संस्कृत सूची|संस्कृत साहित्य|अष्टकम्‌|
श्रीमदकलङ्क परिपूर्ण! शशि...

नृसिंहाष्टकम् - श्रीमदकलङ्क परिपूर्ण! शशि...

देवी देवतांची अष्टके, आजारपण किंवा कांही घरगुती त्रास होत असल्यास घरीच देवासमोर म्हणण्याची ईश्वराची स्तुती होय.
Traditionally,the ashtakam is recited in homes, when some one has health or any domestic problems.


श्रीमदकलङ्क परिपूर्ण! शशिकोटि- श्रीधर! मनोहर! सटापटल कान्त! । पालय कृपालय! भवांबुधि- निमग्नं दैत्यवरकाल! नरसिंह! नरसिंह! ॥१॥
पादकमलावनत पातकि- जनानां पातकदवानल! पतत्रिवर- केतो! । भावन! परायण! भवार्तिहरया मां पाहि कृपयैव नरसिंह! नरसिंह! ॥२॥
तुङ्गनख- पङ्क्ति- दलितासुर- वरासृक् पङ्क- नवकुङ्कुम- विपङ्किल- महोरः । पण्डितनिधान- कमलालय नमस्ते पङ्कजनिषण्ण! नरसिंह! नरसिंह! ॥३॥
मौलेषु विभूषणमिवामर वराणां योगिहृदयेषु च शिरस्सु निगमानाम् । राजदरविन्द- रुचिरं पदयुगं ते देहि मम मूर्ध्नि नरसिंह! नरसिंह! ॥४॥
वारिजविलोचन! मदन्तिम- दशायां क्लेश- विवशीकृत- समस्त- करणायाम् । एहि रमया सह शरण्य! विहगानां नाथमधिरुह्य नरसिंह! नरसिंह! ॥५॥
हाटक- किरीट- वरहार- वनमाला धाररशना- मकरकुण्डल- मणीन्द्रैः । भूषितमशेष- निलयं तव वपुर्मे चेतसि चकास्तु नरसिंह! नरसिंह! ॥६॥
इन्दु रवि पावक विलोचन! रमायाः मन्दिर! महाभुज! - लसद्वर- रथाङ्ग! । सुन्दर! चिराय रमतां त्वयि मनो मे नन्दित सुरेश! नरसिंह! नरसिंह! ॥७॥
माधव! मुकुन्द! मधुसूदन! मुरारे! वामन! नृसिंह! शरणं भव नतानाम् । कामद घृणिन् निखिलकारण नयेयं कालममरेश नरसिंह! नरसिंह! ॥८॥
अष्टकमिदं सकल- पातक- भयघ्नं कामदं अशेष- दुरितामय- रिपुघ्नम् । यः पठति सन्ततमशेष- निलयं ते गच्छति पदं स नरसिंह! नरसिंह! ॥९॥
॥इति श्री नृसिंहाष्टकम् ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP