संस्कृत सूची|संस्कृत साहित्य|अष्टकम्‌|
वात्सल्यादभयप्रदानसमयादार...

नारायणाष्टकम् - वात्सल्यादभयप्रदानसमयादार...

देवी देवतांची अष्टके, आजारपण किंवा कांही घरगुती त्रास होत असल्यास घरीच देवासमोर म्हणण्याची ईश्वराची स्तुती होय.
Traditionally,the ashtakam is recited in homes, when some one has health or any domestic problems.


वात्सल्यादभयप्रदानसमयादार्त्तार्तिनिर्वापणाद्- औदार्य्यादघशोषणादगणितश्रेयः पदप्रापणात् । सेव्यः श्रीपतिरेक एव जगतामेतेऽभवन्साक्षिणः प्रह्लादश्च विभीषणश्च करिराट् पाञ्चाल्यहल्याध्रुवः ॥१॥
प्रह्लादास्ति यदीश्वरो वद हरिः सर्वत्र मे दर्शय स्तंभे चैवमिति ब्रुवन्तमसुरं तत्राविरासीद्धरिः । वक्षस्तस्य विदारयन्निजनखैर्वात्सल्यमापादयन्- नार्त्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥२॥
श्रीरामोऽत्र विभीषणोऽयमनघो रक्षोभयादागतः सुग्रीवानय पालयैनमधुना पौलस्त्यमेवागतम् । इत्युक्त्वाऽभयमस्य सर्वविदितं यो राघवो दत्तवान्- आर्त्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥३॥
नक्रग्रस्तपदं समुद्धृतकरं ब्रह्मादयो भोः सुरा रक्षन्तामिति दीनवाक्यकरिणं देवेष्वशक्तेषु यः । मा भैषीरिति तस्य नक्रहनने चक्रायुधः श्रीधरो- ह्यार्त्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥४॥
भोः कृष्णाच्युतः भोः कृपालय हरे भोः पाण्डवानां सखे क्वासि क्वासि सुयोधनाध्यपहृतां भो रक्ष मामातुराम् । इत्युक्त्तोऽक्षयवस्त्रसंभृततनुर्योऽपालयद्द्रौपदीम्- आर्त्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥५॥
यत्पादाब्जनखोदकं त्रिजगतां पापौघविध्वंसनं यन्नामामृतपूरकं च पिबतां संसारसन्तारकम् । पाषाणोऽपि यदङिघ्रपङ्करजसा शापान्मुनेर्मोचितो ह्यार्त्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥६॥
पित्रा भ्रातरमुत्तमासनगतं ह्यौत्तानपादिर्ध्रुवो दृष्ट्वा तत्सममारुरुक्षुरधिकं मात्राऽवमानं गतः । यं गत्वा शरणं यदाप तपसा हेमाद्रिसिंहासनं ह्यार्त्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥७॥
आर्त्ता विषण्णाः शिथिलाश्च भीता घोरेशु च व्याधिशु वर्तमानाः । संकीर्त्य नारायणशब्दमात्रं विमुक्तदुःखाः सुखिनो भवन्ति ॥८॥
इति श्रीकूरेशस्वामिविरचितं नारायणाष्टकं सम्पूर्णम् ।

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP