मराठी मुख्य सूची|स्तोत्रे|शिव स्तोत्रे|
श्री सदाशिवब्रह्मेन्द्रवि...

नववर्णमाला - श्री सदाशिवब्रह्मेन्द्रवि...

शिव हि महान शक्ति असून त्रिमूर्तींपैकी एक आहेत. विश्वाची निर्मीती ब्रह्मदेवाने केली असून नाश करण्याचे कार्य शिवाचे आहे. शिवाचे वास्तव्य कैलास पर्वतावर आहे.
Shiva is one of the gods of the Trinity. He is said to be the 'god of destruction'. Shiva is married to the Goddess Parvati (Uma). Parvati represents Prakriti. Lord Shiva sits in a meditative pose on Mount Kailash against,  Himalayas.


श्री सदाशिवब्रह्मेन्द्रविरचिता ॥
ओंकारैकनिरूप्यं पङ्कजभवनादिभावितपदाब्जम् ।
किंकरकैरवशशिनं शंकरमेकं कलये॥१ ॥
ऐन्द्रं पदमपि मनुते नैव वरं यस्य पदरजःस्पर्शात् ।
सान्द्रसुखोदधिमेकं चन्द्रकलोत्तंसमीशमासेवे॥२ ॥
नागेशकृत्तिवसनं वागीशाद्यैकवन्दिताङ्घ्रियुगम् ।
भोगीशभूषिताङ्गं भागीकृतसर्वमङ्गलं नौमि॥३ ॥
नगराजशिखरवासिनं अगजामुखकुमुदकौमुदीनिकरम् ।
गगनशिरोरुहमेकं निगमशिरस्तन्त्रविदितमवलंबे॥४ ॥
मन्दस्मितलसदाननं इन्दुकलोत्तंसमम्बिकासचिवम् ।
कंदर्पकोटिशतगुण-सुन्दरदिव्याकृतिं शिवं वन्दे॥५ ॥
मस्तक नम कमलांघ्रिं संस्तुहि भो वाणि वरगुणोदारम् ।
हस्तयुगार्चय शर्वं स्वस्थो निवसामि निजमहिम्न्यमुना॥६ ॥
क्लिन्नेक्षणमतिकृपया संनुतमहिमानमागमशिरोभिः ।
तं नौमि पार्वतीशं पन्नगवरभूषणोज्ज्वलकराब्जम्॥७ ॥
वटविटपिनिकटनिलयं कुटिलजटाघटितहिमकरोदारम् ।
कटिलसितकरटिकृत्तिं निटिलाम्बकमेकमालंबे॥९ ॥
वामाङ्ककलितकान्तं कामान्तकमादिदैवतं दान्तम् ।
भूमानन्दघनं तद्धाम किमप्यन्तरान्तरं भाति॥१० ॥
यदपाङ्गितात्प्रबोधात्पदमलभेऽखण्डितात्ममात्रमहम् ।
सदयं सांबशिवं तं मदनान्तकमादिदैवतं नौमि॥११ ॥
सौस्नातिकममृतजलैः सुस्मितवदनेन्दुसमुदितदिगन्तम् ।
संस्तुतममरगणैस्तं निस्तुलमहिमानमानतोऽस्मि शिवम्॥१२ ॥
नववर्णमालास्तुतिमेतामादिदेशिकेन्द्रस्य ।
धारयतः स्याद्भुक्तिः सकलकलावाप्तिरथ परा मुक्तिः॥१३ ॥
॥इति श्री सदाशिवब्रह्मेन्द्रविरचिता नववर्णमाला संपूर्णा॥

N/A

References : N/A
Last Updated : February 05, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP