयवरे कृत-सन्निधाना श्रीरामनाथ शिव भो तव सुप्रभातम् ॥२०॥

लक्ष्मीसरः-प्रभृति पाप-हराणि सन्ति तीर्थानि पुण्य-फलदानि तवालयान्ते ।
तत्तीर्थ-दिव्य-महिमावृत-पुण्य-देश श्रीरामनाथ शिव भो तव सुप्रभातम् ॥२१॥
श्रीरामलिङ्ग करुणामृत-पूर्ण-नेत्र श्रीभूमिनाथ-परिसेवित-दिव्यगात्र ।
श्रीपार्वतीश भवताप-विनाश-दक्ष श्रीरामनाथ शिव भो तव सुप्रभातम् ॥२२॥
ज्योतिः-स्वरूप तव दिव्य-पदाम्बुजे मे निर्व्याज-भक्तिमिह देहि कृपाम्बुराशे ।
मां पाहि देव शरणागत-पारिजात श्रीरामनाथ शिव भो तव सुप्रभातम् ॥२३॥

॥इति श्रीरामनाथ सुप्रभातम्॥

N/A

References : N/A
Last Updated : February 08, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP