हिंदी सूची|भारतीय शास्त्रे|तंत्र शास्त्र|कालीतंत्र|
कालीक्रम स्तवम्

कालीतंत्र - कालीक्रम स्तवम्

तंत्रशास्त्रातील अतिउच्च तंत्र म्हणून काली तंत्राला अतिशय महत्व आहे.


कालीक्रम स्तवम्

कालीक्रम स्तवम् में आद्या शक्ति कली का यशोगान किया गया है । काली के प्रभाव से ही देवता, मनुष्य व चराचर जीवों का अस्तित्व है । महाप्रलय के पश्चात यही एकमात्र शक्ति विद्यमान रहती है । कालिकाल के सभी दोषों के शमन के लिए प्रत्येक मनुष्य को नित्य प्रातः कालीक्रम स्तवम् का यह पाठ करना चाहिए । इसका पाठ करने वाला सांसारिक दुखरूप जाल में नहीं फंसता तथा वह लौकिक सुखों को भोगकर देववंदित होता है ।

ॐ नमामि कालिका देवीं कलिकल्मष नाशिनीम् ।
नमामि शम्भुपत्नीञ्च नमामि भवसुन्दरीं ॥
आद्यां देवी नमस्कृत्य नमस्त्रैलोक्य मोहिनीम् ।
नमामिं सत्यसंकल्पां सर्वपर्वत वासिनीम् ॥
पार्वतीञ्च नमस्कृत्य नमो नित्यं नगात्मजे ॥
मातस्त्वदीय चरणं शरणं सुराणां ध्यानास्पदैर्दिशति वाञ्छितवाञ्छनीयम् ।
येषां ह्रदि स्फुरित तच्चरणारविन्दं धन्यास्त एव नियंत सुरलोक पूज्याः ॥
गंधैः शुभैः कुंकुम पङ्कलेपै मतिस्त्वदीयं चरणं हि भक्ताः ।
स्मरन्ति श्रृण्वन्ति लुठन्तिधीरा स्तेषां जरानैव भवेद्भवानि ॥
तवांघ्रि पद्मं शरणं सुराणाम् परापरा त्वं परमा प्रकृष्टिः ।
दिने दिने देव भवेत् करस्थः किमन्यमुच्चैः कथयन्ति सन्तः ॥
कवीन्द्राणां दर्प करकमल शोभा परिचितम् ।
विधुन्वज्जङ्घा मे सकलगणमेतद् गिरिसुते ॥
अतस्त्वत्पादाब्जं जननि सततं चेतसि मम ।
हितं नारीभूतं प्रणिहितपदं शाङ्करमपि ॥
ये ते दरिद्राः सततं हि मातस्त्वदीयपादं मनसा नमन्ति ।
देवासुराः सिद्धवराश्च सर्वे तव प्रसादात सततं लुठन्ति ॥
हरिस्त्वपादाब्जं निखिलजगतां भूतिरभवत् ।
शिवो ध्यात्वा ध्यात्वा किमपि परमं तत्परतरम् ॥
प्रजानां नाथोऽयं तदनु जगतां सृष्टिविहितम् ।
किमन्यत्ते मातस्तव चरणयुग्मस्य फलता ॥
इन्द्रः सुराणां शरणं शरण्ये प्रजापतिः काश्यप एव नान्यः ।
वरः पतिर्विष्णुभवः परेशि त्वदीयपादाब्जफलं समस्तम् ॥
त्वदीयनाभी नव पल्लवेवा नवांकुरैर्लोमवरैः प्रफुल्लम् ।
सदा वरेण्ये शरणं विधेहि किंवा परं चित्तवरैर्विभाव्यम् ॥
त्वदीय पादार्चित वस्तु सम्भवः सुरासुरैः पूज्यमवाय शम्भुः
त्वदीय पादार्चन तत्परे हरिः सुदर्शनाधीश्वरतामुपालभत् ॥
धरित्री गंधरूपेण रसेन च जलं धृतम् ।
तेजो वह्निस्वरूपेण प्रणवे ब्रह्मरूपधृक् ॥
मुखं चन्द्राकारं त्रिभुवनपदे यामसहितम् ।
त्रिनेत्रं मे मातः परिहरति यः स्यात् स तु पशुः ॥
न सिद्धिस्तस्य स्यात् सुरतसततं विश्वाखिलं ।
कटाक्षैस्ते मातः सफलपद पद्मं लभते ॥
ऋतुस्त्वं हरिस्त्वं शिवस्त्वं सुरेशं ।
पुरा त्वं परा त्वं सदशीर्मुरारेः ॥
हरस्त्वं हरिस्त्वं शिवस्त्वं शिवानां ।
गतिस्त्वं गतिस्त्वं गतिस्त्वं भवानि ॥
नवाऽहं नवा त्वं नवा वा क्रियाया ।
वरस्त्वं चरुस्त्वं शरण्यं शरायाः ॥
नदस्तवं नदीं त्वं गतिस्त्वं निधीनां ।
सुतस्त्वं सुता त्वं पिता त्वं गृहीणाम् ॥
त्वदीय मुण्डाख्य भवानि मालां विधाय चित्ते भव पद्मजापयः ।
सुराधिपत्वं लभते मुनीन्द्रः शरण्यमेतत् किमयीह चान्यत् ॥
नरस्य मुण्डञ्च तथा हि खड्‌गं भुजद्वये ये मनसा जपन्ति ।
सव्येतरे देवि वराभयञ्च भवन्ति ते सिद्धजना मुनीन्द्राः ॥
शिरोपरि त्वां ह्रदये निधाय जपन्ति विद्यां हृदये कदाचित् ।
सदा भवेत्काव्यरसस्य वेत्ता अन्ते परद्वन्द्वमुपाश्रयेत् ॥
दिगम्बरा त्वां मनसा विचिन्त्य जपेत्पराख्यां जगतां जनीति ।
जपेत्पराख्यां जगतां मतिश्च किंवा पराख्यां शरणं भवामः ॥
शिवाविरावैः परिवेष्टितां त्वां निधाय चित्ते सततं जपन्ति ।
भवेय देवेशि परापरादि निरीशतां देवि परा वदन्ति ॥
त्वदीय श्रृङ्गार रसं निधाय जपन्ति मंत्रं यदि वेदमुख्या ।
भवन्ति ते देवि जनापवादं कविः कवीनामपि चाग्रजन्मा ॥
विकीर्णवेशां मनसा निधाय जपन्ति विद्यां चकितं कदाचित् ।
सुधाधिपत्यं लभते नरः स किमस्ति भूम्यां श्रृणु कालकालि ॥
त्वदीय बीज त्रयमातरेत जपन्ति सिद्धास्तु विमुक्तिहेतोः ।
तदेव मास्तवपादपद्मा भवन्ति सिद्धिश्च दिनत्रये ऽपि ॥
त्वदीय कूर्चद्वय जापकत्वात् सुरासुरेभ्योऽपि भवेच्च वर्णः ।
धनित्व पाण्डित्यमयन्ति सर्वे किंवा परान्देवि परापराख्या ॥
त्वदीय लज्जाद्वय जापकत्वाद् भवेन्महेशानि चतुर्थसिद्धिः ।
त्वदीय सत्सिद्धि वरप्रसादात्तवाधिपत्यं लभते नरेशः ॥
ततः स्वनाम्नः श्रृणु मातरेतत् फलं चतुर्वर्ग वदन्ति सन्तः ।
बीजत्रयं वै पुनरप्युपास्य सुराधिपत्यं लभते मुनीन्द्रः ॥
पुनस्तथा कूर्च्चयुगं जपन्ति नमन्ति सिद्धा नरसिंहरूपा ।
ततोऽपि लज्जाद्वयजापकत्वा लभन्ति सिद्धिं मनसो जनास्ते ॥
त्रिपञ्चारे चक्रे जननि सततं सिद्धि सहितां ।
विचिन्वन्सञ्चिन्धन् परमममृतं दक्षिण पदम् ॥
सदाकाली ध्यात्वां विधि विहित पूजापरिकरा ।
न तेषां संसारे विभवपरिभङ्ग प्रमथने ॥
त्वं श्रीस्त्वमीश्वरी काली त्व्रं ह्नीं स्त्वञ्च करालिका ।
लज्जा लक्ष्मीः सती गौरी नित्याचिन्त्या चितिः क्रिया ॥
अकुल्याद्यैश्चित्तै प्रचय पदपद्यैः पदयुतैः ।
सदा जप्त्वा स्तुत्वा जपति हृदि मंत्रं मनुविदा ॥
न तेषां संसारे विभवपरिभड्ग प्रमथने ।
क्षणं चित्तं देवि प्रभवति विरुद्धे परिकरम् ॥
त्रयस्त्रिंशैः श्लोकैर्यदि जपति मंत्रं स्तवति च ।
नमच्चैतानेतान् परममृतकल्पं सुखकरम् ॥
भवेत् सिद्धि शुद्धौ जगति शिरसा त्वत्पदयुगं ।
प्रणम्यं प्राकाम्यं वरसुरजनैः पूज्यविततिम् ॥

कालिका अर्गलम्

काली का विधिवत् पूजन करने के पश्चात इस कालिका अर्गलम् का पाठ करने वाले के सभी मनोरथ पूर्ण होते हैं । उसे अरण्य में भयावह जीवों का भय नहीं रहता तथा उसमें गगनाचारी होने की विलक्षण शक्ति आ जाती है । ऐसे मनुष्य पर काली सदैव कृपा करती है ।

विनियोग

ॐ अस्य श्री कालिकार्गलस्तोत्रस्य भैरव ऋषिरनुष्टप्‌छन्दः श्री कालिका देवता मम सर्वसिद्धिसाधने विनियोगः ।

N/A

References : N/A
Last Updated : December 28, 2013

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP