उत्तर गीता भाष्य - प्रथमोऽध्यायः

गीता म्हणजे प्राचीन ऋषी मुनींनी रचलेली विश्व कल्याणकारी मार्गदर्शक तत्त्वे.
Gita has the essence of Hinduism, Hindu philosophy and a guide to peaceful life and ever lasting world peace.


श्रीमत्परमहंसपरिव्राजकाचार्य श्रीमद्गौडपादाचार्यैः विरचितया व्याख्यया समेता सम्भूषिता॥ अखण्डं सच्चिदानन्दमवाङ्मनसगोचरम् । आत्मानमखिलाधारमाश्रयेऽभीष्टसिद्धये॥ इह खलु भगवानर्जुनः धर्मक्षेत्रे कुरुक्षेत्रे भगवदुपदिष्टमात्मतत्त्वोपदेशं विषयभोगप्रावण्येन विस्मृत्य पुनस्तदेवात्मतत्त्वं ज्ञातुं भगवन्तं पृच्छति- -- अर्जुन उवाच --- यदेकं निष्कलं ब्रह्म व्योमातीतं निरञ्जनम् । अप्रतर्क्यमविज्ञेयं विनाशोत्पत्तिवर्जितम् ॥१॥ कारणं योगनिर्मुक्तं हेतुसाधनवर्जितम् । हृदयाम्बुजमध्यस्थं ज्ञानज्ञेयस्वरूपकम् ॥२॥ तत्क्षणादेव मुच्येत यज्ज्ञानाद्ब्रूहि केशव । हे केशव यज्ज्ञानात् यस्य ब्रह्मणः सम्यग्ज्ञानात् तत्क्षणादेव ज्ञानोत्तरक्षणादेव मुच्येत अविद्यानिवृत्तिद्वारा आनन्दावाप्तिर्भवेत् , तत् ब्रह्म ब्रूहि स्वरूपतटस्थलक्षणाभ्यां प्रतिपादय इत्यर्थः । एतदेव लक्षणैर्दर्शयति--- यदित्यादिना । एकं सजातीयविजातीयस्वगतभेदरहितम् , निष्कलम् अवयवरहितम् , व्योमातीतम् , आकाशादिचतुर्विंशतितत्त्वातीतम् , निरञ्जनम् स्वयम्प्रकाशम् , अप्रतर्क्यम् , अमनोगोचरम्--- 'यन्मनसा न मनुते 'इति श्रुतेः , अविज्ञेयम् प्रमाणाविषयम्--- 'यद्वाचानिरुक्तम् ''यतो वाचो निवर्तन्ते ' इति श्रुतेः , विनाशोत्पत्तिवर्जितं त्रैकालिकरूपम् , कारणम् सर्वोत्पत्तिनिमित्तोपादान- रूपम् , योगनिर्मुक्तं वस्त्वन्तरसम्बन्धरहितम् , हेतुसाधनवर्जितं निमित्तत्वोपादनत्वधर्मादिवर्जितम् इत्यर्थः , स्वस्य सनातनत्वेन ताभ्यामेव वर्जितमिति वा , हृदयाम्बुजमध्यस्थं सर्वलोकान्तर्नियामकतया सर्वलोकहृदय- कमलमध्यस्थम् , ज्ञानज्ञेयस्वरूपकं ज्ञानं स्वविषयप्रकाशः ज्ञेयं विषयः तदुभयस्वरूपं तदुभयसत्तात्मकम् , यत् ब्रह्म , तत् कीदृशमिति प्रश्नार्थः॥ एवमर्जुनेन पृष्टो भगवान् प्रश्नार्थमभिनन्दन् उत्तरमाह--- श्रीभगवानुवाच --- साधु पृष्टं महाबाहो बुद्धिमानसि पाण्डव ॥३॥ यन्मां पृच्छसि तत्त्वार्थमशेषं प्रवदाम्यहम् । हे महाबाहो इति सम्बोधयन् सर्वशत्रुनिबर्हणसामर्थ्यं द्योतयति । शत्रवो रागादयश्च । हे पाण्डवेति सत्कुलप्रसूतिं द्योतयति । बुद्धिमानसीति स्तुवन् स्वोक्तार्थग्रहणावधारणसामर्थ्यं द्योतयति ।त्वं मां प्रति यदात्मतत्त्वं पृच्छसि , तदशेषं यथा भवति तथा तुभ्यमहं प्रवदामि । तदेवात्मतत्त्वं सोपायमाह--- आत्ममन्त्रस्य हंसस्य परस्परसमन्वयात् ॥४॥ योगेन गतकामानां भावना ब्रह्म चक्षते । आत्मनि तात्पर्येण पर्यवसन्नस्य प्रणवात्मकस्य मन्त्रस्य तात्पर्यविषयस्य , हंसस्य हन्ति स्वतत्त्वज्ञानेन ज्ञातृसंसारमिति हंसः तस्य परमात्मनः , परस्परसमन्वयात् अन्योन्यप्रतिपाद्यप्रतिपादकभावसंसर्गात् , अनेन सर्ववेदान्ततात्पर्यगोचरत्वम् 'तत्तु समन्वयात् ' इति समन्वयाधिकरणोक्तं दर्शितम् ; योगेन आत्मतत्त्वविचाराख्येन , गतकामानां नष्टारिषड्वर्गाणाम्---अनेन ज्ञानप्रति- बन्धककल्मषनिवृत्तिः दर्शिता ; तेषां या भावना 'तत्त्वमसि 'इत्यादिवाक्यजन्या चरमवृत्तिः , तन्निवृत्तिर्वा , तज्जन्याविद्यानिवृत्तिर्वा , तन्निवृत्त्यधिष्ठानं वा , सा ब्रह्मेति चक्षते प्राहुः तत्त्वज्ञाः इति शेषः । तदेव तत्त्वज्ञानं तन्निवर्त्याविद्यानिवृत्तिं च आह- -- शरीरिणामजस्यान्तं हंसत्वं पारदर्शनम् ॥५॥ हंसो हंसाक्षरं चैतत्कूटस्थं यत्तदक्षरम् । तद्विद्वानक्षरं प्राप्य जह्यान्मरणजन्मनी॥६॥ अजस्य जीवस्य अन्तम् अवधिभूतं हंसत्वं परब्रह्मस्वरूपत्वं शरीरिणां जीवानां पारदर्शनं परमज्ञानं हंसः ब्रह्म हंसाक्षरं च प्रणवं च एतत्कूटस्थं यत् , एतदुभयसाक्षिभूतं यत् , तदक्षरमित्युच्यते । अनेन त्रिविधपरिच्छेदशून्यत्वं दर्शितम् । तत्स्वरूपं विद्वान् विवेकीसन् तदक्षरं वस्तु प्राप्य मरणजन्मनीजननमरणप्रवाहरूपं संसारं जह्यात् त्यजेदिति यावत्॥ सा च मुक्तिः जीवपरमात्मनोरैक्यमिति प्रतिपादयति-- - अध्यारोपापवादाभ्यां निष्प्रपञ्चं प्रपञ्च्यते--- काकीमुखं ककारान्तमुकारश्चेतनाकृतिः । मकारस्य तु लुप्तस्य कोऽर्थः सम्प्रतिपद्यते॥७॥ कं च अकं च काके सुखदुःखे , ते अस्य स्त इति काकी जीवः अविद्याप्रतिबिम्बः , तस्य मुखं मुखस्थानीयं बिम्बभूतं यद्ब्रह्म , तत्प्रतिपादकं यत् ककारान्तं , मुखमित्येतत् काकाक्षिन्यायेन अत्रापि सम्बध्यते । तथा च शब्दश्लेषः मुखभूतककारस्य काकीत्यत्र प्राथमिक- ककारस्य अन्तम् अन्तिमं यदक्षरम् अकारात्मकं पञ्चीकृतपञ्चमहाभूतानि तत्कार्याणि सर्वं विराडित्युच्यते । एतत् स्थूलशरीरमात्मनः । इन्द्रियैरर्थोपलब्धिर्जागरितम् । तदुभयाभिमान्यात्मा विश्वः । एतत्त्रयम् अकारस्यार्थः । उकारश्चेतनाकृतिः । काकीमुखेत्यत्र मकारात् परो य उकारः अपञ्चीकृतपञ्चमहाभूतानि तत्कार्यं सप्तदशकं लिङ्गं हिरण्यगर्भ इत्युच्यते । एतत् सूक्ष्मरीरमात्मनः । करणेषूपसंहृतेषु जागरितसंस्कारजन्य- प्रत्ययः सविषयः स्वप्नः , तदुभयाभिमानी आत्मा तैजसः । एतत्त्रयमुकारस्यार्थः । अत एव उकारश्चेतनाकृतिरित्युक्तम् । चेतनाकृतिः चेतनस्य हिरण्यगर्भात्मकतैजसस्य आकृतिः वाचकः । मकारस्य ---काकीमुखेत्यत्र उकारात्पूर्वमभिहितो यो मकारः शरीरद्वयकारणमात्माज्ञानं साभासं अव्याकृतमित्युच्यते । तच्च न सत् , नासत् , नापि सदसत् ; न भिन्नम् , नाभिन्नम् , नापि भिन्नाभिन्नम् कुतश्चित् न निरवयवम् , सावयवम् , नोभयम् : केवलब्रह्मात्मैकत्व- ज्ञानापनोद्यम् । सर्वप्रकारकज्ञानोपसंहारो बुद्धेः कारणात्मनावस्थानं सुषुप्तिः । तदुभयाभिमान्यात्मा प्राज्ञः । एतत्त्रयं तस्य मकारस्यार्थः । लुप्तस्य---अकार उकारे , उकारो मकारे , मकार ओङ्कारे , एवं लुप्तस्य कोऽर्थः ककारात्परो यः अकारः तस्य योऽर्थः लक्ष्यस्वरूपं मकारात्परस्योङ्कारस्य अर्थः लक्ष्यस्वरूपम् , ओङ्कारात्मासाक्षी केवलचिन्मात्र- स्वरूपः नाज्ञानं तत्कार्यं च , किं तु नित्यशुद्धबुद्ध- मुक्तसत्यपरमानन्दाद्वितीयं ब्रह्मैव सम्प्रतिपद्यते तदैक्यं प्राप्नोतीत्यर्थः । 'अयमात्मा ब्रह्म ''स यश्चायं पुरुषे यश्चासावादित्ये स एकः '' तत्त्वमसि ' 'अहं ब्रह्मास्मि 'इत्यादिश्रुतिभ्य इति भावः॥ यद्वा पाठान्तरे--- काकीमुखककारान्तमुकारश्चेतनाकृतिः । अकारस्य तु लुप्तस्य कोऽर्थः सम्प्रतिपद्यते॥ कं च अकं च काके सुखदुःखे , ते अस्य स्त इति काकी जीवः तत्प्रतिपादकशब्दस्य मुखे अग्रे यः ककारः तस्यान्तः अकारः ब्रह्म चेतनाकृतिः जीवाकारवदित्यर्थः । ब्रह्मैव स्वाविद्यया संसरति इति न्यायात् । मकारस्य जीवत्वाकारस्य लुप्तस्यापगतस्य कोऽर्थः अखण्डाद्वितीयसच्चिदानन्दस्वरूपोऽर्थः । तं काकीमुखेत्याद्युक्तप्रकारेणैक्यानुस्नधानवान् सम्प्रतिपद्यते प्राप्नोति इत्यर्थः । यद्वा , हे काकीमुख ब्रह्म त्वं ककारान्तः ककारस्यान्तिमो वर्णो य अकारः तत्प्रतिपाद्यब्रह्मैवेत्यर्थः । उकारः मूलप्रकृतिः तस्य ब्रह्मणः चेतना चेतयमाना आकृतिः शक्तिः । मकारस्य च लुप्तस्य परिणममानाविद्या- लोपवतो ब्रह्मणः कोऽर्थः ककारात्परो य अकारः तस्य योऽर्थः लक्ष्यस्वरूपं तत्सम्प्रतिपद्यते तदैक्यं प्राप्नोतीत्यर्थः । एवमुपास्स्वेति शेषः । तथा च श्रुतिः 'आप्लवस्व प्रप्लवस्व , आण्डी भव ज मा मुहुः , सुखादीं दुःखनिधनाम् , प्रतिमुञ्चस्व स्वां पुरम् 'इति । अस्यार्थः---हे ज जननमरण- युक्तजीव त्वमाप्लवस्व जीवन्मुक्तो भव प्रप्लवस्य साक्षान्मुक्तो भव , आण्डी ब्रह्माण्डान्तर्वर्ती संसारि मुहुर्मा भव मा भूः । संसारी चेत् किमपराध इत्याशङ्क्याह---सुखादीम् वैषयिकसुखहेतुं दुःखनिधनां दुःखमेव निधने अन्ते , यस्यास्तां स्वां पुरं स्थूलसूक्ष्मरूपदेहद्वयं प्रतिमुञ्चस्व त्यज । एवं योगधारणयोपासकस्य प्राणायामपरायणस्य नान्तरीयकफलमप्याह--- गच्छंस्तिष्ठन्सदा कालं वायुस्वीकरणं परम् । सर्वकालप्रयोगेन सहस्रायुर्भवेन्नरः॥८॥ नरः 'शतायुः पुरुषः शतेन्द्रियः 'इति परिमितायुरपि गच्छन् गमनकाले तिष्ठन् अवस्थानकाले सदा कालं सर्वस्मिन्काले शयनादिकालान्तरे परं विशेषेण वायुस्वीकरणं प्राणायामं कुर्वन् तेन सार्वकालप्रयोगेन सार्वकालिकवायुधारणया सहस्रायुः सहस्रवर्षजीवी भवेत् भूयादित्यर्थः॥ ननु परमफलं कदा भवतीत्यत आह--- यावत्पश्येत्खगाकारं तदाकारं विचिन्तयेत् । खगाकारं हंसस्वरूपं यावत्पश्येत् यावत्पर्यन्तं साक्षात्कुर्यात् , तावत्पर्यन्तं तदाकारं परब्रह्मस्वरूपं पूर्वोक्तधारणया प्रवृद्धायुः पुरुषः विचिन्तयेत् ध्यायेदित्यर्थः॥ तादृशात्मसाक्षात्कारार्थं नैरन्तर्येण आत्मजगतो- रब्जेदध्यानमाह--- खमध्ये कुरु चात्मानमात्ममध्ये च खं कुरु । आत्मानं खमयं कृत्वा न किंचिदपि चिन्तयेत्॥९॥ खमध्ये दहराकाशमध्ये आत्मानं परमात्मानं कुरु एतदभिन्नसत्तात्मकमिति भावयेदित्यर्थः । आत्ममध्ये च परमात्मनि खं कुरु आकाशं कुरु तदुपादानकं भावयेत् । आत्मानं परमात्मानं खमयम् आकाशात्मकं कृत्वा किंचिदपि ब्रह्मव्यतिरिक्तमन्यदपि न चिन्तयेत् न ध्यायेदित्यर्थः । यद्वा , ख-शब्देन जीवोऽभिधीयते , ' आकाशशरीरं ब्रह्म 'इत्यादिश्रुतेः । आत्मशब्देन परमात्मा अभिधीयते । तयोरैक्यं बुद्ध्व न किंचिदपि चिन्तयेदिति॥ एवमुक्तप्रकारेण योगी भूत्वा ब्रह्मज्ञाननिष्ठ एव स्यात् इत्याह--- स्थिरबुद्धिरसंमूढो ब्रह्मविद्ब्रह्मणि स्थितः । बहिर्व्योमस्थितं नित्यं नासाग्रे च व्यवस्थितम् । निष्कलं तं विजानीयाच्छ्वासो यत्र लयं गतः ॥१०॥ ब्रह्मवित् उक्तप्रकारेण ब्रह्मज्ञानी सन् स्थिरबुद्धिः निश्चलज्ञानी भूत्वा असंमूढः अज्ञानरहितः सन् ब्रह्मणिस्थितः ब्रह्मनिष्ठ एव नित्यं यत्र श्वासः श्वासवायुः लयं गतः नाशं प्राप्तः , तत्र नासाग्रे व्यवस्थितं बहिर्व्योमस्थितं बहिराकाशस्थितं च निष्कलं कलातीतं कं ब्रह्म विजानीयात् बुध्यात्॥ ब्रह्मज्ञाननिष्ठस्य मनोनैश्चल्यार्थं धारणा- विशेषमाह--- पुटद्वयविनिर्मुक्तो वायुर्यत्र विलीयते ॥११॥ तत्र संस्थं मनः कृत्वा तं ध्यायेत्पार्थ ईश्वरम् ॥१२॥ हे पार्थ पुटद्वयनिर्मुक्तः नासारन्ध्रद्वयविनिर्गतः वायुः यत्र विलीयते लयं गच्छति , तस्मिन्मार्गे सम्यक् स्थितं मनः कृत्वा तम् ईश्वरं ध्यायेत् वक्ष्यमाणप्रकारेण ध्यायेत्॥ तमेव प्रकारमाह--- निर्मलं तं विजानीयात्षडूर्मिरहितं शिवम् । निर्मलं निष्कृष्टाहङ्कारचैतन्यात्मकम्, अत एव षडूर्मिरहितं क्षुत्पिपासादिहीनं शिवं मङ्गलस्वरूपमिति विजानीयात् ध्यायेदित्यर्थः किं च , प्रभाशून्यं मनःशून्यं बुद्धिशून्यं निरामयम् ॥१३॥ सर्वशून्यं निराभासं समाधिस्तस्य लक्षणम् । त्रिशून्यं यो विजानीयात्स तु मुच्येत बन्धनात् ॥१४॥ प्रभाशून्यं वृत्त्यात्मकप्रकाशरहितम् , तत्र हेतुः मनःशून्यं मनोरहितम् , अत एव बुद्धिशून्यम् आसक्ति- रहितं निरामयं निर्व्याजम् , अत एव निराभासं भ्रमरहितम् , अत एव सर्वशून्यम् स्वव्यतिरिक्तवस्तुमात्रस्य मिथ्यात्वेन आनन्दैकरसं यत् ब्रह्म , तद्ध्यानं समाधिः । तस्य तस्मिन् स्थितस्य किं लक्षणमित्याशङ्क्याह---त्रिशून्यं पूर्वोक्त- प्रभादिशून्यं यो विजानीयात् बुध्येत् । एतेन जाग्रदाद्यवस्था- त्रयशून्यत्वं दर्शितम् प्रभामनोबुद्धिशब्दैः क्रमेण तासामभिधानात् । तादृशं ब्रह्म यो विजानीयात् , स समाधिस्थः संसारबन्धनात् मुच्येत मुक्तो भवति॥ एवं जीवन्मुक्तस्य देहादिष्वभिनिवेशो नास्तीत्याह--- स्वयमुच्चलिते देहे देही न्यस्तसमाधिना । निश्चलं तद्विजानीयात्समाधिस्थस्य लक्षणम् ॥१५॥ देहे स्वयम् अनादिप्रारब्धकर्मवासनावशात् उच्चलिते गमनादिकं कुर्वत्यपि देही जीवः न्यस्तसमाधिना निश्चलसमाधियोगेन निश्चलं यथा भवति तथा तं परमात्मानं विजानीयात् । तदेव समाधिस्थितस्य आत्मयोग- स्थितस्य लक्षणमित्युच्यते॥ इतोऽप्यात्मज्ञस्य लक्षणमुच्यते--- अमात्रं शब्दरहितं स्वरव्यञ्जनवर्जितम् । बिन्दुनादकलातीतं यस्तं वेद स वेदवित् ॥१६॥ अमात्रं ह्रस्वदीर्घप्लुतादिरहितं शब्दरहितं शब्दातीतम् , स्वरव्यञ्जनवर्जितम् अक्षरसमूहात्मकपदानभिधेयम् बिन्दुनादकलातीतम्---अनुस्वारो बिन्दुः संवृते गलविवरे यद्दीर्घ- घण्टानिर्ह्नादवदनुरणनं स नादः , कला नादैकदेशः तैरतीतम् , न यथाकथंचिच्छब्दवाच्यमित्यर्थः । एतादृशं ब्रह्म यो वेद , स वेदवित् सकलवेदान्ततात्पर्यज्ञः नान्य इत्यर्थः॥ एवं प्राप्तात्मतत्त्वज्ञानस्य असम्भावनाविपरीत- भावनादिनिवृत्तौ सत्यां न किंचित्कृत्यमस्तीत्याह--- प्राप्ते ज्ञानेन विज्ञाने ज्ञेये च हृदि संस्थिते । लब्धशान्तिपदे देहे न योगो नैव धारणा ॥१७॥ ज्ञानेन परोक्षात्मकेन विज्ञाने अपरोक्षानुभवात्मके , यद्वा , ज्ञानेन शास्त्राचार्योपदेशजन्येन विज्ञाने अनुभवात्मके प्राप्ते सति , ज्ञेये सर्ववेदान्ततात्पर्यगोचरे परमात्मनि हृदि संस्थिते हृद्यपरोक्षतया भासमाने सति , देहे देहोपाधिमति जीवे लब्धशान्तिपदे सम्प्राप्तब्रह्मभावे सति , तदा , योगोऽपि नास्ति धारणा च नास्ति ; सिद्धे फले साधनेन प्रयोजनाभावादिति भावः॥ एवमात्मतत्त्वापरोक्षज्ञानेन मुक्तः सन् ईश्वर एव जायते इति तस्य स्वरूपमाह--- यो वेदादौ स्वरः प्रोक्तो वेदान्ते च प्रतिष्ठितः । तस्य प्रकृतिलीनस्य यः परः स महेश्वरः ॥१८॥ वेदादौ सर्ववेदानामादौ वेदस्याधःस्रवणपरिहाराय विधीयमानः वेदान्ते च सर्ववेदानामन्ते च उपर्युत्क्रमण- परिहाराय प्रतिष्ठितः संस्थापितः , चकारात् सर्ववेद- रक्षणाय वेदमध्ये च निपातितः यः स्वरः प्रणवात्मकः , तस्य प्रणवस्य प्रकृतौ परावस्थायां लीनस्य यः परः परादिवाक्चतुष्टयोद्बोधकः , उपलक्षणं चैतत् सर्व- प्राणेन्द्रियकरणवर्गप्रबोधकः सर्वनियन्ता सर्वान्तर्यामी यो महेश्वर इति प्रसिद्धः स एव आत्मतत्त्वज्ञानी , नान्य इत्यर्थः॥ आत्मतत्त्वापरोक्षानुभवात्पूर्वं यावान् तत्साधन- प्रयासः कृतः , जाते च तस्मिन् अनुभवे स न कर्तव्य इति सदृष्टान्तमाह--- नावार्थी च भवेत्तावद्यावत्पारं न गच्छति । उत्तीर्णे च सरित्पारे नावया किं प्रयोजनम् ॥१९॥ यावत् यावत्पर्यन्तं पारं नदीतीरं न गच्छति न सम्प्राप्नोति , तावत् तावत्पर्यन्तं नावार्थी नदीतरण- साधनप्लवनार्थी भवेत् भूयात् , सरित्पारे नदीतीरे उत्तीर्णे सति नावया नदीतरणसाधनेन किं प्रयोजनं किमपि नास्तीत्यर्थः । तद्वदत्रापि आत्मापरोक्षे जाते शास्त्रादिभारैः किं प्रयोजनमिति भावः॥ तदेव भङ्ग्यन्तरेण सदृष्टान्तमाह--- ग्रन्थमभ्यस्य मेधावी ज्ञानविज्ञानतत्परः । पलालमिव धान्यार्थी त्यजेद्ग्रन्थमशेषतः ॥२०॥ मेधावी बुद्धिमान् ग्रन्थमभ्यस्य वेदान्तादिश्रवणं कृत्वा , ज्ञाने सामान्यज्ञाने विज्ञाने विशेषानुभवे तत्परः सन् ग्रन्थं सर्वशास्त्रं त्यजेत् । अत्र दृष्टान्तः--- धान्यार्थी धान्यसहितं तृणमादाय तद्गतधान्यस्वीका- रानन्तरं पलालं गतकणिशं तृणं यथा त्यजेत् तद्वदित्यर्थः॥ किंच --- उल्काहस्तो यथा कश्चिद्द्रव्यमालोक्य तां त्यजेत् ज्ञानेन ज्ञेयमालोक्य पश्चाज्ज्ञानं परित्यजेत् ॥२१॥ कश्चित् लोके अन्धकारस्थितद्रव्यदर्शनार्थी सन् , यथा उल्काहस्तो भवति , पश्चाद्द्रव्यमालोक्य तदनन्तरं तामुल्कां यथा त्यजेत् , तथा ज्ञानेन ज्ञानसाधनेन ज्ञेयं ब्रह्म आलोक्य अपरोक्षीकृत्य पश्चात् ज्ञानं ज्ञानसाधनं परित्यजेत् इत्यर्थः । जाते चापरोक्षज्ञाने , तेन प्रयोजनाभावात् साधनं परित्याज्यमित्येतद्दृष्टान्तान्तरेणाप्याह--- यथामृतेन तृप्तस्य पयसा किं प्रयोजनम् । एवं तं परमं ज्ञात्वा वेदैर्नास्ति प्रयोजनम् ॥२२॥ यथा अमृतेन सागरमथनाद्भूतेन अमृतेन तृप्तस्य सन्तुष्टस्य पयसा क्षीरेण प्रयोजनं नास्ति , एवं परमं तं ज्ञात्वा परमात्मानमपरोक्षीकृत्य वेदैः वेदान्त- शास्त्रादिभिः किं प्रयोजनम् , न किमपीत्यर्थः॥ किंच , तत्त्वज्ञानिनः विधिनिषेधादिकर्तव्यमपि नास्तीत्याह--- ज्ञानामृतेन तृप्तस्य कृतकृत्यस्य योगिनः । न चास्ति किञ्चित्कर्तव्यमस्ति चेन्न स तत्त्ववित् ॥२३॥ ज्ञानामृतेन तृप्तस्य आनन्दैकरसं प्राप्तस्य कृत- कृत्यस्य कृतार्थस्य योगिनः मुक्तस्य किंचिदपि विधिनिषेधादि कर्तव्यं नास्ति , तत्त्वेन उत्तीर्णत्वादिति भावः । कर्तव्यमपि लोकसङ्ग्रहार्थमेव , यद्यभिनिवेशेन कर्मासक्तिरस्ति , तर्हि स तत्त्वविन्न भवति , आरूढो न भवतीत्यर्थः॥ अर्थज्ञानं विना केवलं वेदपाठमात्रेण वेदवित्त्वं नास्ति , किं तु वेदतात्पर्यगोचरब्रह्मज्ञानेनैव वेदवित्त्वमित्याह--- तैलधारामिवाच्छिन्नं दीर्घघण्टानिनादवत् । अवाच्यं प्रणवस्याग्रं यस्तं वेद स वेदवित् ॥२४॥ तैलधारामिवाच्छिन्नं सन्ततधारावत् विच्छेदरहितं दीर्घघण्टानिनादवत् अतिदीर्घघण्टाध्वन्यग्रवच्च विच्छेदरहितं अवाच्यम् अवाङ्मनसगोचरं प्रणवस्य अकारोमकारबिन्दुनादात्मकस्य सकलवेदसारस्य अग्रं लक्ष्यं ब्रह्म यो वेद , स वेदवित् वेदान्तार्थज्ञानी ; नान्य इत्यर्थः॥ तत्त्वज्ञानिनः समाधिसाधनस्वरूपमाह--- आत्मानमरणिं कृत्वा प्रणवं चोत्तरारणिम् । ध्याननिर्मथनाभ्यासादेवं पश्येन्निगूढवत् ॥२५॥ आत्मानं आत्मनि कर्तृत्वाद्यध्यासवन्तं जीवं अरणिं कृत्वा अधरारणिं भावयित्वा , प्रणवं परमात्मप्रतिपादकं शब्दं उत्तरारणिं कृत्वा भावयित्वा , ध्याननिर्मथनाभ्यासात् ध्यानरूपमथनेन पौनःपुन्येन पूर्वोक्तप्रकारेण निगूढवत् पाण्डित्याप्रकटनेन यो वर्तते , स एवं परमात्मानं पश्येत् ; नान्य इत्यर्थः॥ यावदपरोक्षानुभवपर्यन्तं स्वयम्प्रकाशब्रह्म- धारणामाह--- तादृशं परमं रूपं स्मरेत्पार्थ ह्यनन्यधीः । विधूमाग्निनिभं देवं पश्येदन्त्यन्तनिर्मलम् ॥२६॥ हे पार्थ , विधूमाग्निनिभं विगतधूमाग्निरिव द्योतमानम् अत्यन्तनिर्मलम् अतिस्वच्छं देवं स्वयं- प्रकाशं परमात्मानं यावत्पश्येत् अपरोक्षीकुर्यात् , तावत् तादृशं परमं सर्वोत्कृष्टं रूपं ब्रह्म- स्वरूपम् , अनन्यधीरिति अनन्यचित्तः सन् संस्मरेत् ब्रह्मधारणं कुर्यादित्यर्थः॥ भावनाप्रकारमेव ब्रह्मस्वरूपप्रकटनव्याजेन विशदयति--- दूरस्थोऽपि न दूरस्थः पिण्डस्थः पिण्डवर्जितः । विमलः सर्वदा देही सर्वव्यापी निरञ्जनः ॥२७॥ देही जीवः सर्वदा सर्वस्मिन् काले दूरस्थोऽपि अज्ञस्य परोक्षवत् स्थितोऽपि न दूरस्थः परोक्षस्थितो न भवति ; किं तु सर्वदापि अपरोक्ष एवेत्यर्थः । पिण्डस्थोऽपि अज्ञस्य शरीरसम्बन्धाध्यासात् परिच्छिन्नवत् भासमानोऽपि , पिण्डवर्जितः शरीरसम्बन्धध्यासरहितः ; तत्र हेतुः--- विमलः निर्मलः सर्वव्यापी सर्वतः परिपूर्णः निरञ्जनः स्वयं- प्रकाशश्च । एवं ध्यायेदिति पूर्वेण सम्बन्धः॥ किंच , देहाध्यासात् प्रतीयमानं कर्तृत्वभोक्तृत्वादिकमात्मनो नास्ति इत्याह--- कायस्थोऽपि न कायस्थः कायस्थोऽपि न जायते । कायस्थोऽपि न भुञ्जानः कायस्थोऽपि न बध्यते ॥२८॥ देही जीवः कायस्थोऽपि शरीराध्यासवानपि न कायस्तः शरीरनिमित्तबन्धरहितः । कायस्थोऽपि जन्मादिवच्छरीरस्थोऽपि न जायते शरीरनिमित्तजन्मरहित इत्यर्थः । कायस्थोऽपि भोगसाधनीभूतशरीरस्थोऽपि न भुञ्जानः भोगरहितः । कायस्थोऽपि बन्धहेतुभूतदेहस्थोऽपि न बध्यते बन्धनं न प्राप्नोतीत्यर्थः । किंच--- कायस्थोऽपि न लिप्तः स्यात्कायस्थोऽपि न बाध्यते । कायस्थोऽपि सुखदुःखादिहेतुभूतदेहसम्बन्धोऽपि न लिप्तः स्यात् सुखदुःखादिसम्बन्धरहित इत्यर्थः । कायस्थोऽपि मरणधर्मवद्देहस्थोऽपि न बाध्यते न म्रियत इत्यर्थः । अनेन जन्मादिषड्भावविकारशून्यत्वं दर्शितम्॥ यदध्यासेन आत्ममोहात्संसृतिः , तदपवादेन तत्रैव देहान्तःकरणादावात्मा विचारणीय इत्याह--- तिलमध्ये यथा तैलं क्षीरमध्ये यथा घृतम् ॥२९॥ पुष्पमध्ये यथा गन्धः फलमध्ये यथा रसः । काष्ठाग्निवत्प्रकाशेत आकाशे वायुवच्चरेत् ॥३०॥ आत्मा तिलमध्ये तैलाच्छादकतिलेषु यथा तैलम् , यन्त्रादिना तिले निष्पिष्टे यथा तिलात्पृथक् तैलं शुद्धं भासते , क्षीरमध्ये घृताच्छादकक्षीराणां मध्ये क्षीरत्वापनोदकोपायद्वारा दधिपरिणामे मथनेनापनीते नवनीतादिपरिणामद्वारा अग्निसंयोगात् यथा घृतं प्रतीयते , तथा पुष्पाणां मध्ये यथा गन्धः प्रतीयते , फलमध्ये त्वगस्थ्यादिहेयांशपरित्यागेन यथा रसो भासते , आकाशे यथा वायुः सर्वगतः सन् वाति संचरति , तथा काष्ठाग्निवत् अरण्यादिस्थिताग्निः मथनादिना मथिते यथा काष्ठभावं विहाय स्वयम्प्रकाशतया भासते , तद्वदात्मापि अश्रमयादिपञ्चकोशेषु मध्ये हेयांश- परित्यागेन आनन्दात्मकतया स्वयम्प्रकाशः सन् भासत इत्यर्थः॥ एतदेव दार्ष्टान्तिके सर्वं स्पष्टमुपपादयति--- तथा सर्वगतो देही देहमध्ये व्यवस्थितः । मनस्थो देशिनां देवो मनोमध्ये व्यवस्थितः ॥३१॥ तथा पूर्वोक्ततैलादिवत् सर्वगतः सर्वव्यापी देही जीवः देहमध्ये नानाभिन्नतिर्यग्देहादिदेहमध्ये व्यवस्थितः नानाभिन्नतिलेषु तैलवत् एकत्वेन स्थित इत्यर्थः । देहिनां तत्तद्देहभेदेन भिन्नानां जीवानां मनस्थः तत्तदन्तः- करणस्थः देवः ईश्वरः मनोमध्ये तत्तद्दुष्टादुष्टान्तःकरणेषु व्यवस्थितः साक्षितया भासत इत्यर्थः॥ तादृशब्रह्मापरोक्ष्येण मुच्यन्त इत्याह--- मनस्थं मनमध्यस्थं मध्यस्थं मनवर्जितम् । मनसा मन आलोक्य स्वयं सिध्यन्ति योगिनः ॥३२॥ मनस्थं मनोऽवच्छिन्नं मनमध्यस्थं मनःसाक्षि- भूतं मध्यस्थं सर्वसाक्षिभूतम् मनवर्जितं सङ्कल्पविकल्पादिरहितं मनः अवबोधात्मकं देवं मनसा परिशुद्धान्तःकरणेन आलोक्य तद्गोचरापरोक्षचरमवृत्तिं लब्ध्वा योगिनः स्वयमेव सिध्यन्ति निवृत्ताविद्यका मुक्ता भवन्तीत्यर्थः॥ आकाशं मानसं कृत्वा मनः कृत्वा निरास्पदम् । निश्चलं तद्विजानीयात्समाधिस्थस्य लक्षणम् ॥३३॥ आकाशवन्मानसं मनो निर्मलं कृत्वा मनः सङ्कल्पविकल्पात्मकं निरास्पदम् निर्विषयं कृत्वा निश्चलं निष्क्रियमीश्वरं यो विजानीयात् , स एव समाधिस्थः । तादृशज्ञानमेव समाधिस्थस्यापि लक्षणमित्यर्थः॥ आरूढस्य लक्षणमुक्तम् , आरुरुक्षोरुपायमाह--- योगामृतरसं पीत्वा वायुभक्षः सदा सुखी । यममभ्यस्यते नित्यं समाधिर्मृत्युनाशकृत् ॥३४॥ योगामृतरसं पीत्वा यमनियमाद्यष्टाङ्गयोग- अमृतपानं कृत्वा तत्तत्प्रतिपादकशास्त्रमभ्यस्येत्यर्थः , वायुभक्षः वायुमात्राहरः , उपलक्षणमेतत् , हितमित- मेध्याशी , सदा सुखी सर्वदा सन्तुष्टः सन् , यं यमं मनोनिग्रहं नित्यमभ्यस्यते , स समाधिरित्युच्यते । स समाधिः मृत्युनाशकृत् जननमरणसंसारनाशकृदित्यर्थः॥ तादृशसमाधौ स्थितस्य लक्षणमाह--- ऊर्ध्वशून्यमधःशून्यं मध्यशून्यं यदात्मकम् । सर्वशून्यं स आत्मेति समाधिस्थस्य लक्षणम् ॥३५॥ ऊर्ध्वशून्यम् ऊर्ध्वदेशपरिच्छेदरहितम् अधःशून्यम् अधोमध्यदेशपरिच्छेदरहितं सर्वशून्यं देशकालादिपरिच्छेदरहितं यदात्मकं यत्स्वरूपम् , स आत्मेति भावना समाधिस्थस्य लक्षणमित्यर्थः॥ एतस्याइकान्तिकदृष्टेः विधिनिषेधातीतत्वमाह--- शून्यभावितभावात्मा पुण्यपापैः प्रमुच्यते । शून्यमिति सर्वपरिच्छेदरहितमिति भावितः वासितः भावः अभिप्रायो यस्यात्मनः तादृशः सन् शून्यभावितभावात्मा योगी पुण्यपापैः विधिनिषेधप्रयुक्तैः प्रमुच्यते मुक्तो भवतीत्यर्थः॥ एवं भगवदुपदिष्टसमाधौ विरोधमसम्भवं च आह- -- अर्जुन उवाच--- अदृश्ये भावना नास्ति दृश्यमेतद्विनश्यति ॥३६॥ अवर्णमस्वरं ब्रह्म कथं ध्यायन्ति योगिनः । अदृश्ये ज्ञानागोचरे वस्तुनि भावना ध्यानं नास्ति ; ननु तर्हि दृश्यं भवत्विति चेत् , दृश्यमेतत्सर्वं विनश्यति नाशं प्राप्नोति शुक्तिकारूप्यवत् । तथा च अवर्णं रूप- रहितम् अस्वरं शब्दागोचरं ब्रह्म योगिनः कथं ध्यायन्ति , ध्यानस्य स्मृत्यात्मकत्वेनाननुभूते तदयोगात् इति भावः । न हि सावयवमूर्त्यादिमत्त्वेन वयं ध्यानं ब्रूमः येन त्वयोक्तं घटेत , किं तु निर्विशेषपरब्रह्मण एव निर्मलं निष्कलमित्यादिना , वेदान्तजन्यवृत्तिगोचरत्वेन तत्सम्भवतीत्यभिप्रायेणाह--- श्रीभगवानुवाच--- ऊर्ध्वपूर्णमधःपूर्णं मध्यपूर्णं यदात्मकम् ॥३७॥ सर्वपूर्णं स आत्मेति समाधिस्थस्य लक्षणम् । ऊर्ध्वाधोमध्यपूर्णशब्दैः सर्वदेशतः सर्वकालतः परिच्छेदं व्यावर्तयति । यदात्मकं यत् एतादृशं वस्तु सर्वत्र परिपूर्णं स आत्मेति यो ध्यायति , स समाधिस्थः । तस्य लक्षणमपि तदेवेत्यर्थः॥ नन्वयं सालम्बनयोगो निरालम्बनयोगो वेति द्वेधा विकल्प्य तत्र दोषमाशङ्क्याह--- अर्जुन उअवाच--- सालम्बस्याप्यनित्यत्वं निरालम्बस्य शून्यता ॥३८॥ उभयोरपि दुष्ठत्वात्कथं ध्यायन्ति योगिनः । सालम्बस्य मूर्त्याधारादिसहितस्य अनित्यत्वं विनाशित्वम् , निरालम्बस्य मूर्त्याधारादिरहितस्य शून्यता शश- विषाणायितत्वम् , एवमुभयोरपि दुष्टत्वात् दोषघटितत्वात् योगिनः कथं ध्यायन्तीति प्रश्नार्थः॥ यज्ञदानादिना शुद्धान्तःकरणस्य वेदान्तजन्यनिर्विशेषब्रह्मगोचरवृत्तिसम्भवात् न शून्यतेत्यभिप्रायेणाह--- श्रीभगवानुवाच--- हृदयं निर्मलं कृत्वा चिन्तयित्वाप्यनामयम् ॥३९॥ अहमेव इदं सर्वमिति पश्येत्परं सुखम् । हृदयं चित्तं निर्मलं ज्ञानविरोधिरागादिदोषरहितं कृत्वा अनामयं चिन्तयित्वा ईश्वरं ध्यात्वा परं सुखी सन् एक एवाहमिदं सर्वं जगज्जालमहमेव न मत्तो व्यतिरिक्तमन्यत् इति पश्येत् अपरोक्षानुभवं प्राप्नुयात् इत्यर्थः॥ अर्थात्मकस्य जगतः शब्दनिरूप्यत्वेन शब्दस्य वर्णा- त्मकत्वेन वर्णानां प्रणवात्मकत्वेन प्रणवस्य बिन्द्वात्मकत्वेन बिन्दोः नादात्मकत्वेन नादस्य ब्रह्मध्यानस्थानात्मक- कलात्मकत्वेन ब्रह्मणि समन्वयेन बिन्दुनादकलातीतं ब्रह्म ध्यायेदिति भगवतोक्तम् , तद्विविच्य ज्ञातुं पृच्छति--- अर्जुन उवाच--- अक्षराणि समात्राणि सर्वे बिन्दुसमाश्रिताः ॥४०॥ बिन्दुभिर्भिद्यते नादः स नादः केन भिद्यते । हे भगवन् समात्राणि अक्षराणि अकारादीनि सर्वे सर्वाणि लिङ्गव्यत्ययः आर्षः , बिन्दुसमाश्रिताः बिन्दुतन्मात्राणीत्यर्थः । बिन्दुस्तु नादेन भिद्यते नादतन्मात्रः सन् तत्र समन्वेतीत्यर्थः । स नादः कलायां समन्वेति । सा कला कुत्र समन्वेति इति प्रश्नार्थः । यद्यपि श्लोके स नादः केन भिद्यत इति नादस्यैव समन्वयः पृष्ट इति भाति , तथापि नादस्य कलासमन्वय इति प्रसिद्धत्वात् नादपदं कलोपलक्षणम्॥ एवं पृष्टो भगवान् ब्रह्मणि समन्वेति इति उत्तरमाह--- श्रीभगवानुवाच--- अनाहतस्य शब्दस्य तस्य शब्दस्य यो ध्वनिः ॥४१॥ ध्वनेरन्तर्गतं ज्योतिर्ज्योतिरन्तर्गतं मनः । तन्मनो विलयं याति तद्विष्णोः परमं पदम् ॥४२॥ अनाहतस्य शब्दस्य परावस्थापन्नप्रणवस्य यः ध्वनिः नादः तस्य नादस्य ज्योतिः अन्तर्गतम् । तेन तेजोरूपकलायां नादस्यान्तर्भाव इति तात्पर्यम् । कलान्तर्भावमाह--- ज्योतिरन्तर्गतं मन इति । मनसः ज्योतिष्यन्तर्भावो नाम तन्मात्रया तत्र व्याप्तिः । तथा च मनसि ज्योतिषः कलायाः समन्वय इति भावः । तत् मनः शब्दादिप्रपञ्चकारणभूतं मनः यत्र विलयं याति , यत्र ब्रह्मणि वेदान्तजन्यनिर्विकल्पकब्रह्म- गोचरमनोवृत्तिः लयं याति , तत् वृत्तिलयस्थानं वृत्ति- लयात्मकं वा विष्णोः परमम् उत्कृष्टं पदं स्वरूपमिति । तदुक्तम्---मनः कायाग्निना हन्तीत्यादिना॥ पुनस्तदेव विशिनष्टि--- आऊङ्कारध्वनिनादेन वायोः संहरणान्तिकम् । निरालम्बं समुद्दिश्य यत्र नादो लयं गतः ॥४३॥ ओङ्कारध्वनिनादेन ओङ्कारध्वन्यात्मकनादेन सह वायोः संहरणान्तिकं रेचकपूरकादिक्रमेण नियमितवायोरुपसंहार- पर्यन्तं निरालम्बं निर्विशेषं ब्रह्म समुद्दिश्य लक्ष्यं कृत्वा ध्यायेत् । यत्र स नादो लयं गतः नाशं प्राप्नुयात् , तत् नादनाशाधिकरणात्मकं नादनाशात्मकं वा विष्णोः परमं पदमित्यर्थः॥ एवं ध्यानप्रकारेण शुद्धान्तःकरणस्य आरूढस्य पुण्यपापे विधूय ब्रह्मसायुज्येऽभिहिते , आरुरुक्षोरपरिशुद्ध- अन्तःकरणित्वेन ब्रह्मसायुज्यासम्भवे धर्माधर्मविधूननासम्भवेन तद्द्वारा जननमरणादिकमवश्यं भाव्यमिति मनसि निश्चित्य पुनरावृत्तिप्रकारं पृच्छति--- अर्जुन उवाच--- भिन्ने पञ्चात्मके देहे गते पञ्चसु पञ्चधा । प्राणैर्विमुक्ते देहे तु धर्माधर्मौ क्व गच्छतः ॥४४॥ पञ्चात्मके पञ्चभूतात्मके देहे स्थूलशरीरे भिन्ने गते सति , पञ्चसु पञ्चभूतेषु पञ्चधा तत्तत्पृथिव्याद्या- कारेण स्थितेषु सत्सु , देहे प्राणैः प्राणादिपञ्चवायुभिः वियुक्ते सति , धर्माधर्मौ पुण्यपापे क्व गच्छतः कुत्र यास्यतः॥ एवं पृष्टो भगवान् लिङ्गशरीराधारतया तिष्ठत इत्युत्तरमाह--- श्रीभगवानुवाच--- धर्माधर्मौ मनश्चैव पञ्चभूतानि यानि च । इन्द्रियाणि च पञ्चैव याश्चान्याः पञ्च देवताः ॥४५॥ ताश्चैव मनसा सर्वे नित्यमेवाभिमानतः । जीवेन सह गच्छन्ति यावत्तत्त्वं न विन्दति ॥४६॥ धर्माधर्मौ पुण्यपापे मनश्च अन्तःकरणं यानि च पञ्चभूतानि पृथिव्यादीनि यानि च पञ्चेन्द्रियाणि चक्षु- रादीनि वागादीनि ज्ञानकर्मात्मकानि च याश्चान्याः पञ्चदेवताः पञ्चेन्द्रियाभिमानिन्यः दिग्वातादयः , तदुक्तम्--- दिग्वातादर्कप्रवेताश्विवह्निप्राप्यप्रलीयकाः इति , ता देवताः , एते सर्वभूतादयः मनसा अन्तरिन्द्रियेण नित्यमेव सर्वदा अभिमानतः ममताहङ्कारविषयत्वेन यावत्तत्त्वं न विन्दति अपरोक्षब्रह्मानुभवं न प्राप्नोति , तावज्जीवेन सह जीवोपाधिना लिङ्गेन सह गच्छन्ति गतागतं प्राप्नुवन्तीत्यर्थः॥ एवं स्थूलदेहलयेऽपि धर्माधर्मौ लिङ्गशरीरमाश्रित्य तिष्ठत इत्युक्ते , लिङ्गशरीरभङ्गः कदेति पृच्छति--- अर्जुन उवाच--- स्थावरं जङ्गमं चैव यत्किंचित्सचराचरम् । जीवा जीवेन सिध्यन्ति स जीवः केन सिध्यति ॥४७॥ स्थावरजङ्गमात्मकं सचराचरं चराचरसहितं जगज्जालं सर्वस्मिन् ये जीवाः अभिमानवन्तः स्थूलदेहाभिमानिनो विश्वात्मका जीवाः जीवेन लिङ्गशरीराभिमानिना तैजसेन सिध्यन्ति विश्वाभिमानं त्यजन्ति । स जीवः तैजसाभिमानी केन हेतुना सिध्यति स्वाभिमानं त्यजतीति प्रश्नार्थः॥ एवं पृष्टे सति प्राज्ञेन तैजसः सिध्यति , प्राज्ञस्तुरीये- णेत्येवं क्रमेण सिध्यतीत्युत्तरमाह--- श्रीभगवानुवाच--- मुखनासिकयोर्मध्ये प्राणः संचरते सदा । आकाशः पिबते प्राणं स जीवः केन जीवति ॥४८॥ मुखनासिकयोर्मध्ये मुखनासिकामध्यतः सदा सर्वदा यावददृष्टं प्राणवायुः संचरते अजपामन्त्रात्मकत्वेन एकैकस्य दिनस्य षट्शताधिकैकविंशतिसहस्रसङ्ख्यया संचरति , तावत्पर्यन्तमदृष्टमहिम्ना लिङ्गमपि वर्तते । यदा तु योगमहिम्ना ब्रह्मज्ञानानन्तरं जीवस्यादृष्ट- निवृत्तिः , तदा आकाशः जीवत्वनिमित्तं प्राणं पिबते , तदा जीवः केन जीवति जीवत्वापादकाविद्यानिवृत्त्या निरञ्जनब्रह्म- भावे जाते जीवत्वमेव नास्तीत्यर्थः॥ ननु ब्रह्माण्डाद्युपाधिविशिष्टस्य सर्वगतस्य ब्रह्मणः कथं निरञ्जनत्वमिति पृच्छति--- अर्जुन उवाच--- ब्रह्माण्डव्यापितं व्योम व्योम्ना चावेष्टितं जगत् । अन्तर्बहिश्च तद्व्योम कथं देवो निरञ्जनः ॥४९॥ हे भगवन् व्योम आकाशं ब्रह्माण्डव्यापितं ब्रह्माण्डा- वच्छिन्नमित्यर्थः । व्योम्ना च आकाशेन जगत् आवेष्टितं व्याप्तम् , तस्मात्कारणात् अन्तर्बहिश्च व्योमैव वर्तते , एवं सति देवः ईश्वरः कथं निरञ्जनः अन्यप्रकाशनिरपेक्षः कथमित्यर्थः॥ आकाशादिसर्वप्रपञ्चस्य कल्पितत्वेन सर्वं सेत्स्यतीत्यभिप्रायेणाह--- श्रीभगवानुवाच--- आकाशो ह्यवकाशश्च आकाशव्यापितं च यत् । आकाशस्य गुणः शब्दो निःशब्दो ब्रह्म उच्यते ॥५०॥ आकाशः महाकाशः अवकाशः परिच्छिन्नाकाशः उभयमप्याकाशेन आकाशतन्मात्रभूतेन शब्देन व्यापितं व्याप्तं तदुपादनकतया तदतिरिक्तं न भवतीत्यर्थः । तर्हि उपादानस्य शब्दस्य अतिरिक्तत्वमस्त्वित्यत आह--- आकाशस्य गुणः शब्द इति , शब्दः तन्मात्रभूतः आकाशस्य मिथ्या- भूताकाशस्य गुणः परिणाम्युपादानं यतः , अत एव स्वयमपि मिथ्याभूत इत्यर्थः । ब्रह्म तु निःशब्दः निष्प्रपञ्चः इत्युच्यते । तथा च सत्यस्याक्षरस्य ब्रह्मणः असत्येन सह सम्बन्धासम्भवात् निरञ्जनत्वमुपपद्यत इत्यर्थः॥ एवं भगवतोक्ते , अक्षरशब्दस्य भगवदभिमतार्थं अजानानः सन् लोकप्रसिद्धवर्णात्मकाक्षरबुद्ध्या वर्णानामक्षरत्वं न सम्भवतीत्यभिप्रायेण पृच्छति--- अर्जुन उवाच--- दन्तोष्ठतालुजिह्वानामास्पदं यत्र दृश्यते । अक्षरत्वं कुतस्तेषां क्षरत्वं वर्तते सदा ॥५१॥ हे भगवन् यत्र वर्णात्मकाक्षरेषु दन्तोष्ठतालु- जिह्वानाम् , उपलक्षणेमेतत् कण्ठादीनामष्टानां स्थानानाम् , आस्पदम् आस्पदत्वं दृश्यते प्रत्यक्ष- मनुभूयते । 'अकुहविसर्जनीयानां कण्ठः 'इत्यादिना श्रूयते च । तथा च तेषां वर्णानाम् अक्षरत्वं नाश- रहितत्वं कुतः , उत्पत्तिमतो नाशावश्यम्भावात् ?सदा सर्वकालं क्षरत्वं नाशवत्त्वमेव वर्तते तेषाम् , नाश- रहितत्वं कुत इति प्रश्नार्थः॥ एवमभिप्रायमजानानेन अर्जुनेन पृष्ठे स्वाभिप्रेत- मक्षरशब्दार्थं स्फुटयन् भगवानुवाच--- श्रीभगवानुवाच--- अघोषमव्यञ्जनमस्वरं चा- प्यतालुकण्ठोष्ठमनासिकं च । अरेखजातं परमूष्मवर्जितं तदक्षरं न क्षरते कथञ्चित् ॥५२॥ अघोषं घोषाख्यवर्णगुणरहितम् अव्यञ्जनं ककारादिव्यञ्जनातीतम् अस्वरम् अजतीतम् , अतालुकण्ठो- ष्ठमपि अज्व्यञ्जनाद्युत्पत्तिस्थानताल्वोष्ठादिरहितम् अनासिकम् अनुस्वारोत्पातिस्थाननासिकातीतम् अरेखजातं वर्णव्यञ्जकरेखासमूहातीतम् ऊष्मवर्जितं शषसह- अतीतम् , यद्वा , ऊष्मशब्देन श्वासाख्यो गुणोऽभिधीयते तद्रहितम् , परं लोकप्रसिद्धवर्णलक्षणातीतं यत् ब्रह्म कथञ्चित् सर्वप्रकारेण सर्वकालेऽपि न क्षरते , तदेवाक्षर- शब्देनोच्यते । न लौकिकान्यक्षराणीत्यर्थः॥ एतादृशं ब्रह्मज्ञानोपायम् अनुभवदार्ढ्याय पुनरपि पृच्छति--- अर्जुन उवाच--- ज्ञात्वा सर्वगतं ब्रह्म सर्वभूताधिवासितम् । इन्द्रियाणां निरोधेन कथं सिध्यन्ति योगिनः ॥५३॥ सर्वभूताधिवासितं सर्वभूतेष्वप्यन्तर्यामितया स्थितं सर्वगतम् अन्तर्बहिश्च परिपूर्णम् , ब्रह्म ज्ञात्वा सम्यग्- विबुध्य योगिनः इन्द्रियाणां निरोधेन इन्द्रियनियमनेन कथं सिध्यन्ति केनोपायेन मुक्ता भवन्तीत्यर्थः॥ एवं पृष्टो भगवान् तमेव ज्ञानोपायं पुनरप्याह- -- श्रीभगवानुवाच--- इन्द्रियाणां निरोधेन देहे पश्यन्ति मानवाः । देहे नष्टे कुतो बुद्धिर्बुद्धिनाशे कुतो ज्ञता ॥५४॥ मानवाः मनुष्याः इन्द्रियाणां निरोधेन इन्द्रियनियमनेन देहे देहे एव पश्यन्ति ज्ञास्यन्ति , तस्मात् देहदार्ढ्यं च ज्ञानोपाय इति भावः । तदभावे ज्ञानमेव नास्ति इत्याह--- देहे नष्टे अदृष्टे सति बुद्धिः कुतः तत्त्वज्ञानं कुतः ? तस्माद्देहेन्द्रियादिभिः यज्ञदानादिश्रवणादिकमेव तत्त्वज्ञाने कारणमिति भावः॥ तादृशं च कारणं यावत्पर्यन्तमनुष्ठेयमित्याशङ्क्य अवधिमाह--- तावदेव निरोधः स्याद्यावत्तत्त्वं न विन्दति । विदिते तु परे तत्त्वे एकमेवानुपश्यति ॥५५॥ यावत्तत्त्वज्ञानं नास्ति , तावत्पर्यन्तमिन्द्रियनिरोधः स्यात् ; परे तत्त्वे अखण्डानन्दब्रह्मणि विदिते अपरोक्षभूते सति , एकमेवानुपश्यति एकमेव देहेन्द्रियसाधनानुष्ठानादिसाधन- रहितं ब्रह्मैवानुपश्यति , नान्यत् ; तदनन्तरं साधना- नुष्ठाप्रयासोऽपि मा भूदिति भावः॥ तस्माद्यावत्तत्त्वज्ञां तावत्साधनमनुष्ठेयम् , तदभावे तन्न सिध्यतीत्याह--- भवच्छिद्रकृता देहाः स्रवन्ति गलिका इव । नैव ब्रह्म न शुद्धं स्यात्पुमान्ब्रह्म न विन्दति ॥५६॥ देहाः ज्ञानकारणीभूतशरीराणि नवच्छिद्रकृताः विषयस्राविवृत्तिमन्नवेन्द्रियघटितानि ; तत्र दृष्टान्तः गलिका इव च्छिद्रघटा इव सर्वदा ज्ञानं स्रवन्तीत्यर्थः । तादृशविषयप्रवणचित्तस्य ब्रह्म न शुद्धं स्यात् इति नैव ईश्वरत्वकर्तृत्वबिम्बत्वादिघटितं न भवति । तथा च ब्रह्मणि बिम्बत्वादिघटिते पुमान् सुखदुःखाभिमानी प्रतिबिम्बो जीवः ब्रह्म न विन्दति आनन्दानुभवं न प्राप्नो- तीत्यर्थः॥ तस्मात् यावत्तत्त्वापरोक्षपर्यन्तं साधने यत्नः कर्तव्यः , जाते च तत्त्वावबोधे विधिनिषेधतत्वेन न कोऽपि यत्नः कर्तव्य इत्यभिप्रायवानाह--- अत्यन्तमलिनो देहो देही चात्यन्तनिर्मलः । उभयोरन्तरं ज्ञात्वा कस्य शौचं विधीयते ॥५७॥ देहः पाञ्चभौतिकः अत्यन्तमलिनः जडत्वादिति भावः । देही आत्मा निष्कृष्टाहङ्कारः सन् अत्यन्तनिर्मलः अहङ्कारो- पाधिकसंसाररहितः इत्येवमुभयोर्देहात्मनोः अन्तरं कल्पितत्व- सत्यत्वे ज्ञात्वा यो वर्तते , तं प्रति कस्य शौचं विधीयते देहस्य वा आत्मनो वा ?देहस्य चेत् , जडस्य जडेन जलादिना न शुद्धिः ; आत्मनश्चेत् पूर्वमेव शुद्धस्य न शौचादिना प्रयोजनमिति भावः॥ इति श्रीगौडपादाचार्यविरचितायाम् उत्तरगीताव्याख्यायाम् प्रथमोऽध्यायः॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP