हिंदी सूची|भारतीय शास्त्रे|तंत्र शास्त्र|कालीतंत्र|
काली क्षमापराध स्तोत्रम्

कालीतंत्र - काली क्षमापराध स्तोत्रम्

तंत्रशास्त्रातील अतिउच्च तंत्र म्हणून काली तंत्राला अतिशय महत्व आहे.


काली क्षमापराध स्तोत्रम्

प्राग्देहस्थोय दाहं तव चरण युगान्नाश्रितो नार्च्चितोऽहं ।
तेनाद्या कीर्तिवर्ग्गेठरजदहनैर्बाद्ध्‌यमानो बलिष्ठैः ॥
क्षिप्त्वाजन्मान्तरान्नः पुनरिहभविता क्वाश्रयः क्वापि सेवा ।
क्षन्तव्यो मे अपराधः प्रकटित वदने कामरूपे कराले ॥
वाल्येवालाभिलायैर्ज्जडित जडमतिर्बाललीला प्रसक्तो ।
नत्वांजानामिमातः कलिकलुषहरा भोगमोक्ष प्रदात्रीम् ॥
नाचारो नैव पूजा न च यजन कथा न स्मृतिनैव सेवा ।
क्षन्तव्यो मे अपराधः प्रकटित वदने कामरूपे कराले ॥
प्राप्तोहं यौवनञ्चे द्विषधर सदृशै रिन्द्रियैर्दृष्ट गात्रो ।
नष्ट प्रज्ञः परस्त्री परधन हरणे सर्वदा साभिलाषः ॥
त्वत्पाम्भोज युग्मङ्क्षणमपि मनसा न स्मृतोहं कदापि ।
क्षन्तव्यो मे अपराधः प्रकटित वदने कामरूपे कराले ॥
प्रौढोभिक्षाभिलाषी सुत दुहितृ कलत्रार्थ मन्नादि चेष्ट ।
क्व प्राप्स्ये कुत्रयामी त्वनुदिन मनिशञ्चिन्तयामग्न देहः ॥
नोतेध्यानन्त चास्था न च भजन विधिन्नाम सङ्कीर्तनं वा ।
क्षन्तव्यो मे अपराधः प्रकटित वदने कामरूपे कराले ॥
वृद्धत्वे बुद्धिहीनः कृश विवशतनु श्वासकासातिसारै: ।
कर्णनिहो ऽक्षिहीनः प्रगलित दशनः क्षुप्तिपासाभिभूतः ॥
पश्चात्तापेनदग्धो मरण मनुदिनन्ध्येय मात्रन्नचान्यत् ।
क्षन्तव्यो मे अपराधः प्रकटित वदने कामरूपे कराले ॥
कृत्वास्नानं दिनादौ क्वचिदपि सलिलं नोकृतं नैव पुष्पंते ।
नैवेद्यादिकञ्च क्वचिदपि न कृतं नापिभावोन भक्तिः ॥
नन्यासो नैव पूजां न च गुण कथनं नापि चार्च्चाकृताते ।
क्षन्तव्यो मे अपराधः प्रकटित वदने कामरूपे कराले ॥
जानाभिं त्वां न चाहं भवभयहरणीं सर्व सिद्धिप्रदात्री ।
नित्यानन्दोदयाढ्‌यान्त्रितय गुणमयी नित्यं शुद्धोदयाढ्याम् ॥
मिथ्याकर्म्माभिलाषैरनुदिनमभितः पीडितो दुःख सङ्घै ।
क्षन्तव्यो मे अपराधः प्रकटित वदने कामरूपे कराले ॥
कालाभ्रां श्यामालाङ्गी विलित चिकुरा खङ्गमुण्डाभिरामा ।
त्रास त्राणेष्टदात्रीम् कुणपगणशिरो मालिनीन्दीर्घनेत्राम् ॥
संसारस्यैक साराम्भवजन नहराम्भावितोभावनाभिः ।
क्षन्तव्यो मे अपराधः प्रकटित वदने कामरूपे कराले ॥
ब्रह्मा विष्णु महेशः परिणमति सदा त्वत्पदाम्भोज युक्त ।
भाग्याभावान्न चाहम्भव जजनि भवत्पाद युग्मम्भजामि ॥
नित्यंल्लोभ प्रलोभैः कृतविशमतिः कामुकस्त्वाम्प्रयाषे ।
क्षन्तव्यो मे अपराधः प्रकटित वदने कामरूपे कराले ॥
रागद्वेषैः प्रमत्तः कलुष युत तनुः कामनाभोग लुब्धः ।
कार्याकार्या विचारी कुलमति रहितः कौलसङ्घैर्विहीनः ॥
क्वध्यानन्ते क्वचार्च्चा क्वमनुजपन्नैव किञ्चित् कृतोऽहम् ।
क्षन्तव्यो मे अपराधः प्रकटित वदने कामरूपे कराले ॥
रोगी दुःखी दरिद्रः परवशकृपणः पांशुलः पाप चेता ।
चिद्रालस्य प्रसक्तास्सुजठरभरणे व्याकुलः कल्पितात्मा ॥
किन्ने पूजा विधानन्त्वयिक्वचनुमतिः क्वानुराक्वचास्था ।
क्षन्तव्यो मे अपराधः प्रकटित वदने कामरूपे कराले ॥
मिथ्या व्यामोह रागैः परिवृतमनसः क्लेशङ्घान्वितस्य ।
क्षुन्निद्रैघान्वितस्य स्मरण विरहिणः पापकर्म्म प्रवृत्ते ॥
दारिद्रयस्य क्वधर्मः क्वचजननिरुचिः क्वस्थितिस्साधु सङ्घैः ।
क्षन्तव्यो मे अपराधः प्रकटित वदने कामरूपे कराले ॥
मातस्तातस्यदेह्ज्जननि जठरगः संस्थितस्त्वद्वशेहन् ।
त्वं हर्त्रा कारयित्रीकर गुणमयी कर्महेतु स्वरूपा ॥
त्वम्बुद्धिश्चित्त संस्थाप्यहमतिभवती सर्वमेतत्क्षमस्व ।
क्षन्तव्यो मे अपराधः प्रकटित वदने कामरूपे कराले ॥
त्वम्भूमिस्त्वञ्जलञ्च त्वमसि हुतबहस्त्वञ्जगद्वायुरूपा ।
त्वञ्चाकाशम्मनश्च प्रकृतिरसि महत्पूर्विका पूर्वपूर्वा ॥
आत्मात्वञ्चासिमातः परमसिभवती त्वत्परन्नैव किञ्चित् ।
क्षन्तव्यो मे अपराधः प्रकटित वदने कामरूपे कराले ॥
त्वङ्काली त्वञ्चतारात्वमसि गिरिसुता सुन्दरी भैरवी त्वं ।
त्वन्दुर्गा छिन्नमस्ता त्वमसि च भुवना त्वम् हि लक्ष्मीः शिवा त्वम् ॥
धूमा मातङ्गिनीत्वन्त्वमसि च बगला मङ्गलादिस्तवाख्या ।
क्षन्तव्यो मे अपराधः प्रकटित वदने कामरूपे कराले ॥
स्तोत्रेणानेन देवीम्परणिमति जनो यः सदाभक्तियुक्तो।
दुष्कृत्यादुर्ग सङ्घम्परितरति शतंधिघ्नतां नाशमेति ॥
नाधिर्वाधिः कदाचिद्भवति यदि पुनसर्वदा सापराधः ।
सर्त्वन्तत्कामरूपे त्रिभुवन जननिं क्षामये पुत्र बुद्धया ॥
ज्ञाता वक्ता कवीशो भवति धनपति दानशीलो दयात्मा ।
निःपानी निःकलङ्की कुलपति कुशल सत्यवाग्धार्म्मिकश्च ॥
नित्यानन्दो दयाढ्‌यः पशुगणविमुख सत्पथा चारुशीलः ।
संसाराब्धिं सुकेन प्रतरति गिरिजा पादयुग्मावलम्बात् ॥

N/A

References : N/A
Last Updated : December 28, 2013

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP