मराठी मुख्य सूची|स्तोत्रे|शिव स्तोत्रे|
प्रपन्नजनसन्दोह-प्रत्यह-ध...

नटेशनवरत्नमालिका - प्रपन्नजनसन्दोह-प्रत्यह-ध...

शिव हि महान शक्ति असून त्रिमूर्तींपैकी एक आहेत. विश्वाची निर्मीती ब्रह्मदेवाने केली असून नाश करण्याचे कार्य शिवाचे आहे. शिवाचे वास्तव्य कैलास पर्वतावर आहे.
Shiva is one of the gods of the Trinity. He is said to be the 'god of destruction'. Shiva is married to the Goddess Parvati (Uma). Parvati represents Prakriti. Lord Shiva sits in a meditative pose on Mount Kailash against,  Himalayas.


प्रपन्नजनसन्दोह-प्रत्यह-ध्वान्त-भास्करम् ।
अमृतांशुकलाचूडं कुञ्जरास्यमुपास्महे ॥१॥
आजानुबाहुमरविन्ददलायताक्ष-
मानीलदेहमसुरद्विषमब्जवक्त्रम् ।
अम्बोधिजाधिपवाङ्मनसावगम्यं
गोविन्द्राजमनुचिन्तय चित्त नित्यम् ॥२॥
यस्याहुर्महिमानमागमविदो वाङ्मानसाध्वातिगं
।प्रापुर्यन्नटनावलोकनवशान्मुक्तिं फणिशादयः ।
यडूढक्कानिनदारुणो हृदयगं प्रोन्मार्ष्टि नॄणां तपः
स श्रीकन्त-विधीन्द्र-वन्द्य-चरणो दद्यान्नटेशश्शिवम् ॥३॥
नृत्यं त्वदीयमवलोक्य नटेश पूर्व-
मानन्दतुन्दिलहृदो मुनयो बभूवुः ।
तद्दर्शयाद्य मम मोदमुपैमि चाहं
निष्पक्षपात भवतस्सम एव सर्वः ॥४॥
नन्दादयोऽपि नटराज पुरालभन्त
भक्त्या पदांबुजयुगे तव बन्धमोकम् ।
देयाद्य सा न किमु मे करुणांबुराशे
को वा मया व्यरचि तं वद तेऽपराधः ॥५॥
कस्मान्नटेश कुरुषे न कृपां मयि त्वं
किं वा त्वया न विदितो मम दीनभावः ।
जानाति नो यदि भवान्मम दीनतां तत्
श्रुत्युक्तमीश वितथं किमु सर्ववित्त्वम् ॥६॥
संसृत्युदन्वति नटेश सदाऽप्यगाधे
मग्नं न मां चिरमुदासितुमर्हसि त्वम् ।
यद्यप्यहं तव चकार बहून् हि मन्तून्
शंभो तवाऽपि न हि तान् गणयान्तरङ्गे ॥७॥
दुःखांबुदौ पतितमीश समुद्धरैनं
नोचेच्छरण्य न हि मे क्षतिरस्ति कापि ।
भूयान्निमज्जनमकीर्तिपयोनिधौ ते
सर्वेश्वरस्य भवतो न हि युक्तमेतत् ॥८॥
पादांबुजातयुगलं तव यो भजेत
हन्ताधिरोहति हि तस्य ललाटमग्निः ।
वक्षस्थलं विषधरो विषमुत्तमाङ्गं
कण्ठञ्च पार्श्वभुजमस्य पिशाचवर्गाः ॥९॥
त्वामामनन्ति नटनाथ पदाब्जभाजां
सर्वार्थदायिनमहो निखिलाश्च वेदाः ।
त्वं चोरयस्यहह शोकमशेषमेषां
अन्यादृशी विलसतीश वदान्यता ते ॥१०॥
सर्वेश्वरोऽपि नटराज दिगंबरस्त्वं
वाहो वृषस्तव गिरौ शयनं पिशाचाः ।
मित्राणि भूषणमहो भुजगश्च भस्म
भिक्षामटस्यपि च नृत्यसि नित्यमेव ॥११॥
तातो भवान्मम तनूभव एष तेऽहं
सर्वेश्वरोऽस्यहमपीश नितान्तदीनः ।
एतादृशं न किल मां परिरक्षसि त्वं
प्रेमात्मजेष्वसदृशं भवतो विभासि ॥१२॥
श्रीमन्नटेश-चरणाब्ज-समर्प्यमाणं
श्रीरामशर्म-कलितां नवरत्नमालां ।
सन्तो विलोक्य परिहृत्य समस्त-दोषान्
गृह्णन्तु पूर्णकृपया गुणमल्पमेव ॥१३॥
 ॥श्रीनटेश नवरत्नमालिका समाप्ता ॥

N/A

References : N/A
Last Updated : February 08, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP