हिंदी सूची|भारतीय शास्त्रे|तंत्र शास्त्र|कालीतंत्र|
काली पूजा

कालीतंत्र - काली पूजा

तंत्रशास्त्रातील अतिउच्च तंत्र म्हणून काली तंत्राला अतिशय महत्व आहे.


यजमान या साधक शुचिर्भूत होकर पवित्र वस्त्र धारण करके, आसन पर बैठे तथा देवी के पूजा-यंत्र को चौकी या वस्त्र पर स्थापित कर सर्वप्रथम ध्यान करे । यथा:

ध्यान
देवि प्रपन्नार्तिहरे प्रसीद प्रसीद मातर्जगतोऽरिवलस्य ।
प्रसीद विश्वेश्वरि पाहि विश्वं त्वामीश्वरी देवि चराचरस्य ॥
या श्रीः स्वयं सुकृतिनां भवनेष्वलक्ष्मी: पापात्मनां कृतधियां ह्रदयेषु बुद्धि ।
श्रद्धां सतां कुलजन प्रभवश्य लज्जा तां त्वां नतास्म परिपालय देवि विश्वम् ॥

आवाहनम्
आगच्छ वरदे देवि दैत्यदर्प निषूदिनि ।
पूजां गृहाण सुमुखिः नमस्ते शंकर प्रिये ॥

आसनम्
अनेक रत्नसंयुक्तं नानामणि गणान्वितम् ।
मातर्स्वर्णमयं दिव्यमासनं प्रतिगृह्यताम् ॥

पाद्यम्
गंगादि सर्वतीर्थेभ्यो मया प्रार्थनयाऽऽहृताम् ।
तोय मेतत्सुखं स्पर्श पाद्यार्थं प्रतिगृह्यताम् ॥

अर्घ्यम्
गन्धपुष्प क्षतैर्युक्तमर्घ्यं सम्पादितं मया ।
गृहाणत्वं महादेवि प्रसन्ना भव सर्वदा ॥

आचनम्
आचम्यतां त्वया देवि भक्ति मे ह्यचलां कुरु ।
ईप्सितं मे वरं देहि परत्र च परांगतिम् ॥

जल स्त्रानम्
जाह्नवी तोयमानीतं शुभं कर्पूर संयुतम् ।
स्नापयानि सुरक्षेष्ठे त्वां पुत्रादि फलप्रदान् ॥

पञ्चामृत स्नानम्
पयोदधि घृतं क्षौद्रं सितया च समन्वितम् ।
पञ्चामृतमनेनाद्य क्रुरु स्नानं दयानिधे ॥

वस्त्रम्
वस्त्रं च सोमदेवत्यं लज्जायास्तु निवारणम् ।
मया निवेदितं भक्त्या गृहाण परमेश्वरी ॥

उपवस्त्रम्
यमाश्रित्य महामाया जगत्सम्मोहिनी सदा ।
तस्यै ते परमेशानि कल्पयाम्युत्तरीयकम् ॥

मधुपर्कम्
दधिमध्वाज्य संयुक्ततं पात्रयुग्म समन्वितम् ।
मधुपर्कं गृहाणत्वं वरदा भव शोभने ॥

गन्धम्
परमानन्द सौभाग्य परिपूर्ण दिगन्तरे ।
गृहाण परमं गन्धं कृपया परमेश्वरी ॥

कुंकुमम्
कुंकुमंकान्तिदं दिव्यं कामिनी कामसम्भवम् ।
कुंकुमेनार्चिते देवि प्रसीद परमेश्वरि ॥

आभूषणम्
स्वभावं सुन्दरांगर्थै नानाशक्त्याश्रिते शिवे ।
भूषणानि विचित्राणि कल्पयाम्यमरार्चिते ॥

सिन्दूरम्
सिन्दूरमरुणाभासं जपाकुसुम सन्निभम् ।
पूजितासि महादेवि प्रसीद परमेश्वरी ॥

कज्जलम्
चक्षुभ्यां कज्जलं रम्यं सुभगे शान्तिकारिके ।
कर्पूर ज्योतिरुत्पन्नं ग्रहाण परमेश्वरि ॥

सौभाग्यसूत्रम्
सौभाग्यसूत्रं वरदे सुवर्णमणि संयुते ।
कण्ठे बध्नामि देवेशि सौभाग्यं देहि मे सदा ॥

गन्धम्
चन्दनागरु कर्पूरं कंकुमं रोचनं तथा ।
कस्तूर्यादि सुगन्धांश्च सर्वाङ्नेषु विलेपये ॥

अक्षतम्
रञ्जिता कुंकुमौघेन अक्षताश्चापि शोभना: ।
ममैषां देवि दानेन प्रसन्नाभवमीश्वरी ।

पुष्पम्
मंदार पारिजातादि पाटली केतकानि च ।
जाती चम्पक पुष्पाणि गृहाण परमेश्वरी ॥

बिल्वपत्रम्
अमृतोद्‌भव श्रीवृक्षो महादेवि प्रिय: सदा ।
बिल्वपत्रं प्रयच्छामि पवित्रं ते सुरेश्वरी ।

धूपम्
दशांग गुग्गुलं धूपं चन्दनागरु संयुतम् ।
समर्पितं मया भक्त्या महादेवि प्रगृह्यताम् ॥

दीपम्
घृतवर्ति समायुक्त महातेजो महोज्ज्वलम् ।
दीपं दास्यामि देवेशि सुप्रीता भव सर्वदा ॥

नैवेद्यम्
अन्नं चतुर्विधिं स्वादु रसै: षड्‌भि समन्वितम् ।
नैवेद्यं गृह्यतां देवि भक्ति मे ह्यचलां कुरु ॥

ऋतुफलम्
द्रक्षाखर्जूर कदली पनसाम्र कपित्थकम् ।
नारिकेलेक्षुजम्ब्वादि फलानि प्रतिगृह्यताम् ॥

आचमनीयम्
कामारिवल्लभे देवि कुर्वाचमनर्माम्बके ।
निरन्तर महं वन्दे चरणौ तव चण्डिके ॥

अखण्ड ऋतुफलम्
नारिकेलं च नारंगं कलिगमचिरं तथा ।
ऊर्वारुकं च देवेशि फलान्येतानि गृह्यताम् ॥

ताम्बूलम्
एलालवंग कस्तूरी कर्पूरै: सुष्ठुवासिताम् ।
वीटिकां मुखवासार्थ समर्पयामि सुरेश्वरि ॥

दक्षिणाम्
पूजाफल समृद्‌ध्यर्थं तवाग्रे स्वर्गमीश्वरि ।
स्थापितं तेन मे प्रीता पूर्णान् कुरु मनोरथान् ॥

नीराजनम्
नीराजनं सुमंगल्यं कर्पूंरेण समन्वितम् ।
चन्द्रार्क वह्नि सदृशं महादेवि नमोऽस्तुते ॥

प्रदक्षिणाम्
नमस्ते देवि देवेशि नमस्ते ईप्सितप्रदे ।
नमस्ते जगतां धात्रि नमस्ते भक्तवत्सले ॥

नमस्कारम्
नमः सर्वहितार्थायै जगदाधार हेतवे ।
साष्टांगो अयं प्रणामस्तु प्रयत्नेन मयाकृत: ॥

विसर्जनम्
इमां पूजां मया देवि यथाशक्त्युप पादिताम् ।
रक्षार्थं त्वं समादाय ब्रजस्थानमनुत्तमम् ॥

N/A

References : N/A
Last Updated : December 28, 2013

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP