याजुषज्योतिषम्

सृष्टीचमत्काराची कारणे समजून घेण्याची जिज्ञासा तृप्त करण्यासाठी प्राचीन भारतातील बुद्धिमान ऋषीमुनी, महर्षींनी नानाविध शास्त्रे जगाला उपलब्ध करून दिली आहेत, त्यापैकीच एक ज्योतिषशास्त्र होय.


पञ्चसंवत्सरमयं युगाध्यक्षं प्रजापतिम् | दिनर्त्वयनमासाङ्गं प्रणम्य शिरसा शुचिः ॥१॥
ज्योतिषामयनं पुण्यं प्रवक्ष्याम्यनुपूर्वशः | विप्राणां सम्मतं लोके यज्ञकालार्थ सिद्धये ॥२॥
वेद हि यज्ञार्थमभिप्रवृत्ताः कालानुपूर्व्या विहिताश्च यज्ञाः | तस्मादिदं कालविधानशास्त्रं यो ज्योतिषं वेद स वेद यज्ञान् ॥३॥
यथा शिखा मयूराणां नागानां मणयो यथा | तद्वद्वेदाङ्गशास्त्राणां ज्यौतिषं मूर्धानि स्थितम् ॥४॥
ये बृहस्पतिना भुक्ता मीनात्प्रभृति राशयः | ते हृताः पञ्चभिर्भूता यः शेषः स परिग्रहः ॥०॥
माघशुक्लप्रपन्नस्य पौषकृष्णसमापिनः | युगस्य पञ्चवर्षस्य कालज्ञानं प्रचक्षते ॥५॥
स्वराक्रमेते सोमार्कौ यदा साकं सवासवौ | स्यात्तदादियुगं माघस्तपः शुक्लोऽयनं ह्युदक् ॥६॥
प्रपद्यते श्रविष्ठादौ सूर्याचन्द्रमसावुदक् | सार्पार्धे दक्षिणार्कस्तु माघश्रावणयोः सदा ॥७॥
धर्मवृद्धिरपां प्रस्थः क्षपाह्रास उदग्गतौ | दक्षिणे तौ विपर्यासः षण्मुहूर्त्ययनेन तु ॥८॥
प्रथमं सप्तमं चाहुरयनाद्यं त्रयोदशम् | चतुर्थं दशमं चैव द्विर्युग्मं बहुलेप्यृतौ ॥९॥
वसुस्त्वष्टा भवोऽजश्च मित्रः सर्पोऽश्विनौ जलम् | धाता कश्चायनाद्याः स्युरर्धपञ्चमभस्त्वृतुः ॥१०॥
एकान्तरेऽह्नि मासे च पूर्वान् कृत्वादिमुत्तरः | अर्धयोः पञ्चवर्षाणामृदु पञ्चदशाष्टमौ ॥११॥
द्युहेयं पर्व चेत्पादे पादस्त्रिंशत्तु सैकिका | भागात्मनापवृज्यांशान् निर्दिशेदधिको यदि ॥१२॥
निरेकं द्वादशाभ्यस्तं द्विगुणं गतसञ्ज्ञिकम् | षष्ट्या षष्ट्या युतं द्वाभ्यां पर्वणां राशिरुच्यते ॥१३॥
स्युः पादोऽर्धन्त्रिपाद्याया त्रिद्वयेकऽह्नः कृतस्थितिम् | साम्येन्दोस्तृणोऽन्ये तु पर्वकाः पञ्च सम्मिताः ॥१४॥
भांशाः स्युरष्टकाः कार्याः पक्षद्वादशकोद्गताः | एकादशगुणश्चोनः शुक्लेऽर्धं चैन्दवा यदि ॥१५॥
नवकैरुद्गतोंशः स्यादूनः सप्तगुणो भवेत् | आवापस्त्वयुजेऽर्धं स्यात्पौलस्ये.आस्तङ्गतेऽपरम् ॥१६॥
जावाद्यंशैः समं विद्यात् पूर्वार्धे पर्व सूत्तरे | भादानं स्याच्चतुर्दश्यां काष्ठानां देविना कलाः ॥१७॥
जौ द्रा गः खे श्वे ही रो षा श्चिन्मूषक्ण्यः सूमाधाणः | रे मृ घाः स्वापोजः कृष्यो ह ज्येष्ठा इत्यृक्षा लिङ्गैः ॥१८॥
कार्या भांशाष्टकास्थाने कला एकान्नविंशतिः | उनस्थाने त्रिसप्तति मुद्ववपेदूनसम्भवे ॥१९॥
तिथिमेकादशाभ्यस्तां पर्वभांशसमन्विताम् | विभज्य भसमूहेन तिथिनक्षत्रमादिशेत् ॥२०॥
याः पर्वाभादानकलास्तासु सप्तगुणां तिथिम् | युक्त्या तासां विजानीयात् तिथिभादानिकाः कलाः ॥२१॥
अतीतपर्वभागेभ्यः शोधयेद् द्विगुणां तिथिम् | तेषु मण्डलभागेषु तिथिनिष्ठाङ्गतो रविः ॥२२॥
विषुवन्तं द्विरभ्यस्तं रूपोनं षड्गुणीकृतम् | पक्षा यदर्धं पक्षाणां तिथिः स विषुवान् स्मृतः ॥२३॥
पलानि पञ्चाशदपां धृतानि तदाढकं द्रोणमतः प्रमेयम् | त्रिभिर्विहीनं कुड्वैस्तु कार्यं तन्नाडिकायास्तु भवेत् प्रमाणम् ॥२४॥
एकादशभिरभ्यस्य पर्वाणि नवभिस्तिथिम् | युगलब्धं सपर्व स्याद् वर्तमानार्कभं क्रमात् ॥२५॥
सूर्यर्क्षभागान् नवभिर्विभज्य शेषान् द्विरभ्यस्य दिनोपभुक्तिः | तिथेर्युता भुक्तिदिनेषु कालो योगो दिनैकादशकेन् तद्भम् ॥२६॥
त्र्यंशो भशेषो दिवसांशभागश्चतुर्दशस्याप्यपनीय भिन्नम् | भार्धेऽधिके चाधिगते परोंऽशोद्वावुत्तमे तन्नवकैरवेत्य ॥२७॥
त्रिंशत्यह्नां सषट्षष्टिरब्दः षट् चर्तवोऽयने | मासा द्वादश सौर्याः स्युरेतत् पञ्चगुणं युगम् ॥२८॥
उदयावासवस्य स्युर्दिनराशि सपञ्चकः | ऋषेर्द्विषष्टिहीनः स्याद् विंशत्या चैकयास्तृणाम् ॥२९॥
पञ्चत्रिंशं शतं पौष्णम् एकोनमयनोन्यृषेः | पर्वणां स्याच्चतुष्पादी काष्ठानां चैव ताः कलाः ॥३०॥
सावनेन्दुस्तृमासानां षष्टिः सैकद्विसप्तिका | द्युस्त्रिंशत् सावनः सार्धः सौरस्तृणां स पर्ययः ॥३१॥
अग्निः प्रजापतिः सोमो रुद्रोदितिबृहस्पती | सर्पाश्च पितरश्चैव भगश्चैवार्यमापि च ॥३२॥
सविता त्वष्टाथ वायुश्चेन्द्राग्नी मित्र एव च | इन्द्रो निॠतिरापो वै विश्वेदेवास्तथैव च ॥३३॥
विष्णुर्वसवो वरुणोओऽजेकपात् तथैव च | अहिर्बुध्न्यस्तथा पूषा अश्विनौ यम एव च ॥३४॥
नक्षत्रदेवता एता एताभिर्यज्ञकर्मणि | यजमानस्य शास्त्रज्ञैर्नाम नक्षत्रजं स्मृतम् ॥३५॥
उग्राण्यार्द्रा च चित्रा च विशाखा श्रवणोश्वयुक् | क्रूरणि तु मघास्वाती ज्येष्टा मूलं यमस्य च ॥३६॥
द्यूनं द्विषष्टिभागेन ज्ञे (हे)यं सौरं सपार्वणम् | यत्कृतावुपजायेते मध्येऽन्ते चाधिमासकौ ॥३७॥
कला दश सविंशा स्याद् द्वे मुहुर्तस्य नाडिके | द्युस्त्रिंशत् तत्कलानां तु षट्शती त्र्यधिका भवेत् ॥३८॥
ससप्तमं भयुक् सोमः सूर्यो द्यूनि त्रयोदश | नवमानि तु पञ्चाह्नः काष्ठा पञ्चाक्षरा भवेत् ॥३९॥
यदुत्तरस्यायनतो गतं स्याच् छेषं तथा दक्षिणतोऽयनस्य | तदेकषष्ट्याद्विगुणं विभक्तं सद्वादशं स्याद् दिवसप्रमाणम् ॥४०॥
यदर्धं दिनभागानां सदा पर्वणि पर्वणि | ॠतुशेषं तु तद् विद्यात् सङ्ख्याय सह सर्वणाम् ॥४१॥
इत्युपायसमुद्देशो भूयोप्यह्नः प्रकल्पयेत् | ज्ञेयराशिं गताभ्यस्तं विभजेज्ज्ञानराशिना ॥४२॥
इत्येतन्मासवर्षाणां मुहूर्तोदयपर्वणाम् | दिनर्त्वयनमासाङ्गं व्याख्यानं लगधोऽब्रवीत् ॥००॥
सोमसूर्यस्तृचरितं विद्वान् वेदविदश्नुते | सोमसूर्यस्तृचरितं लोकं लोके च सम्मतिम् ॥४३॥

॥इति याजुषज्योतिषं समाप्तम् ॥

N/A

References : N/A
Last Updated : January 24, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP