संस्कृत सूची|संस्कृत साहित्य|गीता|
पृथिवीगीता

पृथिवीगीता

गीता म्हणजे प्राचीन ऋषी मुनींनी रचलेली विश्व कल्याणकारी मार्गदर्शक तत्त्वे.
Gita has the essence of Hinduism, Hindu philosophy and a guide to peaceful life and ever lasting world peace.


मैत्रेय पृथिवीगीता श्लोकाश्चात्र निबोध तान् । यानाह धर्मध्वजिने जनकायासितो मुनिः ॥१॥
पृथिव्युवाच --
कथमेष नरेन्द्राणां मोहो बुद्धिमतामपि । येन केन सधर्माणोऽप्यभिविश्वस्तचेतसः ॥२॥
पूर्वमात्मजयं कृत्वा जेतुमिच्छन्ति मन्त्रिणः । ततो भृत्यांश्च पौरांश्च जिगीषन्ते तथा रिपून् ॥३॥
क्रमेणानेन जेष्यामो वयं पृथ्वीं ससागराम् । इत्यासक्तधियो मृत्युं न पश्यन्त्यविदूरकम् ॥४॥
समुद्रावरणं याति मन्मण्डलमथो वशम् । कियदात्मजयादेतन्मुक्तिरात्मजये फलम् ॥५॥
उत्सृज्य पूर्वजा याता यां नादाय गतः पिता । तां ममेति विमूढत्वात् जेतुमिच्छन्ति पार्थिवाः ॥६॥
मत्कृते पितृपुत्राणां भ्रातॄणां चापि विग्रहाः । जायन्तेऽत्यन्तमोहेन ममताधृतचेतसाम् ॥७॥
पृथ्वी ममेयं सकला ममैषा ममान्वयस्यापि च शाश्वतेयम् । यो यो मृतो ह्यत्र बभूव राजा कुबुद्धिरासीदिति तस्य तस्य ॥८॥
दृष्ट्वा ममत्वायतचित्तमेकं विहाय मां मृत्युपथं व्रजन्तम् । तस्यान्वयस्तस्य कथं ममत्वं हृद्यास्पदं मत्प्रभवः करोति ॥९॥
पृथ्वी ममैषाशु परित्यजैनं वदन्ति ये दूतमुखैः स्वशत्रुम् । नराधिपास्तेषु ममातिहासः पुनश्च मूढेषु दयाभ्युपैति ॥१०॥
पराशर उवाच इत्येते धरणीगीताश्लोका मैत्रेय यैः श्रुतैः । ममत्वं विलयं याति तापन्यस्तं यथा हिमम् ॥११॥
इति पृथिवीगीता समाप्ता ।

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP