उड्डामरेश्वरतन्त्र - चतुर्थः पटलः

‘उड्डामरेश्वरतन्त्र ’ हे तंत्रशास्त्रातील अत्यंत दुर्मिल आणि गुप्त तंत्र आहे, साधक याचा उपयोग अतिशय निर्वाणीच्या क्षणी करतात.


अथातः सम्प्रवक्ष्यामि भूतवादे सुदुर्लभं ।
येन विज्ञानमात्रेण सर्वसिद्धिः प्रजायते ॥
उओं ह्रीं काली कङ्काली किल किल स्वाहा ।
इदं मन्त्रं पूर्वं सहस्रदशकं जपेत् ।
ततः सहस्रं जुहुयात्कङ्काली वरदा भवति सुवर्णमाषचतुष्टयं प्रत्यहं ददाति ।
अथ सर्वजनमुखस्तम्भनं अन्तः उओं ह्रीं नमो भगवती दुर्वचती किलि वाचाभञ्जनी सर्वजनमुखस्तम्भिनी ह्रां ह्रीं ह्रैं ह्र्ॐ ह्रः स्वाहा ।
अनेन मन्त्रेण बिल्वमरिचं घृताक्तं सहस्रहवनं कुर्यात्समस्तजनपदाः किंकरा भवन्ति ।
एतन्मन्त्रेण यदि न्यग्रोधसमिधं घृताक्तां सहस्रैकं होमयेत्तदा स्त्रीवश्यं भवति ।
उओं र्ॐ ह्रीं हूं हूं एं वद वद वाग्वादिनी वागीश्वरी नमः स्वाहा ।
अनेन मन्त्रेण सहस्रजप्तेन कवित्वं करोति नात्र संदेहः ।
उओं उओं उओं ईं ईं ईं ऐं ऐं ऐं नमः स्वाहा ।
अनेन मन्त्रेण दशसहस्रजप्तेन कवित्वं करोति ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP