हिंदी सूची|भारतीय शास्त्रे|तंत्र शास्त्र|कालीतंत्र|
काली शतनाम स्तोत्रम्

कालीतंत्र - काली शतनाम स्तोत्रम्

तंत्रशास्त्रातील अतिउच्च तंत्र म्हणून काली तंत्राला अतिशय महत्व आहे.


काली शतनाम स्तोत्र का पाठ करने वाला भूमंडल के सभी पदार्थों को प्राप्त कर लेता है । कृष्णपक्ष की चतुर्दशी को जब मंगलवार हो तब इसका सौ बार पाठ करने से मनुष्य शास्त्रज्ञ होता है । ऐसे मनुष्य को आणिमादि सिद्धियों की लब्धि होती है । यदि कोई बिल्ववृक्ष या पीपल वृक्ष की जड में बैठकर रात्रि के समय इस स्तोत्र का सौ बार पाठ करे तो काली की कृपा से मंत्रसिद्धि होती है । ऐसा शिवकथन है ।

शिवोवाच

ॐ करालवदना कालीं कामिनी कमलालया ।
क्रियावती कोटराक्षी कामाक्षा कामसुन्दरी ॥
कपोला च कराला च काशी कात्यायनी कुहूः ।
कङ्काली कालदमनी करुणा कमलार्चिता ॥
कादम्बरी कालहरा कौतुकी कारणप्रिया ।
कृष्णा कृष्णाप्रिया कृष्णपूजिता कृष्णवल्लभा ॥
कृष्णाऽपराजिता कृष्णप्रिया च क्रुष्णरूपिणी ।
कालिका कालरात्रिश्च कुलजा कुलपण्डिता ॥
कुलधर्मप्रिया कामा काम्यकर्म विभूषिता ।
कुलप्रिया कुलरता कुलीन परिपूजिता ॥
कुलज्ञा कमला पूज्या कैलाश नगभूषिता ।
कुटजा केशिनी कामा कामदा कामपण्डिता ॥
करालास्या च कन्दर्पकामिनी कामशोभिता ।
केलिप्रिया केलिरता केलिनी केलिभूषिता ॥
केशवस्य प्रिया केशा काश्मीरा केशवार्चिता ।
कमेश्वरी कामरूपा कामदान विभूषिता ॥
कामहंत्री कूर्ममांसप्रिया कूर्मादि पूजिता ।
केलिनी करकी कारा करकूर्म निषेविनी ॥
कटकेशर मध्यस्था कटकी कटकार्चिता ।
कटप्रिया कटरता कटकूर्म्म निषेविनी ॥
कुमारी पूजनरता कुमारी जनसेविता ।
कुलाचार प्रिया कौलप्रिया कुलनिषेविनी ॥
कुलीना कुलधर्मज्ञा कुलभीति विमर्दिनी ।
कामधर्मप्रिया कामा नित्याकाम स्वरूपिणी ॥
कामरूपा कामहरा काममन्दिर पूजिता ।
कामागारस्वरूपा च कामाख्या कामभूषिता ॥
क्रियाभक्तिरता कामा काञ्चिनी चैव कामदा ।
कोलपुष्पाम्बरा कोला निष्कोला कलहान्तिका ॥
कौशिकी केतिकी कुम्भी कुन्तिला दिविभूषिता ।
इत्येवं श्रृणु चार्व्वाङ्गि रहस्यं सर्व मङ्गलम् ॥
यः पठेत् परमा भक्त्या स शिवी नाऽत्र संशयः ।
शतनाम प्रसादेन किं न सिध्यन्ति भूतले ॥
ब्रह्माविष्णुश्च रुद्रश्च वासवाद्या दिवौकराः ।
सहस्त्रपठनाद्देवि सर्वे च विगतज्वराः ॥
नास्ति नास्ति महामाये तंत्रमध्ये कथञ्चन ।
कपया च विना देवि विना भक्त्या महेश्वरी ॥
प्रसन्ना स्यात् करालास्या स्तवपाठाद्दिगम्बरा ।
सत्यं वच्मि महेशानि अतः परतरं न हि ॥
न गोलोके न वैकुण्ठे न च कैलाश मन्दिरे ।
अतः परतरा विद्या स्तोत्रं कवचमेव च ॥
त्रिलोकेषु जगद्‌धात्री नास्ति नास्ति कदाचन ।
रात्रावपि दिवाभागे सन्ध्यायां वा सुरेश्वरी ॥
प्रजपेत् भक्तिभावेन रहस्यं स्तवमुत्तमम् ।
शतनाम प्रसादेन मंत्रसिद्धिः प्रजायते ॥
कुजवारे चतुर्दश्यां निशाभागे पठेत्तु यः ।
स कृती सर्वशास्त्रज्ञः स कुलीनः सदा शुचिः ॥
सकुलज्ञः सकालज्ञःस धर्मज्ञो महीतले ।
प्राप्नोति देवदेवेशि सत्यं परम सुन्दरी ॥
स्तवपाठाद् वरारोहे किं न सिध्यन्ति भूतले ।
आणिमाद्यष्टसिद्धिश्च भवत्येव न संशयः ॥
रात्रौ बिल्वतलेऽश्वत्थमूले ऽपराजितातले ।
प्रपठेत् कालिकास्तोत्रं यथाभक्त्या महेश्वरी ॥
शतवार प्रपण्नान्मंत्रसिद्धिं भवेद् ध्रुवम् ॥

N/A

References : N/A
Last Updated : December 28, 2013

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP