मराठी मुख्य सूची|स्तोत्रे|अन्य देवता स्तोत्रे|उमासहस्रम्|
नवमः स्तबकः

उमासहस्रम् - नवमः स्तबकः

देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. A Stotra is a hymn of praise, that praise aspects of Devi and Devtas.


मन्दहासः (आर्यावृत्तम्)

शारदवलक्षपक्षक्षणदावैमल्यशिक्षकोऽस्माकम् ।
जागर्तु रक्षणाय स्थाणुपुरन्ध्रीमुखविकासः ॥१॥

व्याख्यानं हर्षस्य प्रत्याख्यानं शरत्सुधाभानोः ।
दिशतु हृदयप्रसादं गौरीवदनप्रसादो नः ॥२॥

अन्तर्गतस्य हर्षक्षीरसमुद्रस्य कश्चन तरङ्गः ।
हासो हरहरिणदृशो गतपङ्कं मम करोतु मनः ॥३॥

दिशि दिशि विसर्पदंशुप्रशमिततापं परास्तमालिन्यम् ।
कुशलानि प्रदिशतु नः पशुपतिहृदयेश्वरीहसितम् ॥४॥

अन्तर्गतं च तिमिरं हरन्ति विहसन्ति रोहिणीकान्तम् ।
हसितानि गिरिशसुदृषो मम प्रबोधाय कल्पन्ताम् ॥५॥

भाषातुषारदीधितिदीधित्या सह विहायसो रङ्गे ।
विचरन् पुरहरतरुणीदरहासो मे हरत्वेनः ॥६॥

रुद्राणीदरहसितान्यस्माकं संहरन्तु दुरितानि ।
येषामुदयो दिवसो भूषापीयूषकिरणस्य ॥७॥

स्कन्दजननीमुखेन्दोरस्मान् पुष्णातु सुस्मितज्योत्स्ना ।
मुनिमतिकैरविणीनामुल्लासकथा यदायत्ता ॥८॥

कमनीयकण्ठमालामुक्तामणितारकावयस्यो नः ।
कामान् वितरतु गौरीदरहासो नाम धवलांशुः ॥९॥

अनवद्यकण्ठमालामुक्तावलिकिरणनिवहसहवासी ।
हरदयितादरहासो हरतु ममाशेषमज्ञानम् ॥१०॥

ञ इव ज्ञदृश्य उत्तम इलाधराधीशनन्दिनीहासः ।
पूर्णं करोतु मानसमभिलाषं सर्वमस्माकम् ॥११॥

आलोकमात्रतो यः शङ्करमसमास्त्रकिङ्करं चक्रे ।
अल्पोऽप्यनल्पकर्मा हासो नः पातु स शिवायाः ॥१२॥

स्मरमतरतमीशं यः करोति भावप्रसङ्गचातुर्या ।
द्विजगणपुरस्कृतोऽव्यात् स शिवाहासप्रवक्ता नः ॥१३॥

रदवाससा रथी मां शरी करैः पातु पार्वतीहासः ।
पावकदृशं जिगीषोः पञ्चपृषत्कस्य सेनानीः ॥१४॥

शिवहृदयमर्मभेदि स्मितं तदद्रीशवंशमुक्तायाः ।
दशनद्युतिद्विगुणितश्रीकं शोकं धुनोतु मम ॥१५॥

ब्रह्माण्डरङ्गभाजो नट्याः शिवसूत्रधारसहचर्याः ।
श्रीवर्धनोऽनुलेपो मुखस्य हासः पुनात्वस्मान् ॥१६॥

अधरप्रवालशयने नासाभरणप्रभाविलासिन्या ।
रममाणो हररमणीहासयुवा हरतु नः शोकम् ॥१७॥

अधरोष्ठवेदिकायां नासाभरणांशुशाबकैः साकम् ।
कुलमखिलमवतु खेलन्नद्रिसुताहासबालो नः ॥१८॥

अनुलेपनस्य वीप्सा द्विर्भावः कुचतटीदुकूलस्य ।
हरतु हृदयव्यथां मे हसितं हरजीवितेश्वर्याः ॥१९॥

गिरिशाङ्गरागभसितं स्वागतवचसाऽभिनन्ददादरतः ।
गिरिजालीलाहसितं गरीयसीं मे तनोतु धियम् ॥२०॥

दयितेन संल्लपन्त्याः सह तुहिनमरीचिशिशुकिरीटेन ।
वागमृतबुद्बुदोऽव्यादलसो मामगभुवो हासः ॥२१॥

शुद्धः कुचाद्रिनिलयादपि मुक्ताहारतो हरपुरन्ध्र्याः ।
वदनश्रीप्रासादे विलसन् हासोऽलसोऽवतु माम् ॥२२॥

व्यर्थीभूते चूते गतवति परिभूतिमसितजलजाते ।
अनिते सिद्धिमशोके कमलेऽपि गलज्जयश्रीके ॥२३॥

बहुधा बिभेद हृदयं हरस्य बाणेन येन सुमबाणः ।
तदुमालीलाहसितं मल्लीसुममस्तु मे भूत्यै ॥२४॥

अमलदरस्मितचिह्नास्ता एताः सर्वमङ्गला आर्याः ।
कमनीयतमास्वसमामुपतिष्ठन्तामुमां देवीम् ॥२५॥

N/A

References : N/A
Last Updated : January 07, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP