हिंदी सूची|भारतीय शास्त्रे|तंत्र शास्त्र|कालीतंत्र|
भैरव-पूजन

कालीतंत्र - भैरव-पूजन

तंत्रशास्त्रातील अतिउच्च तंत्र म्हणून काली तंत्राला अतिशय महत्व आहे.


अथ भैरव-पूजन
आवरण-पूजा के पश्चात भूपुर के भीतर आठों दिशाओं में पूर्वादिक्रम से आठ भैरवों का ध्यानोपरांत पूजन करे ।

ध्यान

भीषणास्यं त्रिनयनमर्द्धचन्द्रं विभूषितम् ।
स्फटिकाभं कंकणादि भूषाशत समायुतम् ॥
अष्ट वर्ष वयस्कं च कुन्तलोल्लसितं भजे ।
धारयंतं दण्ड शूले भैरव्यादि समायुतम् ॥
पूजा क्रम इस प्रकार है:

ॐ ऐं ह्नीं अं असिताङ्ग भैरवाय नमः ।
(असिताङ्ग भैरव श्रीपादुकां पूजयामि तपर्यामि नमः ।

ॐ ऐं ह्नीं इं रुरु भैरवाय नमः ।
(रुरु भैरव श्रीपादुकां पूजयामि तर्पयामि नमः) ।

ॐ ऐं ह्नीं उं चण्डभैरवाय नमः ।
(चण्डभैरव श्रीपादुकां पूजयामि तर्पयामि नमः) ।

ॐ ऐं ह्नीं ऋं क्रोध भैरवाय नमः ।
(क्रोधभैरव श्रीपादुकां पूजयामि तर्पयामि नमः) ।

ॐ ऐं ह्नीं लृं उन्मत्त भैरवाय नमः ।
(उन्मत्त भैरव श्रीपादुकां पूजयामि तर्पयामि नमः) ।

ॐ ऐं ह्नीं एं कपालि भैरवाय नमः ।
(कपालिभैरव श्रीपादुकां पूजयामि तर्पयामि नमः) ।

ॐ ऐं ह्नीं ओं भीषण भैरवाय नमः ।
(भीषण भैरव श्रीपादुकां पूजयामि तर्पयामि नमः) ।

ॐ ऐं ह्नीं अं संहारभैरवाय नमः ।
(संहारभैरव श्रीपादुकां पूजयामि तर्पयामि नमः) ।

N/A

References : N/A
Last Updated : December 28, 2013

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP