उड्डामरेश्वरतन्त्र - सप्तमः पटलः

‘उड्डामरेश्वरतन्त्र ’ हे तंत्रशास्त्रातील अत्यंत दुर्मिल आणि गुप्त तंत्र आहे, साधक याचा उपयोग अतिशय निर्वाणीच्या क्षणी करतात.


अथौषधीकरणं निरूप्यते ।
ओषधी परमा श्रेष्ठा गोपितव्या प्रयत्नतः ।
यस्याः प्रयोगमात्रेण देवता यान्ति वश्यतां ॥
ओषधी सा बुधैः प्रोक्ता चाण्डाली लोकविश्रुता ।
सुरासुरगणैः पूज्या सर्वकार्यार्थसाधिनी ॥
एकपत्त्री द्विपत्त्री च त्रिपत्त्री तुर्यपत्त्रिका ।
अनेन विधिना देवि चतुश्चरणगामिनी ॥
मानुषाणां विशेषेण वश्यकर्मणि योजिता ।
एकपत्त्री तु स्वाङ्गमलसंयुक्ता स्त्रियं वशं आनयति द्विपत्त्री राज्ञो राजपुरुषान् ।
त्रिपत्त्री श्रीशाकमरिचसहिता दुष्टां चमूं वशं आनयति चतुष्पत्त्री च कन्दुसहिता मत्तदुष्टगजं वशं आनयति ।
अथोत्पाटनविधिः कथ्यते शनिवारे शुचिर्भूत्वा सायं संध्यादिकं विधाय गन्धपुष्पधूपदीपनैवेद्यादिभिः पञ्चोपचारैः पूजादिकं विधाय अक्षतं फलं हस्ते गृहीत्वा ओषधिसमीपे स्थित्वाभिमन्त्रणं कुर्यात् ।
ततोऽनुदिते भानौ खदिरकाष्ठकलिकेन खनयेत् ।
तत्र मन्त्रः येन त्वां खनते ब्रह्मा हृषीकेशो महेश्वरः ।
शचीपतिः पितृपतिर्जलेशश्च धनाधिपः ।
तेन त्वां खनयिष्यामि तिष्ठ तिष्ठ महौषधि ।
इति पठित्वा खनयेत् ।
शुचिरारभ्य एकान्ते प्रभाते मन्त्रमुक्तितः ॥
संग्राह्यं औषधं सिद्ध्यै न भवन्ति हि काष्ठवत् ।
नमोऽस्त्वमृतसम्भूते बलवीर्यविवर्धिनि ॥
बलं आयुश्च मे देहि पापं मे नय दूरतः ।
येन चानेन मन्त्रेण खनित्वोत्पाट्यमानं कृत्वा यः पूर्वं आनीतो योऽन्यथा भवेत् ।
अत्रैव तिष्ठ कल्याणि मम कार्श्यकरी भव ॥
मम कार्ये कृते सिद्धे इतस्त्वं हि गमिष्यसि ।
उओं हीं रक्तचामुण्डे हूं फट्स्वाहा ।
अनेन मन्त्रेण पुष्यर्क्षे हस्तर्क्षे वा नक्षत्रे सर्वाश्चौषध्य उत्पाटनीया यैर्नरैश्च उदिते भानौ ओषध्यः खन्यन्ते उत्पाट्यन्ते उत्पद्यन्ते वा तासां रविकिरणपीतप्रभावेनावीर्यप्रभावो भवति ।
सिद्धिकारिका न भवन्ति ।
यद्युदिते भास्करे उत्पाट्यन्ते तदा तासां पूजा कर्तव्या ।
जपारक्तोत्पलरक्तकरवीररक्तचन्दनकुङ्कुमेन गव्यगोमयेन सपादहस्तभूमिं संलिप्य तन्मध्ये चतुरस्रं कारयेत् ।
रक्तचन्दनकुङ्कुमाभ्यां तन्मध्ये वर्तुलं वितस्तिमात्रं भानुं पूजयेत् ।
पार्श्वे चन्द्रादिग्रहान्पूजयेत् ।
ततो रक्तभक्तपुष्परक्तैर्वक्ष्यमाणमन्त्रेण बलिं दद्यात् ।
उओं द्रां द्रीं द्रूं द्रैं द्र्ॐ द्रः सः स्वाहा ।
अनेन मन्त्रेण पूजां कृत्वोत्पाटयेद्वीर्ययुक्ता भवति सर्वकार्यक्षमा भवति ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP