हिंदी सूची|भारतीय शास्त्रे|तंत्र शास्त्र|कालीतंत्र|
कालिका हृदय स्तोत्रम्

कालीतंत्र - कालिका हृदय स्तोत्रम्

तंत्रशास्त्रातील अतिउच्च तंत्र म्हणून काली तंत्राला अतिशय महत्व आहे.


कालिका हृदय स्तोत्रम्
इस स्तोत्र का नित्य पाठ करने से उपपातक, दौर्भाग्य, ब्रह्महत्या दोष, निर्धनता का नाश होता है । स्तोत्र के प्रभाव से तीर्थों के फल की प्राप्ति होती है तथा इसका पाठ करने वाला यदि मूढ भी हो तो वह मेधासंपन्न होता है । यह स्तोत्र अति गुप्त है ।

विनियोग
ॐ अस्य श्री दक्षिणकालिकाम्बा हृदयस्तोत्र महामंत्रस्य महाकालभैरव ऋषिः, उष्णिक् छ्न्दः, ह्नीं बीजं, हूं शक्तिः, क्रीं कीलकं, महाषोढा स्वरूपिणी महाकाल महिषी श्री दक्षिणाकालिकाम्बादेवता प्रसादात् धर्मार्थकाममोक्षार्थे पाठे विनियोगः ।

करादिषडंन्यास
ॐ क्रां ॐ क्रीं ॐ क्रूं ॐ क्रैं ॐ क्रौं ॐ क्रः ।

ध्यान

छुच्छ्‌यामां कोटराक्षीं प्रलयघनघटां घोर रूपां प्रचण्डा ।
दिग्वस्त्रां पिङ्गकेशीं डमरुमथ श्रणीं खड्‌गपाशाभयानि ॥
नागघंटां कपालं करसरसिरुहां कालिकां कृष्णवर्णा ।
ध्यायामि ध्येयमानां सकल सुखकरीं कालिकां तां नमामि ॥

अथ स्त्रोतम्

ॐ क्रीं क्रीं क्रू हूं हूं हूं ह्नीं ह्नीं ॐ ॐ ॐ ॐ हंसः सोंहं ॐ हंसः ॐ ह्नीं
श्रीं ऐं क्रीं हूं ह्नीं स्वाहास्वरूपिणी । अं आं रूपयोग्रेण योगसूत्रग्रंथिं भेदय
भेदय ईं ईं रुद्र ग्रंथिं भेदय भेदय उं ऊं विष्णु ग्रंथिं भेदय भेदय ॐ अं क्रीं आं
क्रीं ईं क्रों ईं क्रों उं हूं ऊं हूं ऋं ह्नीं ऋं ह्नीं लृं द लृं क्षि एं णे ऐं कालि ओं कें
औं क्रीं ॐ अं क्रीं क्रीं अः हूं हूं ह्नीं ह्नीं स्वाहा महाभैरवी हूं हूं महाकालरूपिणी
ह्नीं ह्नीं प्रसीद प्रसीदरूपिणी ह्नीं ह्नीं ठः ठः क्रीं अनिरुद्धा सरस्वती हूं हूं ब्रह्मविष्णु
ग्रहबन्धनी रुद्रग्रहबन्धनी गोत्रदेवता ग्रहबन्धनी आधि व्याधि ग्रहबन्धनी
सन्निपात ग्रहबन्धी सर्वदुष्ट ग्रहबन्धनी सर्वदानव ग्रहबन्धनी सर्वदेव ग्रहबन्धनी
सर्वगोत्रदेवाता ग्रहबन्धनी सर्वग्रहान् नेडि विक्पट विक्पट क्रीं कालिके
ह्नीं कपालिनि हूं कुल्ले ह्नीं कुरुकुल्ले हूं विरोधिनि ह्नीं विप्रचित्ते स्फें हौं उग्रे
उग्रप्रभे ह्नीं उं दीप्ते ह्नीं घने हूं त्विषे ह्नीं नीले च्लूं च्लूं नीलपताके ॐ ह्नीं घने
घनाशने ह्नीं वलाके ह्नीं ह्नीं ह्नीं मिते आसिते असित कुसुमोपमे हूं हूं हूंकारि हां
हां हांकारि कां कां काकिनि रां रां राकिनि लां लां लाकिनि हां हां हाकिनि
क्षिस् क्षिस् भ्रम भ्रम उत्त उत्त तत्त्वविग्रहे अरूपे अमले विमले अजिते अपराजिते
क्रीं स्त्रीम् स्त्रीम् हूं हूं फ्रें फ्रें दुष्टविद्राविणी आं ब्राह्नीं ईं माहेश्वरी ऊं कौमारी
ऋं वैष्णवीलृ वाराही ऐं इन्द्राणी ऐं ह्नी क्लीं चामुण्डायै औं महालक्ष्यै अः हूं
हूं पंचप्रेतोपरिसंस्थितायै शवालंकारायै चितान्तस्थायै भैं भैं भद्रकालिके दुष्टान्
दारय दारय दारिद्रं हन हन पापं मथ मथ आरोग्यं कुरु कुरु विरूपाक्षी विरूपाक्ष
वरदायिनि अष्टभैरवीरूपे ह्नीं नवनाथात्मिके ॐ ह्नीं ह्नीं सत्ये रां रां राकिनि
लां लां लाकिनि हां हां हाकिनि कां कां काकिनि क्षिस् क्षिस् वद् वद् उत्त उत्त
तत्त्वविग्रहे अरूपे स्वरूपे आद्यमाये महाकालमहिषि ह्नीं ह्नीं ह्नीं ॐ ॐ ॐ
ॐ क्रीं क्रीं क्रीं हूं हूं ह्नीं ह्नीं महामाये दक्षिण कालिके ह्नीं ह्नीं हूं हूं क्रीं क्रीं क्रीं
मां रक्ष मम पुत्रान् रक्ष रक्ष मम स्त्रीं रक्ष रक्ष ममोपरि दुष्टबुद्धि दुष्ट प्रयोगान्
कुर्वन्ति कारयन्ति करिष्यन्ति तान् हन हन मम मंत्रसिद्धिं कुरु कुरु दुष्टान्
दारय दारय दारिद्रं हन हन पापं मथ मथ आरोग्यं कुरु कुरु आत्मतत्त्वं देहि
देहि हंसः सोहं ॐ क्रीं क्रीं ॐ ॐ ॐ ॐ ॐ सप्तकोटि स्वरूपे आद्ये
आद्यविद्ये अनिरुद्धा सरस्वति स्वात्मचैतन्यं देहि देहि मम हृदये तिष्ठ तिष्ठ मम मनोरथं कुरु कुरु स्वाहा ।

फलश्रुति

इदन्तु ह्रदयं दिव्यं महापापौघनाशनं ।
सर्वदुःखोपशमनं सर्वव्याधि विनाशनम् ॥
सर्वशत्रु क्षयङ्करं सर्वसङ्कट नाशनं ।
ब्रह्महत्या सुरापानं स्तेयं गुर्वङ्गनागमम् ॥
सर्वशत्रुहरं त्येव ह्रदयस्य प्रसादतः ।
भौमवारे च संक्रांतौ अष्टम्यां रविवासरे ॥
चतुर्दश्यां च षष्ठ्‌यां च शनिवारे च साधकः ।
ह्रदयानेन संकीर्त्य किं न साधयते नरः ॥
अप्रकाश्यमिदं देवि ह्रदयं देव दुर्लभम् ।
सत्यं सत्यं पुनः सत्यं यदीच्छेच्छुभमात्मनः ॥
प्रकाशयति देवेशि ह्रदयं मंत्रविग्रहं ।
प्रकाशात् सिद्धहानिः स्यादवश्यं नरकं व्रजेत् ॥
दारिद्रं तु चतुर्दश्यां योषितः संगमैः सह ।
वारत्रयं पठेद्देवि प्रभाते साधकोत्तमः ॥
षण्मासेन महादेवि कुबेर सदृशो भवेत्‌ ।
विद्यार्थी प्रजपेन्मंत्रं पौर्णिमायां सुधाकरे ॥
सुधीसंवर्त्तनां ध्यायेद्देवीमावरणैः सह ।
शतमष्टोतरं मंत्रं कविर्भवति वत्सरात् ॥
अर्कवारेऽर्क बिम्बस्थां ध्यायेद्देवी समाहितः ।
सहस्त्रं प्रजपेन्मंत्रं देवतादर्शनं कलौ ॥
भवत्येव महेशानि कालीमंत्र प्रभावतः ।
मकारपञ्चकं देवि तोषयित्वा यथाविधिः ॥
सहस्त्रं प्रजपेन्मंत्रं इदन्तु ह्रदयं पठेत् ।
सकृदुच्चारमात्रेण पलायन्ते महापदः ॥
उपपातकदौर्भाग्य शमनं भुक्ति मुक्तिदम् ।
क्षयरोगाग्निकुष्ठघ्नं मृत्युसंहार कारकम् ॥
सप्तकोटि महामंत्र पारायण फलप्रदम् ।
कौट्‌यश्वमेधफलदं जरामृत्यु निवारकम् ॥
किं पुनर्बहुनोक्तेन सत्यं सत्यं महेश्वरी ।
मद्यमांसासवैर्देवि मत्स्यमाक्षिक पायसैः ॥
शिवाबलिं प्रकर्तव्यामिदन्तु हृदयं पठेत् ।
इहलोके भवेद्राजा मृतो मोक्षमवाप्नुयात् ॥
शतावधानो भवति मासमात्रेण साधकः ।
संवत्सर प्रयोगेन साक्षात् शिवमयो भवेत् ॥
महादारिद्र्‌य निर्मुक्तं शापानुग्रहणे क्षमः ।
काशीयात्रा सहस्त्राणि गंगास्नान शतानि च ॥
ब्रह्महत्यादिभिर्पापैः महापातक कोटयः ।
सद्यः प्रलयतां याति मेरुमन्दिर सन्निभम् ॥
भक्तियुक्तेन मनसा साधयेत् साधकोत्तमः ।
साधकाय प्रदातव्यं भक्तियुक्ताय चेतसे ॥
अन्यथा दापयेद्यस्तु स नरो शिवहा भवेत् ।
अभक्ते वञ्चके धूर्ते मूढे पण्डितमानिने ॥
न देयं यस्य कस्यापि शिवस्य वचनं यथा ।
इदं सदाशिवेनोक्तं साक्षात्कारं महेश्वरी ॥
परमं पदमासाद्य खेचरोजायतेरः ॥

N/A

References : N/A
Last Updated : December 28, 2013

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP