हिंदी सूची|भारतीय शास्त्रे|तंत्र शास्त्र|कालीतंत्र|
काली स्तवः

कालीतंत्र - काली स्तवः

तंत्रशास्त्रातील अतिउच्च तंत्र म्हणून काली तंत्राला अतिशय महत्व आहे.


काली स्तवः

शत्रुनाशिनी, कृष्णवर्णी, देव वंदिता, कपाल, भुजंग, खड्‌ग धारिणी काली के इस स्तवन का नित्य प्रातः या सायं पाठ करने वाला मनुष्य इस भवसागर में पुनः नहीं उतरता । अर्थात वह आवागमन से मुक्त हो जाता है । जब तक वह जीवित रहता है उसे काम, क्रोध, लोभ, मोह, मद, मात्सर्य आदि नहीं सताते ।

नमामि कृष्ण रूपिणीं कृष्णाङ्ग यष्टिधारिणीम् ।
समग्र तत्त्व सागरमपार पार गह्वराम् ॥
शिवाप्रभां समुज्ज्वलां स्फुरच्छशाङ्कशेखराम् ।
ललाटरत्नभास्करां जगत्प्रदीप्ति भास्कराम् ॥
महेन्द्रकश्यपार्चितां सनत्कुमार संस्तुताम् ।
सुरासुरेन्द्र वन्दितां यथार्थ निर्मलाद् भुताम् ॥
अतर्क्यरोचिरूर्जितां विकारदोष वर्जिताम् ।
मुमुक्षुभिर्विचिन्तितां विशेषतत्त्व सूचिताम् ॥
मृतास्थि निर्मितस्त्रजां मृगेन्द्रवाहनाग्रजाम् ।
सुशुद्ध तत्त्वतोषणां त्रिवेदपार भूषणाम् ॥
भुजङ्गहारहारिणीं कपालखड्‌ग धारिणीम् ।
सुधार्मिकोपकारिणीं सुरेन्द्र वैरिघातिनीम् ॥
कुठार पाशचापिनीं कृतान्त कामभेदिनीम् ।
शुभां कपालमालिनीं सुवर्णकल्पशाखिनीम् ॥
श्मशानभूमिवासिनीं द्विजेन्द्रमौलि भासिनीम् ।
तमोऽन्धकारयामिनीं शिवस्वभाव कामिनीम् ॥
सहस्त्र सूर्यराजिकां धनञ्जयोग्र कारिकाम् ।
शुशुद्ध काल कन्दलां सृभृङ्गवृन्दञ्जुलाम् ॥
प्रजायिनीं प्रजावतीं नमामि मातरं सतीम् ।
स्वकर्मकारणे गतिं हरप्रियाञ्च पार्वतीम् ॥
अनन्तशक्तिकान्तिदां यशोऽर्थ भुक्तिमुक्तिदाम् ।
पुनः पुनर्जगद्धितां नमाम्यहं सुरार्चि ताम् ॥
जयेश्वरि त्रिलोचने प्रसीद देवि पाहि माम् ।
जयन्ति ते स्तुवन्ति ये शुभं लभन्त्यमोक्षतः ॥
सदैव ते हतद्विषः परं भवन्ति सज्जुषः ।
जराः परे शिवेऽधुना प्रसाधि मां करोमि किम् ॥
अतीव मोहितात्मनो वृथा विचेष्टितस्य मे ।
कुरु प्रसादितं मनो यथास्मि जन्मभञ्जनः ॥
तथा भवन्तु तावका यथैव घोषितालकाः,
इमां स्तुतिं ममेरितां पठन्ति कालिसाधकाः ।
न ते पुनः सुदुस्तरे पतन्ति मोहगह्वरे ॥

N/A

References : N/A
Last Updated : December 28, 2013

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP