मराठी मुख्य सूची|स्तोत्रे|अन्य देवता स्तोत्रे|उमासहस्रम्|
अष्टाविंशः स्तबकः

उमासहस्रम् - अष्टाविंशः स्तबकः

देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. A Stotra is a hymn of praise, that praise aspects of Devi and Devtas.


रेणुकादिवर्णनम् (वसन्ततिलकावृत्तम्)

अन्तर्वलक्षपरिधिभ्रममादधानो
वक्त्रस्य पूर्णतुहिनद्युतिमण्डलस्य ।
हासः करोतु भवतां परमं प्रमोदं
शुद्धान्तपङ्कजदृशः प्रमथेश्वरस्य ॥१॥

सम्मोहनानि तुहिनांशुकलाधरस्य
सञ्जीवनानि सरसीरुहसायकस्य ।
सन्दीपनानि विनतेषु जनेषु शक्तेः
संहर्षणानि मम सन्तु शिवास्मितानि ॥२॥

पापानि मे हरतु काचन कृत्तशीर्षा
माता पदाम्बुजभुजिष्यवितीर्णहर्षा ।
या भक्तलोकवरदानविधौ विनिद्रा
वासं कमण्डलुधुनीपुलिने करोति ॥३॥

षष्ठावतारजननावनिरेकवीरा
भीमा धुनोतु दुरितानि गणाधिपस्य ।
या भक्तरक्षणविधावतिजागरूका
पुण्ये कमण्डलुधुनीपुलिने चकास्ति ॥४॥

छेदाय चेद् गतरजा मुनिरादिदेश
चिच्छेद चेद्बहुगुणस्तनयः सवित्रीम् ।
दाह्यं शरीरमखिलप्रभुरीशशक्तिः
यद्याविवेश च कथा परमाद्भुतेयम् ॥५॥

पुत्रः प्रियस्तव शिरः सहसा चकर्त
कृत्ता च हर्षभरिता भवती ननर्त ।
नो तस्य पापमपि नो तव काऽपि हानिः
नाशोऽस्य हा भुजभुवामभवद्विपाकः ॥६॥

अम्बैव सा सुरभिर्जुनभूपतिर्यां
वीर्याज्जहार स च भार्गव आजहार ।
तस्या हतेः परगृहस्थितिरेव हेतुः
गन्धर्वदर्शनकथा रिपुकल्पितैव ॥७॥

छिन्नानि नो कति शरीरभृतां शिरांसि
तत्पूज्यते जगति रैणुकमेव शीर्षम् ।
कृत्ताः कलेवरवतां कति नाभयो न
चेतो धिनोति सुरभिर्मृगनाभिरेकः ॥८॥

प्राणा वसन्ति शिरसा रहिते शरीरे
लीलासरोजति शिरस्तु करेऽस्य कृत्तम् ।
तन्निघ्नमेतदखिलं च धियैव धीराः
पश्यन्तु नन्दनगरे तदिदं विचित्रम् ॥९॥

प्राणेश्वरी विधिपुरे लसतः पुरारे
रङ्गीकरोतु शरणागतिमम्बिका मे ।
लब्धं निपीय यदुरोरुहकुम्भदुग्धं
सम्बन्धमूर्तिरभवत्कविचक्रवर्ती ॥१०॥

अप्राप्य लोकरचनावनपातनेषु
यस्यास्त्रयोऽपि पुरुषाः करुणाकटाक्षम् ।
नैवेशते किमपि सा जगदेकमाता
भद्रा परा प्रकृतिरस्त्वघनाशिनी नः ॥११॥

राका प्रबोधशशिनो हृदयोदयस्य
नौका विपज्जलनिधौ पततां जनानाम् ।
वेदध्वजस्य ललिता त्रिरुचिः पताका
काचिन्ममास्तु शरणं शिवमूलटीका ॥१२॥

मौलौ महेन्द्रसुदृशस्सुमनोनिकाय
संशोभिते सदसि मान्य इवाभिजातः ।
रेणुश्च यच्चरणभूर्लभतेऽग्रपीठं
त्राणाय सा भवतु भूतपतेर्वधूर्नः ॥१३॥

अम्बावृणोति परितोऽप्ययमन्धकारो
नात्मानमेव मम किं तु कुलं च देशम् ।
शीघ्रं मदीयहृदयोदयपर्वताग्रे
श्रीमानुदेतु तव पादमयूखमाली ॥१४॥

कष्टं धुनोतु मम पर्वतपुत्रिकायाः
प्र्त्यग्रपङ्करुहबान्धवकान्तिकान्तम् ।
अम्भोरुहासनमुखामरमौलिरत्न
ज्योतिर्विशेषितगुणं चरणारविन्दम् ॥१५॥

ज्याशिञ्जितानि समरे गिरिशं जिगीषोः
कामस्य हंसनिवहस्य निमन्त्रणानि ।
धुन्वन्तु मे विपदमद्रिकुमारिकायाः
पादारविन्दकटकक्वणितानि तानि ॥१६॥

यः सर्वलोकमथनं महिषं जिगाय
यस्यैव कर्म दमनं च तदन्तकस्य ।
नारीनराकृतिभृतो महसस्तमङ्घ्रिं
मञ्जीरनादमधुरं शरणं व्रजामि ॥१७॥

आपन्महोग्रविषराशिनिमग्नमेतं
दीनं त्वदीयचरणं शरणं प्रपन्नम् ।
उद्धर्तुमम्ब करुणापरिपूर्णचित्ते
वित्तेशमित्रकुलनारि तवैव भारः ॥१८॥

लोकाधिराज्ञि पतितं विपदन्धकूपे
संरुद्धदृष्टिमभितस्तिमिरच्छटाभिः ।
मातः समुद्धर कृपाकलिते मृडानि
पुत्रं करेण जगतामभयङ्करेण ॥१९॥

अस्य त्वदीयपदपङ्कजकिङ्करस्य
दुर्भाग्यपाकविफलीकृतपौरुषस्य ।
प्राणेश्वरि प्रमथलोकपतेरुपायं
वीक्षस्व तारणविधौ निपुणे त्वमेव ॥२०॥

मृत्युञ्जयोरुमणिपीठतटे निषण्णे
ताटङ्ककान्तिबहुलीकृतगण्डशोभे ।
माणिक्यकङ्कणलसत्करवारिजाते
जाते कुलाचलपतेर्जहि पातकं नः ॥२१॥

किं ते वपुर्जननि तप्तसुवर्णगौरं
कामारिमोहिनि किमिन्दुकलावलक्षम् ।
पाकारिनीलमणिमेचककान्त्युताहो
बन्धूकपुष्पकलिकारुचि वा स्मरामि ॥२२॥

त्वं सुन्दरी नृपतिजातिजितस्त्वमम्बा
धूमावती त्वमजरे भुवनेश्वरी त्वम् ।
काली त्वमीश्वरि शुकार्भकधारिणी त्वं
तारा त्वमाश्रितविपद्दलनासिधारा ॥२३॥

त्वं भैरवी भगवती बगलामुखी त्वं
रामा च सा कमलकाननचारिणी त्वम् ।
कैलासवासिनयनामृतभानुरेखे
को वेद ते जननि जन्मवतां विभूतीः ॥२४॥

धुन्वन्तु सर्वविपदः सुकृतप्रियाणां
धुन्वन्तु चाखिलसुखान्यघलालसानाम् ।
आवर्ज्य भूरिकरुणं पुरजित्तरुण्या
श्चित्तं वसन्ततिलकाः कविभर्तुरेताः ॥२५॥

N/A

References : N/A
Last Updated : January 07, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP